Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १ गा० १४ गुरुचित्तानुगामिशिष्यलक्षणम् ९१ पुनस्तत्तामण कुन सोऽपि केवलज्ञान प्राप्तवान् । एरविनीतशिष्यभवितव्यम् ।।१३।।
कथ गुरुचित्तानुगामी भवेदित्याहमूलम्-नौपुट्ठो वागरे किंचि, पुट्ठो वो नालिय वएं। कोहं असच कुबिज्जा, धारिजी पिर्यमाप्पियं ॥१४॥
छायानापृष्टो कुर्यात् किंचित् , पृष्टोमा नालीकवदेत् ।।
क्रोधम् असत्य कुर्यात् , धारयेत् नियममियम् ॥१४॥ टीका-'नापुटो'. इत्यादि
अपृष्टः गुरुणाऽनुक्तः किंचित् न व्याकुर्यात्-न वदेत् पृष्टो वा-गुरुगा कास्मिविद् विपये पृष्ट. सन् अलीरम् अनृतं न वदेत् , क्रोध-केनापि कारणेन समुत्पन्न कोपम् असत्य-निष्फल कुर्यात् । कर वार नार अतिशय पश्चात्ताप करने लगे। पश्चात् उनसे अपने दोप खमाने लगे। इस प्रकार पश्चात्ताप करते करते विशुद्ध भावना से गुरु ने भी केवलज्ञान प्राप्त किया। इस दृष्टान्त का सार यही है कि विनीत शिष्य अपनी विशुद्धि के साथ-साथ गुरु महाराज की भी विशुद्धि का कारण बनता है । अतः शिष्य को इसी तरह विनीत होनाचाहिये॥१३॥
गुरु-चित्तानुगामीशिप्य के चिन्हो को इस गाथा द्वारा सूत्रकार यतलाते ह–'नापुट्ठो ' इत्यादि ।
अन्वयार्थ (अपुट्ठो किंचि न वागरे-अपृष्टः किश्चित् न व्याकुर्यात् ) गुरुमहाराज जब तक कोई बात नहीं पूछे तब तक शिष्य का कर्तव्य है कि वह किसी भी विषय मे कुछ न कहे । (पुट्ठो वा અતિશય પશ્ચાત્તાપ કરવા લાગ્યા પછી તેનાથી પિતાનો દેવ ખમાવવા લાગ્યા આ પ્રકારે પશ્ચાત્તાપ કરતા કરતા વિશુદ્ધ ભાવનાથી ગુરુને પણ કેવલી જ્ઞાન પ્રાપ્ત થયું
આ દષ્ટાતને સાર એ છે કે વિનિત શિષ્ય પોતાની વિશુદ્ધિની સાથે સાથે ગુરુ મહારાજની પણ વિશુદ્ધિનું કારણ બને છે એટલે શિષ્યોએ આ રીતે વિનીત થવું જોઈએ ૧૩
ગુરુ-ચિત્તનુગામી શિષ્યના ચિન્હાને આ ગાથા દ્વારા સૂત્રકાર બતાવે छे नावुट्ठो छत्याहि
अन्वयार्थ –अपुट्ठो किंचि न वागरे-अपृष्ट किञ्चित् न व्याकुर्यात् शुरु મહારાજ જ્યા સુધી કોઈ વાત ન પૂછે ત્યા સુધી શિષ્યનું કર્તવ્ય છે કે તે ७ ५४ विषयमा ४७ न उ पुढो वा नालिय वए-पृष्टोवा अलीकनवदेत