Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ०१ गा ३ चिनीतलक्षणम्
आणोऽणिदेसकरे, गुरूणमणुवायकारए। पडिणीए असर्बुद्धे, अविणीएं-त्ति वुच्चइ ॥३॥
. छायानाताऽनिर्देशकरो गुरुणामनुपपातकारकः । प्रत्यनीफोऽसयुद्धः अविनीत इत्युच्यते ॥ ३ ॥
टीका'आणाऽणिद्देसकरे' इत्यादि । आज्ञाऽनिर्देशकरः भाज्ञाया गुरुवचनस्यानिर्देशकर.-अनादरकारकः, तथा गुरूणाम्माचार्यादीनाम् , अनुपपातकारक = समीपान अस्थायी, गुरुणा सनियौ तिप्ठामि चेद् गुरवो मा स्वकार्यार्थमाज्ञापयिष्यन्तीति विज्ञाय दूरे तिप्यतीत्यर्थः । तथा-प्रत्यनीका प्रतिकूलः, गुरुदोपान्वेपणपर इत्यर्थः । तथा-असम्बुद्धः जीवाजीवादितत्त्वानभिज्ञः, एवभूतो यः शिष्यः स खल्वविनीत इत्युच्यते।
शिष्य मे विनीतता, अविनीतता के परित्याग से ही आती है इसलिये विनीत से विपरीत अविनीत का स्वरूप सूत्रकार कहते हैं'आगाऽणिद्देसकरे०' इत्यादि । ____ अन्वयार्थ-(गुरूण आणाऽणिद्देसकरे-गुरूणा आज्ञाऽनिर्देशकरः) गुरु की आज्ञा का अनादर करने वाला, (अणुचवायकारण) उनके समीप नहीं बैठने वाला (पडिणीण) उनसे सदा प्रतिकूल वर्ताव करनेवाला (असवुद्ध) जीव ग्व अजीव आदि के स्वरूप को नही जाननेवाला ऐसा शिष्य (अविणी वुच्चइ-अविनीत -उच्यते) अविनीत कहा जाता है।
भावार्थ-इस गाथा द्वारा सूत्रकार ने विनीत से विपरीत अविनीत का स्वरूप प्रदर्शित किया है। यद्यपि यह यात अर्यापत्ति से स्वय सिद्ध
નિધ્યમાં વિનીતતા અવિનીતતાના પરિત્યાગથી જ આવે છે. આ માટે विनातवी विपतमविनातनु म्प३५ सूत्रा२ . छ–'आणाऽणिदेसकरे' त्यादि
क्या-(गुरूण आणाऽणिदेसकरे गुरूणा आज्ञाऽनिदेशकर) गुरुनी माज्ञानी मना२ ७२वावास (अणुववायकारए) मेमनी मामे मेसवावा (पडिणीए) समनाथी महा अति पाव श्वापामा (असबुद्ध) 04 मने सवाहिना भ्प३५ने नही नावावा वा शिष्य (अविणीए-वुच्चइ-अविनीत उच्यते) અવિનીત કહેવાય છે
- ભાવાર્થ-આ ગાથાદ્વારા સૂત્રકારે વિનીતથી વિપરીત અવિનીતનું સ્વરૂપ પ્રદર્શિત કરેલ છે કે આ વાત અર્થપત્તિથી સ્વયસિદ્ધ થઈ જતી હતી