Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २ मा १३ स्थविरकल्पजिन कल्पयोदशविधत्वम्
यथारयाते च चारित्रे उपशमश्रेण्याम् | तीर्थतस्तु जिनकल्पिकाना स्थितिर्नियमतस्तीर्थ एव भवति न तु तीर्थे व्यवच्छिन्ने । पर्यायागमवेदाख्याः स्थितिभेदा अप्यनगन्तव्याः |
३४७
स्थविरकल्पिकाना जिनकल्पिकाना च कल्पो दशविधः - आचैलक्यम् १, औदेशिक २, शय्यातर पिण्डत्यागः ३, राजपिण्डत्यागः ४ कृतिकर्म ५, महानतम् ६, पुरुषज्येष्ठत्वम् ७, प्रतिक्रमणम् ८, मासकल्पः ९, पर्युपणकल्प १० ( वर्षाकल्प ) वेति । तेषु मयमतीकरतीर्थवर्तिना साधूना चलारः कल्पाः अवस्थिताः नियमेन पालनीयाः - शय्यातर पिण्डत्यागः १, कृतिकर्म २, महानतम् ३, पुरुपज्येष्ठत्व ४ चेति । इतरे पर कल्पास्तु तेषामनवस्थिताः ।
प्रतिपन्नचारित्री हैं उनकी स्थिति उपशमश्रेणी मे सूक्ष्मसापराय, एव यथाख्यात चारित्र में होती है। तीर्थ की अपेक्षा जिनकल्पियो की स्थिति नियम से तीर्थ में ही होती है, तीर्थ के व्यवच्छिन्न होने पर नही । पर्याय आगम एव वेद, ये भी स्थिति के भेद हैं ।
स्थविरकल्पियों का एव जिन कल्पियों का कल्प दश प्रकार का है
१ आचलक्य, २ औद्देशिक, ३ शय्यातरपिण्डत्याग ४ राजपिंड - त्याग, ५ कृतिकर्म, ६ महाव्रत, ७ पुरुषज्येष्ठता ८ प्रतिक्रमण ९ मास कल्प १० पर्युपणकल्प (वकल्प ) इन कल्पो मे मध्यमतीर्थकर के तीर्थवर्ती साधुओ के चार कल्प अवस्थित होते हैं - नियम से पालनीय होते हैं । वे चार ये हैं - शय्यातर पिंडत्याग, कृतिकर्म, महाव्रत, पुरुषज्येष्ठता । बाकी के ६ कल्प उनके लिये अनवस्थित हैं ।
સ્થિતિ ઉપશમ શ્રેણીમા મસાપરાય, એવા યથાખ્યાત ચારિત્રમા થાય છે તીની અપેક્ષા જીન-લ્પિયાની સ્થિતિ નિયમથી તીમા જ થાય છે, તીથૅના વ્યવચ્છિન્ન થવાથી નહી પર્યાય, આગમ અને વેદ આ પણ સ્થિતિના લે છે સ્થવિર પિએના અને જીનકલ્પિયાના કલ્પ દૃશ પ્રકારના છે –
૧ ચૈલય, ૨ ઔદ્દેશિક, ૩ શય્યાતરપિન્ડત્યાગ, ૪ રાજપિન્ડત્યાગ, ૫ કૃતિકમ, ૬ મહાવ્રત, છ પુરૂષજ્યેષ્ઠતા, ૮ પ્રતિક્રમણ ૯ માસ૫, ૧૦ પર્યુષણ-૫ ( વર્ષોં-૮૫) આ ક`ામા મધ્યમતીર્થંકરના તીથૅવતી સાધુએના ચાર ૮૫ અવસ્થિત હાય છે—નિયમથી પાળવાના હોય છે તે ચાર આ છે શય્યાતરપિન્ડત્યાગ, કૃતિક, મહાવ્રત, પુરૂષ જ્યેષ્ઠતા બાકીના છ કલ્પ એમને માટે અનવસ્થિત છે