Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९४
उत्तराध्ययनसूत्रे
हता ! गोयमा ! जामइम्सामो त चेन० जान न एसा भासा मोसा । ( भ० १० शु० ३ उ० ४०३ सू० ) छाया --अथ भइन् ! नाशयिष्यामहे शयिष्यामहे स्थास्यामः निपत्स्यामः त्वग्वर्तयिष्यामः ।
आमन्त्रणी जाज्ञापनी याचनी तथा मण्उनी च मज्ञापनी । प्रत्याख्यानी भाषा, भाषा इच्छानुलोमा च ॥ १ ॥ अनभिगृहीता भाषा, भाषा चाभिग्रहेोद्धव्या । सशयकरणी भाषा, न्याकृता अव्याकृता चैव ॥ २ ॥ प्रज्ञापनो खलु एपा, नेपा भाषा मृषा ? |
हत ! गोतम ! आशयिष्यामहं तदेव यावत् नेपा भाषा मृषा । व्याख्या- 'जथ' इति प्रश्नार्थक । भदन्त ! हे भगवन् इत्येव श्री महावीर गौतमः पृच्छति - आश्रयिष्यामहे = जाश्रयणीय वस्तु स्त्रीकरिष्याम, शयिष्यामहे विशेषतः शयन करिष्यामहे, स्वास्यामः - ऊर्धस्थानेन स्थास्याम., निपत्स्याम.= उपवेक्ष्यामः। व्यपरिवर्तयिष्यामः - सस्तार के पार्श्वपरिवर्तन करिष्यामः, यद्वा-आश्रयिष्याम = आश्रयणीय स्थानादिक स्वीकरिष्यामः । इत्यादिका भाषा किं प्रज्ञापनी ? इत्यन्वय. इदमुपलक्षणम् । एवजातीया भाषाविशेषाः किं मज्ञापनोरूपाः ? इति भावः ।
हता ' गोयमा ! आसइस्सामी त चैव० जाव न एसा भासा मोसा (भ. १० श० ३ उ. ४०३ सून )
भगवान महावीर से गौतम पूछते है कि हे भगवन् ! हम आश्रय योग्य वस्तु का आश्रय लेंगे, शयन करेंगे, खडे रहेंगे, बैठेंगे, करवट बदलेंगे इत्यादिक भाषा, तथा आमनणी आदि भाषा क्या प्रज्ञापनी भाषा है ? यह भाषा मृषा नही है ? | आमन्त्रणी आदि भाषाओं के नाम ये हैं-१ आमत्रणी, २ आज्ञापनी, ३ याचनी, ४ प्रच्छनी, ५ प्रज्ञापनी, प्रत्याख्यानी, ७ इच्छा नुलोमा, ८ अनभिगृहीता, ९ अभिगृहाता, १० सशयकरणी, ११ व्याकृता, १२ अव्याकृता । इस प्रकार गौतम स्वामी के पूछने पर भगवान् उत्तर हता गोयमा ' आसइस्सामो तचेव० जाव न एसा भासा मोसा (भ १०श ३ ४०३ सूत्र) ભગવાન મહાવીરને ગૌતમ પૂછે છે કે હે ભગવાન ! અમે સુશુ, વધુ સુઈશુ, ઉભા રહિશુ, બેસશુ, કરવટ ખદલશુ, ઇત્યાદિક ભાષા તથા આમત્રણી આદિ ભાષા શું પ્રજ્ઞાપની ભાષા છે? આ ભાષા મૃષા નથી ?
આમત્રણી આદિ ભાષાઓના નામ આ -૧ આમન્ત્રણી ૨ આજ્ઞાપની ૩ યાચની ૪ પ્રચ્છની ૫ પ્રજ્ઞાપની ૬ પ્રત્યાખ્યાની ૭ ઇચ્છાનુલે મા ૮ અનભિગ્રહીતા ૯ અભિગ્રહીતા, ૧૦ સાયકરણી, ૧૧ વ્યાકૃતા, ૧૨ અભ્યાકૃતા આ
S
ગોતમ