Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३१
प्रियदर्शिनी टोका गा १८ आसनविनय कर्मयोग्यानाम् आचार्यादीनामित्यर्थः, पक्षतः पार्थतः, न उपविशेदिति शेपः । पार्श्वभागोपवेशने गुर्वादिपक्तौ समावेशात् वत्साम्य स्यात् , किंच शिष्य प्रति वक्रावलोफने गुरोः कधादिवाधासम्भवः तथा चाविनयः प्रसज्येत, तस्मादाचार्यादिनाहुना सह पाहु कृत्वा शिष्यो नोपपिशेदिति भावः । पुरतो न-गुर्वादीनामग्रतोऽपि नोपनिशेत , तथोपवेशने चन्दनार्थमागताना जनाना गुर्वादिमुखावलोकनेऽन्तरायः स्यात् , पृष्ठतोऽपि नैवोपरिशेत् , गुरुशिष्ययोरुभयोरपि मुखादर्शने वाचनादीनामानन्दो न स्यादिति भावः । अरुणा-जड्डया जरु-जड्डा न युज्यात्-न सघट्टयेत् , अत्यासन्नोपवेशनादिभिः शिष्य. सकीयेनोरुणा गुरोरुरु न स्पृशेदित्यर्थः । तथाकरणे सवि गुर्वादीनामविनय स्यात् । तथा-शयने शग्याया शयित आसीनो वा न प्रतिशृणुयात् । अय भावः-शम्यागत. शिष्यो यदि गुरुणाऽऽहूतः
आसन विनय को सूत्रकार कहते हैं-'न पक्खओ०' इत्यादि ॥
अन्वयार्थ (किचाण परखओ-कृत्याना पक्षतः "न उपविशेत्" कृतिकर्म-अर्थात् वदनादि के योग्य-आचार्य तथा अपने से बडो के पास में सघटा करते हुए वरार नहीं बैठे। ( पुरओ न पिट्टओ न-पुरतः न पृष्ठत. न) गुरु महाराज के आगे नहीं बैठे। पीछे सघट्टा करता हुआ नही बैठे । (ऊरुणा ऊरु न जुजे-ऊरुणा ऊरु न युज्यात् ) उनके ऊरु-घुटना से घुटना लगाकर नहीं बैठे । (सयणे नो पडिस्तुणे) तथा जिस समय आचार्य आदि किसी काम करने के लिये बुलावे अथवा कहें उस समय अपने आसन पर बैठे ही बैटे उत्तर नही दे।
कृतिकर्म का अर्थ वन्दन विशेष है । इसका वर्णन मेरे द्वारा रचित आवश्यक सूत्र की टीका मे किया गया है । अतः यह विषय वहा से जान लेना चाहिये । इस कृतिकर्म के योग्य आचार्य आदि होते है।
मासन-विनय व सूत्रा२ ४९ छन पखओ० त्याल
अन्वयार्थ-किच्चाण परसओ-कृत्याना पक्षत " न उपविशेत् " इतिहम અર્થાત વન્દનાદિને યોગ્ય આચાર્ય તથા પિતાનાથી મેટાએની પાસે તેમની माम 25 मेस नही, पुरओ न पिट्ठओ न-पुरत न पृष्ठत न र મહારાજની આગળ બેસવુ નહિ, પાછળ અડોઅડ થઈ ન બેસે હળ ઝરુ ત્ત जुजे-ऊरुणा ऊरू न युज्यात् तमना धुरगुथी धुटर नन मेसे सयणे नो पति तथा समये मायार्य माहि म ४२वा भाटे माराव मया કહે તે સમયે પિતાના આસન ઉપર બેઠા બેઠા જવાબ ન આપે
ભાવાર્થ –કુતિ કર્મને અર્થ વદન વિશેષ છે ! જેનું વર્ણન મારાથી ઉચિત આવસ્યક સૂત્રની ટીકામાં કરવામાં આવેલ છે, આથી આ વિષય ત્યાથી