Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १ गा० ३४ एपणासमितिविधि
२३३ तत्र स्थिते सति पूर्वागतभिभुस्य द्वेषः स्यादिति भावः । अन्येपा-भिक्षुकापेक्षया येऽन्ये सन्ति गृहस्थास्तेपा, चक्षुःस्पर्शतः चक्षु.स्पर्शे दृष्टिगोचरे न तिप्ठेद, 'अय भिक्षुः पूर्वागतभिक्षुनिष्क्रमण प्रतिक्षते इति यथा गृहस्था न जानन्ति तथा विप्ठेदिति भारः। एफ. रागद्वेष रहितः सन्, भक्तार्यम्-नादाराय तिप्रेत् । तम् पूर्वागनभिशुक, लड्ययित्वा अनाहत्य, नातिकामेत्= न गृहम पे गच्छेत्, पूर्वागतभिक्षुकस्य मद्भावे गृहस्थस्यगृहे गमने तदप्रीतिशासनलघुनादिदोषाणा सभव इति भावः ॥३३॥
सम्पति ग्रहणैपणाविधिं मूत्रकारः प्रदर्शयतिमूलम्-नाइंउच्चे न नीएं वा, नासपणे नोइरओ।
फासुच परॅकड पिड, पडिगाहिज्ज सर्जए ॥३४॥ छाया-नात्युच्चे न नीचे वा नासन्ने नातिदूरतः ।
प्रामुक परकृत पिण्ड, प्रतिगृहीयात् सयतः ॥ ३४ ॥ भिक्षु को देप रो सकता है। इसी प्रकार (नन्नेसिं चरखफासओ चिट्टेज-नान्येपा चक्षुःस्पर्शतः तिष्ठेत् ) गृहस्थ के नजर में आवे ऐसा भी खडा न होवे (गो-एक.) एक तथा राग-द्वेप रहित होकर (भत्तहभक्तार्यम्) आहार के लिये (चिठेज) खडा रहे और (लघित्ता त नाइक्कमेलद्धयित्वा त नातिकमेत्) पहले वाला भिक्षु जन तक बाहर न निकले तर तक मुनि को उस गृहस्थ के घर मे आहार निमित्त प्रविष्ट नहीं होना चाहिये । पहले आये हुए भिक्षु के सद्भाव मे गृहस्थ के घर जाने पर गृहस्थ को उस के प्रति अप्रीति हो सकती है एव शासन की लघुता आदि दोपो की समावना हो सकती है ॥ ३३॥ गये। मिना भनमा देष सारा २७ मन छ तम नन्नेसि चक्ख फासओ चिट्ठज्ज- नान्येपा चमु स्पर्शत तिष्ठेत् गन्थनी ष्टि ५ मे गत पy असा न २९ एगो-एक से तय l देश २डित मनान भत्त-भतार्थम् मिक्षा भाट चिटेज मा २९ भने लघित्ता त नाइकमे-ल्पयित्वा त नातिक्मेत् પહેલા ભિક્ષા માટે ગયેલ ભિક્ષુ જ્યા સુધી બહાર ન નીકળે ત્યા સુધી મુનિએ તે ગૃહસ્થના ઘરમાં આહાર નિમિત્ત પ્રવેશ ન કરે જોઈએ પહેલા ગયેલા સાધુના સદ્ભાવમાં ગૃહસ્થને ત્યાં જવાથી ગૃહસ્થને તેના તરફ અપ્રીતિ થાય અને શાસનની લઘુતા આદિ દોષોની સભાવના થાય છે ૩૩ उ०३०