Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
%
D
२१६
उत्तरापयनसूत्रे अस्मिन् दृष्टान्ते-सहदक्तादपि मर्मवचनान् पण्णा नीगाना प्राणव्यपरोपण जातम्, यतः पुत्रवधूगों द्वयमपत्यमामीत् । तस्मामार्मिक वचन न मापणीयम् ।
सापद्य-निरर्थक-ममंग-चिनभापगम्य मर्मधा प्रतिपेध गोधयितुमुत्तराईमाह'अप्पगट्ठा' इत्यादि । भात्मा स्वार्थ, पराध , तथा उभयस्य आत्मनः परस्य च अर्ये, वा-अथवा, अन्तरेण=भनुभयार्थे सारप्रयोजनाभावेऽपि सापद्य न लपेत्= न निरर्थक लपेत्, न मर्मग लपेत् , इति सम्बन्धः ॥ २५ ॥
अथान्यससर्गकृतदोपपरिहारमाहमूलम् -समरेसु अंगारेसु, संधीसु य महापंहे ।
___एगो एगितिथए सद्वि, नेव चि? ने सलवे ॥२६॥ छाया-समरेपु अगारेपु, सधिषु च महापये।
एका एफस्त्रिया साधं, नैन तिष्ठेत् न सलपेत् ॥२६॥ टोका-'समरेसु' इत्यादि___समरेपु-कौहकारशालासु तथा-भगारेपु-गृहेषु, तया सधिपु-गृहद्वयान्तरा लेषु तथा-महापयेाजमार्गे, एक. एकाको, एफस्त्रिया-एकाफिन्या स्त्रिया, सार्ध-सह, नैतिष्ठेन् ऊर्यस्थानारस्थितो नैव भवेत् । न सलपेत्-तया सह सम रादिपु स्थानेषु क्याऽपि समापण न कुर्यादित्यम् । अत्र समरादिचतुष्टयम्थानमुप पति के गले से फासी निकाल कर अपने गले में फासो डालकर मर गई वह उस समय गर्भवती थी। उस के गर्भ में दो बालक थे। ____ इस दृष्टात से यह बात स्पष्ट होती है कि देखो एक बार भी कहे गये मार्मिक वचन से उह प्राणियों का दारूण आपघात हुआ। इसलिये मार्मिक वचन नही कहना चाहिये । अपने अथवा पर के निमित्त तथा दोनो के निमित्त एव जहा स्व और पर का कुछ भी प्रयोजन न हो वहा पर भी व्यर्थ ही मनुष्य को सावद्य, निरर्थक एव ममंग वचन नहीं बोलना चाहिये ॥२६॥ પતિના ગળામાથી ફાસો કાઢી પિતાના ગળામાં નાખી મરી ગઈ તે એ સમયે ગર્ભવતી હતી, એના ગર્ભમાં બે બાળક હતા
આ દાતથી એ વાત સ્પષ્ટ થાય છે કે, એક વખત પણ કહેવામાં આવેલા મામિડ વચનથી છે પ્રાણીઓને કરૂણ આપઘાત થયે, આ માટે મામિ ક વચન ન બોલવા જોઈએ પોતાના અથવા બીજાના નિમિત્ત તથા બનેના નિમિત્ત અને જો પિતાનુ કે બીજાનું કઈ પણ પ્રયોજન ન હોય ત્યાં પર પણ મનુષ્યને સાવદ્ય, નિરર્થક અને માર્મિક વચન બોલવા ન જોઈએ (૨૫)