Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका गा २२ पृच्छाप्रकार
१३७
आसनावस्थित शिष्य वदति, तदा शिष्यो व्याख्यानादिकालेपि पट्टाद्यासने नोपविष्टः स्याद्, किंतु आसन त्यक्त्वा धीरः = बुद्धिमान्, शिष्यः यत = यत्नवान् एकाग्रचित्तः सन् यत् = यत् कार्य, गुरुणोक्त सुकर दुप्फर वा, तत्तत् प्रतिशृणुयात्, 'अवश्य करणभावोऽस्ति' इत्युक्त्वा स्वीकुर्यात् । अन- धीर इति विशेषण व्याख्यानादिकाले, तथा स्वशरीरादिकार्यवशाद् व्यग्रस्यापि शिष्यस्य गुरुविनयाराधनार्थं क्षमत्व सावधानत्व च मूचयति । ' यतः ' इति विशेषणेन समितिगुप्तिसमाराधनपूर्वक गुरोः सकलकार्य सपादनाभिरुचिः सूचिता । प्रतिशणुयादिति पदेन गुरुव चनश्रवणसमनन्तरमविलम्बेन तत्कार्यसंपादनार्थं स्वीकृतिवचनमुक्त्वाऽन्यत् सर्व स्वीकार्य विहाय प्रथम सर्वथा गुरुकार्यसाधने सादरा मत्तिः सूचिता ॥ २१ ॥ बैठा हो तो भी उस समय शीघ्र उठकर उसे गुरु महाराज की आज्ञा का पालन करना चाहिये । ऐसा नहीं करना चाहिये कि गुरु महाराज की बात सुनकर भी पुनः आसन पर बैठ जावें । अर्थात् उस समय व्यारयान आदि का समय हो तौ भी गुरु महाराज की आज्ञा का आराधन करना चाहिये । इसी बात को उत्तरार्ध मे सूत्रकार ने स्पष्ट किया है - ( चइऊण आसण धीरो जओ जन्त पडिस्सुणे- त्यक्त्वा आसन धीर' यत्तत् प्रतिशृणुयात्) चाहे वह कार्य सरल हो चाहे कठिन हो तौ भी सर्वप्रकार के सकल्प विकल्प से रहित होकर गुरु महाराज कथित कार्य को " अवश्य करने का भाव है " ऐसा कहकर शिष्य को स्वीकार करना चाहिये । सूत्र में जो धीर विशेषण दिया गया है उससे सूत्रकार का यह अभिप्राय सूचित होता है कि जिस समय गुरु महाराज कार्य करने के लिये शिष्य से कहें उस समय वह शिष्य चाहे व्याख्यान देने
આસન ઉપર બેસેલ હેાય તે પણ ત્યાથી તુરત જ ઉઠીને તેણે ગુરુ મહારાજની આજ્ઞાનું પાલન કરવું જોઇએ એવુ નહીં કરવુ જોઈએ કે, ગુરુ મહારાજની વાત સાભળીને પણ આસન ઉપર પાદે બેસી જાય અર્થાત્ એ વખતે વ્યાખ્યાન આદિના સમય હાય તા પણ ગુરુ મહારાજની આજ્ઞાનુ જોઈએ આ વાતને ઉત્તરાર્ધથી સૂત્રકારે સ્પષ્ટ કરેલ છે
આરાધન કરવુ
चण आसण धीरोजओ जत्त पढिस्सुणे- - त्यक्त्वा आसन धीर यतो यत् प्रति ધ્રુજીવાત્ ચાહે તે કામ સરળ હાય, ચાહે કઠીન હોય તા પણ સર્વ પ્રકારના સકલ્પ વિકલ્પથી રહિત થઈને ગુરુ મહારાજે કહેલા કામને “ અવશ્ય કરવુ જોઈ એ તેવા ભાવ છે” એવુ કહીને શિષ્યે તેના સ્વીકાર કરવા જોઈએ સૂત્રમા જે ધીર વિશેષણ અપાયેલ છે તેનાથી સૂત્રકારના એ અભિપ્રાય જણાય છે કે, જે સમયે ગુરુ મહારાજ કામ કરવા માટે શિષ્યને કહે તે સમયે શિષ્ય
उ० १८