Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७१
उत्तरायपनको टीका-'अचेलगस्स' इत्यादि।
अचेलफस्य-सर्वथा खिरहितस्य जिनकल्पिफस्य, तथा शास्त्रमर्यादातिरिक्तवस्त्ररहितस्य स्थविरकल्पिकस्य चेत्यर्थः । नागमे हि अस्पमूल्यकाल्पाखस्य मर्या दितस्यैर धारणात् स्थविरकल्पिकोऽप्यचैलक एवास्तोति प्रागचैलकपरीपहप्रकरणे निर्णीतम् । तथा उभयविधस्य मुनेस्तृणस्पर्शपरीपहेऽन्यान्यपि कारणानि सन्तोति प्रदर्शयितुमाद-लूहस्स ' इत्यादि । मस्य-तैलाभ्यगादिपर्जनाद् अस्निग्ध शरीरस्येत्यर्थ., सयतस्य-निरविचारसपमाऽऽराधनतत्परस्य, तपसिना तपश्चरणशीलस्य, अनशनादितप.समाचरणात् कृशशरीरस्वेत्यर्थः मुने., तृणेषु-दर्भादिपु तदुपरिशयानस्य उपलक्षणत्वादासीनस्य चेत्यर्थः गात्रविरावना-शरीरे तृणस्पर्शजन्या पीडा भवति ॥ ३४ ॥
अब सूत्रकार सतरहवा तृणस्पर्शपरीपहजय का विवेचन करते हैं'अचेलगस्स' इत्यादि।
अन्वयार्थ-(अचेलगस्स-अचेलकस्य ) सर्वथा वस्त्ररहित जिनकल्पिक, तथा शास्त्र की मर्यादा के अतिरिक्त वस्त्र नहीं रखने वाले स्थविरकल्पिक मुनि के (लूहस्स-रुक्षस्य)कि जिन का तेल आदि की मालिश करना वर्जित होने से शरीर बिलकुल रूक्ष हो रहा है, एव (सजयस्स-सयतस्य) जो निरतिचार सयमकी आराधना करने में तत्पर रहते हैं, तथा (तवस्तिणो-तपस्विन) अनशन आदि तपों के करनेवाले होने से कृश शरीर वाले हैं, और जो (तणेसु सयमाणस्स-तृणेषु शयानस्य) दर्भादिक तृणों के ऊपर सोते है उपलक्षण से उपर बैठते हैं उनके (गायविराहणा-गात्रविराधना ) शरीर में तृणस्पर्शजन्य पीड़ा होती है।
હવે સૂત્રકાર સત્તરમાં તૃણસ્પર્શ પરીષહ જીતવાનું વર્ણન કરે છે 'अचेलगस्स-रात्याकि
मन्वयार्थ-अचेलगरस-अचेलकस्य सपंथा १७ खित OE५४, तथा शाखनी भाथी मतिरित १ नमवावा स्थविरलिप मुनि लहस्सવિહારા જેને તેલ આદિની માલીશ કરવાનું વજીત હોવાથી શરીર બીલકુલ ३१ माना गयेर छ सजयस्स-सयतस्य भने २ निरतियार सयमनी मराधना ४२वामा H२ २ छ तवस्सिणो-तपस्विन तथा अनशन माहित५ ४२नार साथी श शरीरवाणा छ भने तणेसु सयमाणस्स-सृणेषु शयानस्य Ealles तृवानी ७५२ सुवे छ, GRAथा ७५२ मेसे छ, तमना गायविहारणा-गात्र विराधना शरीरमा तृस्पर्शजन्य पीडा थाय छ