Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे केचिद् यष्टिधारिणः केचित्तोमरफरा अनेकानेकशनासधारिणः परितो मणिनाथ वेष्टितवन्तः । एष विविधसकटेषु समुपस्थितेषु स मणिनाथस्तेन नात्याचाहनेन शत्रुसनिफरचितरिविधव्यूहेपु मृगेषु सिंह इस निःशङ्कः प्रविश्य सानुचरे सहायतो धारमानः शत्रुसैनिके विजय प्राप्तवान् । एर मुशिप्यः स्वगुरुमाराधयन स्परकल्याणाय भवति ॥ १२॥
पुनरविनीतपिनीतयोराचरणमाहमूलम्-अणासेवाथूलवया कुसीला, मिउपि चंड पकरति सीसा । - चित्ताणुया लेहु दक्खोववेया, पसायेंएं ते हे दुरासयपि ॥१३॥
__ छाया-~अनाश्रयाः स्थूलवचसः कुशीलाः, मृदुमपि चण्ड प्रकुर्वन्ति शिष्याः।
चित्तानुगा लघु दाक्ष्योपपेताः, मसादयन्ति ते हु दुराशयमपि ॥ १३ ॥ लकडिया थी। किन्हीं-किन्ही के हाथो मे तोमरजाति के शस्त्र थे । इस प्रकार अस्त्र एव शस्त्रो से सुसज्जित उस शत्रुसेना ने चारो ओर से मुझे घेर लिया है, यह देखकर नरेश ने अपने उस घोडेको उस सेना के रचित विविध प्रकार के व्यूह में आगे बढाया। जिस प्रकार मृगों के टोले मे नि शक होकर सिंह घुस जाता है उसी प्रकार मणिनाय नरेश भी उस घोडे पर बैठे हुए उस शत्रु की सेना मे घुस पडे और अपनी एवं अपने अनुचरो की उनसे रक्षा करते हुए आगे बढ़ते गये। शत्रुसेना भी इनसे न्यो-ज्यो ये आगे बढते जाते थे परास्त होती जाती थी। इस प्रकार शत्रुसेना को पराजित कर मणिनाथ ने अपनी विजयपताका वहा फरराई । इसी प्रकार सुशिष्य भी गुरु महाराज की आज्ञा હાથમાં લાકડીઓ હતી, કાઇના હાથમા તેમા નામના શસ્ત્ર હતા આ પ્રકારના શસ્ત્ર- અસ્ત્રથી સુસજજ એવી શસેનાએ મને ઘેરી લીધેલ છે, એવું જોઈ મણનાથ રાજાએ પોતાના ઘોડાને એ સેનાએ રચેલા વ્યુહની વચ્ચે આગળ વધાર્યો જે રીતે મૃગોના ટેળામા નિ શક બની સિંહ ઘૂમતો હોય, આ રીતે શત્રુનેની વચ્ચે ઘુસી જઈ પિતાનું અને પિતાના સિનિકેનું રક્ષણ કરતા કરતા આગળ વધવા માડયું આથી શત્રુ નામા ભ ગાણ પડયું આ પ્રકારે શત્રુસેનાને પરાજિત કરી રાજા મણિનાથે પિતાની વિજયપતાકા