Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૭૨
उत्तराध्ययनसूत्रे
महावीरेणं कासवेणं पवेइया, जे भिक्खू सोच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयतो पुट्टो नो विनिहन्नेज्जा ॥३॥
छाया --- इमे ते खलु द्वाविंशतिः परीपहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुला झाला जिला अभिभूय भिक्षाचर्याया परिव्रजन् स्पृष्टो नो विनिहन्येत ॥३॥
' इमे ते ' इत्यादि ।
ये द्वाविंशतिः परीपहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितास्ते खलु इमे=अग्रे वक्ष्यमाणाः सन्ति, जनतरमेव वक्ष्यमाणत्वात् हृदि वर्तमानाः परीपहाः ‘इद' शब्देन निर्दिष्टाः। यान् भिक्षुः श्रुत्वा ज्ञात्वेत्यादि पदाना व्याख्या पूर्ववत् ।। अथ तानेव नामनिर्देशपूर्वक दर्शयति
मूलम्-त जहा - दिगिछापरीस हे १, पिवासापरिसहे २, सीयपरीस हे ३, उसिणपरीसहे ४, दसमसयपरीस हे ५, अचेल - परीस हे ६, असे परीसह ७, इत्थीपरीसहे ८, चरियापरीस हे ९, निसीहियापरीस हे १०, सेज्जापरीस हे ११, अक्कोसपरीस हे १२, वहपरीस हे १३ जायणापरीस हे १४, अलाभपरीसहे १५, रोगपरीसहे १६, तण फासपरीस हे १७, जलपरीस हे १८, सक्कारपुरक्कारपरीस हे १९, पन्नापरीस हे २०, अन्नाणपरीसहे २१, दसणपरीस २२ ॥४॥
,
छाया -- तद् यथा- क्षुधापरीपहः १, पिपासापरीपह' २, शीतपरीषदः ३, उष्णपरीपहः ४, दशमशकपरीपहः ५, अचलपरीपहः ६, अरतिपरीषदः ७, स्त्रीपरी पह ८, चर्यापरीपहः ९, नैषेधिकीपरीपहः १०, शग्यापरीपद ११, आक्रोशपरीपहः १२, वधपरीषद. १३, याचनापरीपह. १४, अलाभपरीषह. १५, रोग परीपह १६, तृणस्पर्शपरीपद.१७, जलपरी पह. १८, सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीपः २०, अज्ञानपरी पह २१ दर्शनपरीपहः २२ ॥ ४ ॥