Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका गा २३ सूत्रदोपा ३२ ___ऊनम्अक्षरपदादिभिहीनम् । अथरा-हेतुदृष्टान्ताभ्यामेव हीनम् ऊनम् । यथा-जनित्यः शब्दो घटवदिति । अत्र हेतु स्ति, यथा वा 'अनित्यः शब्दः कृतकलाद्' इत्यादि, अत्र-घटादिरूपो दृष्टान्तो नास्ति ॥ ९ ॥
पुनरुस्त विधा-शब्दतोऽर्थतथ। तथा-अर्यादापन्नस्य पुनर्वचन-पुनरुत। तत्र शब्दतः पुनरुतं यथा-घट , घट, इत्यादि । अर्थतः पुनरुक्त यथा-घटा, कुटः, कुम्भ इत्यादि । पर्यादापन्नस्य पुनर्पचचन यथा-पीनोऽय देवदत्तो, दिवा न भुचते इत्युक्ते अर्यादापन्न- रानौ भुइक्ते ' इति, ततार्थादापन्नमपि ' रानौ मुक्ते' इति यो नूयात् तस्य पुनरुक्तता ॥ १० ॥
व्याहत--यत्र पूर्वेग पर विहन्यते । यथा
___कर्म चास्ति फल चास्ति कर्ता न त्वस्ति कर्मणाम् " इत्यादि। अक्षर एव पद आदि से हीन होता है वहा ऊन नामक दोप माना जाता है । अथवा हेतु एव दृष्टान्त से जो हीन होता है वहा भी यह दोप माना जाता है। जैसे "अनित्यः शब्दः घटवत्" यह वाक्य हेतु से हीन है ॥९॥ पुनरुक्त दोप शब्द, अर्थ एव प्रसगादि से प्राप्त अर्थ के पुनः कथन से होता है । घट घट यहा शब्द की अपेक्षा, घट कुभ कुट यहां अर्थ की अपेक्षा तथा "पीनोऽय देवदत्तः दिवा न भुक्ते" यहा अर्थात् प्रसक्त अर्थ रात्रि में भोजन करना है फिर भी "रात्रौ भुक्ते"रात्रि मे खाता है यह कहना पुनरुक्ति दोप से पित माना जाता है ॥ १०॥ पूर्व से पर जहां विरोध होता है, वहा व्याहत दोप माना जाता है-जैसे-किसी ने कहा कि कर्म है फल है परन्तु कर्मो का का कोई नही है। यह वाक्य पूर्वापर में અને બે દષ્ટાત નહી (૮) જે અક્ષર અને પદ આદિથી હીન હોય છે ત્યા ઉન નામને દેવ માનવામા આવે છે અથવા હેતુ અને દષ્ટાતથી જ હીન હોય छे, त्या ५ मे होष भानपामा मावे छ रवीश अनित्य शब्द घटवत मा पाय तुथी हीन छ अनित्य शब्द कृतकत्वात् मडि हटातथा विनिता છે (૯) પુનરુક્ત દોષ શબ્દ, અર્થ અને પ્રસંગ આદિથી પ્રાપ્ત અર્થના પન કથનથી થાય છે ઘટ ઘટ અહિં શબ્દની અપેલા ઘટ કુભ કુટ અહિ અર્થની मपेक्षा तथा "पीनोऽय देवदत्त दिवा न मुक्ते" महिमर्यात असत अथ રાત્રીમાં ભેજન કરવુ એ છે છતા પણ એ કહેવુ છે કે ત્રો મુવારે એ રાત્રીમાં ખાય છે, આમ કહેવું પુનરુકિન દેથી દુષિત માનવામાં આવે છે (૧૦) પૂર્વથી પરને ક્યા વિરોધ છે, ત્યા વ્યાહત દેવ માનવામા આવે છે, જેમ કે, કેઈએ કહ્યું કે, કર્મ છે, ફળ છે, પરંતુ કર્મોને કર્તા કેઈ નથી આ વાક્ય