Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे ___ अधोच्चारणदोषा स्खलितादयो दश मोच्यन्ते-स्खलितम् १, मिलितम् २, व्यापिद्धाक्षरम् ३, डीनाक्षरम् ४, अधिकाक्षरम् ५, व्यत्यानेडितम् ६, अपरिपूर्णम् ७, अपरिपूर्णघोपम् ८, अकण्ठोष्ठविममुक्त ९, जगुरुषाचनोपगतम् १०, इति । तत्र
१ स्खलितम् -यद् अन्तराऽन्तरा आलापमान मुञ्चति, यथा-"अहिंसा" "देवा वि त नमसति ।
२ मिलितम्-यद् अन्यस्यान्यस्योदेशकस्पाध्ययनस्य वा आलापकान एकत्र मीलयति 'सर्व जिनवचनम् ' इति कृत्वा, यथा-" सम्धे पाणा पियाउया " ( सर्वे प्राणा प्रियायुष्फाः) (आचा. १ शु. २. ३ उ.) " सजीवा वि इच्छति जीविउं न मरिज्जिउ" (सर्व जीना अपि इच्छन्ति जीवितु न मर्तुम् दश वै ६अ। समीप ही सूत्र का अध्ययन या उसका उच्चारण करना सीखना चाहिये। उच्चारण के कितने दोप हैं यह अव प्रकट किया जाता है-स्खलित १, मिलित २, व्याविद्धाक्षर ३, होनाक्षर ४, अधिकाक्षर ५, व्यत्यानेडित ६, अपरिपूर्ण ७, अपरिपूर्णघोप ८, अकण्ठोष्ठविप्रमुक्त ९, एव अगुरुवाचनोपगत १०, ये १० दोष उच्चारण सबंधी हैं। स्खलित-बीच २ मेस्क २ कर सूत्र का बोलना यह स्खलित दोप है, जैसे-अहिंसा, देवा वित नम सति इत्यादि ॥१॥मिलित-जहा अन्य २ उद्देशक अथवा अध्ययन के आलापकों को एकत्र मिला दिया जाता है वहा मिलित दोप होता है, जैसे-" सर्व जिनवचन" ऐसा ख्यालकर " सव्वे पाणा पियाउया""सब्वे जीवा वि इच्छति जीविउ न मरिजिउ" इन सब को एक साथ ही बोल देना। इन सब के एक साथ बोलने में मिलित दोष इसलिये आता है कि પણ બનવું પડે છે માટે ગુરુ મહારાજ સમીપજ સૂત્રનું અધ્યયન અગર તેનું ઉચ્ચારણ કરવું–સીખવું જોઈએ ઉચ્ચારના કેટલા દેષ છે તે હવે પ્રગટ કરવામાં भाव छ (१) मनित,(२) भिलित, (3) व्याविद्धाक्षर, (४)हीनाक्ष२, (५) मधिरा क्षर,(९) व्यत्यारित, (७) अपरिपूर्ण, (८)मपरिपू घोष, (6) 481४विप्रभुत, અને (૧૦) અગુરુવાચને પગત આ દસ દે ઉચ્ચારણ સ બ ધી છે
ખલિત-વચમાં વચમા રેકાઈને સૂત્રનુ બોલવુ તે ખલિત દેષ છે रभ- अहिंसा देवा वि त नम सति प्रत्याहि ! (१) भिलित-orया अन्य अन्य ઉદેશક અથવા અધ્યયનના આલાપેને એકત્ર મેળવી અપાય છે ત્યા મિલિત દોષ थायरम "सर्व जिन वचन " मेव। याद री "सव्वे पाणा पिआ या सवे जीवा वि इच्छति जीविउ न मरिज्जिउ २ सयान मे४ साथे । બાલવું આ બધાને એક સાથે બોલવામાં મિલિત દોષ એ માટે આવે છે કે,