Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०२
उत्तराभ्ययनसूत्रे
तन - श्रुतमदो न कर्तव्य इति नोधयितुमाह-' अह पच्छा' इत्यादि । अथ= उत्कर्ष भावनानन्तरम् एव विभावनीयम् - मया पूर्वमने कृतानि ज्ञानफलानि कर्माणि पश्चात् = अवाघोत्तरकालम् इदानीम् उदीयन्ते - उदितानि भवन्ति एव कर्मविपाकक ज्ञात्वाऽऽत्मानम् जाश्वासय- आत्मनि शान्ति स्थापय, न तु तनिमित्तक मद कुरु । अय भाग:- श्रुतमदो हि ज्ञानावरणीय कर्मणः कारणम्, तच्चावश्यवेद्यम्, तदुदये च कुतो ज्ञानम्, तस्माच्छ्रुतमदो न कर्तव्यः ।
"
,
यतः- 'नाण मयदप्पहर, मज्जर जो तेण तस्स को वेज्जो । अमिय जस्स विसाय, वस्स तिमिच्छा कहं किज्जइ " ॥ १ ॥ छाया -- ज्ञानं मददर्पहर, मायति यस्तेन तस्य को वैद्यः ।
अमृत यस्य विषायते, तस्य चिकित्सा कथ क्रियते ॥ १ ॥ इत्येव चिन्तनेन शान्ति प्राप्नुहोति ।
वस्तुतस्तु-गाथाद्वयमिद युग्मकम् । ' से ' जब नून= निश्चयेन मया पूर्व = पूर्व भवे - अज्ञानफलानि कर्माणि कृतानि येन कारणेनाह केनापि जिज्ञामुना क स्मिंश्चित् जीवाजीवादिस्वरूपविषये पृष्टः सन् नाभिजानामि मन्दबुद्धित्वाज्जीतुमने यदि पूर्वभव में ज्ञान के साधनो का अनुष्ठान करके यदि इस भव में दूसरों की अपेक्षा कुछ विशिष्ट ज्ञान प्राप्त कर लिया है, तो तुम इस ज्ञानरूप श्रुत का मद मत करो, किन्तु अपनी आत्मा मे शांतिभाव से रहो - आत्मा को समझाते रहो कि कही ऐसा न हो जाय कि मद करने से आत्मा ज्ञानावरणीय आदि कर्म का बन्ध करले । इस कर्म के बध में जन इसका उदय अपनी अबाधाकाल के बाद आता है तो जीव यथार्थ ज्ञान से रहित हो जाता है, इसलिये है शिष्य तृ श्रुत का मद मतकर । तात्पर्य इन दोनो गाथाओ का यह है कि जिस समय आत्मा मे प्रज्ञा की हीनता हो तो मुनि को ऐसा તમે દાચ પૂર્વભવમાં જ્ઞાનના સાધનાનું અનુષ્ઠાન કરી જે આ ભાવમા બીજાની અપેક્ષાએ કાઇ વિશિષ્ટ જ્ઞાન પ્રાપ્ત કરેલ છે તે તમે એ જ્ઞાનરૂપ શ્રુતના મદ ન કરશે પણ તમારા આત્મામા શાતિભાવથી રહેા આત્માને સમજાવતા રહે કે કયાય એવું ન ખની જાય કે, મઢ કરવાથી આત્મા જ્ઞાનાવરણીય આદિ કર્મોનુ મધન કરી લે એ કર્મના અધમા જ્યારે એના ઉદય પાતાની અખાધાકાળની પછી આવે છે ત્યારે જીવ યથાર્થ જ્ઞાનથી રહિત થઈ જાય છે. આ માટે કે શિષ્ય ! તુ શ્રુતના મદ ન કર આ બન્ને ગાથાનું તાત્યય એ છે કે, જે સમયે આત્મામા પ્રજ્ઞાની હિનતા હૈાય ત્યારે મુનિએ એવા વિચાર ન કરને જોઈ એ