Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.. प्रियदर्शिनी टीका अ० १ गा ८ विनयप्राप्तेरुपाय
युक्तानि-अयंते प्रार्थ्यते मुमुसुभिर्य सोऽर्थः अव्यावाधसुखरूपो मोक्षस्तेन युक्तानि तत्मतिपोधकानि । यद्वा अर्थी हेयोपादेयरूपस्तेन युक्तानि-तत्मतिपाद कानि वीतरागशास्त्राणि शिक्षेत अभ्यस्येत् । अय भाषा-मोक्षमार्गप्रदर्शकानि शास्त्राण्येव उपादेयानि पारमार्थिकस्वरूपप्रतिपादकत्वात्, यथा सिन्धुस्तरङ्गैविलसति तथा स्याद्वादविलसितानि रागद्वेपदोपपरिपब्रितानि अव्यावाधसुखजनकानि उत्पादव्ययप्रोव्यस्वरूपनिरूपाणि भगवद्वचनानि, तस्मात् तान्येवाभ्यसेदिति । के समीप (सया-सदा) सदा-काल (अजुत्तानि-अर्थयुक्तानि) मोक्षप्रतिरोधक-अथवा हेयोपादेय तत्त्व प्रतिपादक-ऐसे वीतरागो-पदिष्ट शास्त्रोका (सिक्खिजा-शिक्षेत) अभ्यास करे। तया (निरठाणि उ वजए-निरर्थानि तु वर्जयेत् ) इनसे विपरीत अन्य शास्त्रोका वर्जन करें।
भावार्य-वस्तुका पारमार्थिक स्वरूप प्रतिपादन करने वाले होने से मोक्षमार्गके प्रदर्शक शास्त्र ही उपादेय है । जिस प्रकार समुद्र अपनी तरङ्गमालाओसे शाभित होता है उसी तरह प्रभु के वचन स्वरूप आगमशास्त्र भी स्थाबाद-शैली से सुशोभित होते है। इनमे राग एवं देपको बढाने वाली-कथाएँ बिलकुल नहीं है । उनसे ये सदा वर्जित हैं। अव्यायाध सुख के ये जनक ह । उत्पाद व्यय एव ध्रौव्य के यथार्थ स्वरूप का ये निरूपक है। इसलिये मोक्षाभिलापिओ को वीतराग प्रणीत शास्त्रका ही अभ्यास करना चाहिये। जिन में इस प्रकार की बातें नहीं है जो सर्वथा एकान्तवाद के पोषक असर्वज्ञोपदिष्ट शास्त्र है (अठ्ठजुत्तानि-अर्थयुक्तानि ) भाक्ष प्रतिमाध४-424। योपाय त५ प्रतिपा६४ मेवा वितरागोपहिष्ट सोनी (सिक्सिज्जा-शिक्षेत् ) मल्यास ४२ तथा (निरवाणि उ वज्जए-निरर्थानि तु वर्जयेत्) अनाथी विपरित अन्य शाखोना ત્યાગ કરે
ભાવાર્થ ––વસ્તુનું પારમાર્થિક સ્વરૂપ પ્રતિપાદન કરવાવાળા હોવાથી મેલમાર્ગના પ્રદર્શક શાસ્ત્ર જ ઉપાદેય છે જે પ્રકાર સમુદ્ર પિતાની તર ગ માળાઓથી શોભિત દેખાય છે એ જ રીતે પ્રભુના વચન સ્વરૂપ આગમશાસ્ત્ર પણ સ્યાદ્વાદશિલીથી સુશોભિત હોય છે તેમાં રાગ અને દ્વેશને વધા રનારી કથાઓ બીલકુલ હોતી નથી એનાથી એ સદા વત છે અવ્યાબાધ સુખના એ જનક છે ઉત્પાદ વ્યય, અને દૈવ્યના યથાર્થ સ્વરૂપના એ નિરૂપ છે આ માટે મોલાભિવાવિઓએ વિતરાગ પ્રણત શાસ્ત્રનો જે અભ્યાસ કર જોઈએ જેમાં આ પ્રકારની વાત નથી, જે સર્વથા એકાન્તપાદને પોષનાર