Page #1
--------------------------------------------------------------------------
________________ वैराग्यशतक वैराग्यशतकादि सूक्त - रत्न - मंजूषा ~~ वैराग्यशतकं ~~ संसारंमि असारे, नत्थि सुहं वाहिवेअणापौरे । जाणतो इह जीवो, न कुणै जिणदेसियं धम्मं ॥ 1 ॥ अज्जं कल्लं परंपरारिं, पुरिसा चिंतंति अत्थसंपत्तिं । अंजलिगयं व तोयं, गलतमाउं न पिच्छंति ॥ 2 ॥ जं कल्ले कायव्वं, तं अज्जं चिय करेह तुरमाणा । बहुविग्यो हु मुहुत्तो, मा अवरण्हं पडिक्खेह ॥ 3 ॥ ही ! संसारसहावं, चरियं नेहाणुरागरत्तावि । जे पुव्वण्हे दिट्ठा, ते अवरण्हे न दीसंति ॥ 4 ॥ मा सुयह जग्गिअव्वे, पलाइअव्वंमि कीस वीसमेह ? / तिन्नि जणा अणुलग्गा, रोगो अ जरा अ मच्चू a॥5॥ सा नत्थि कला तं नत्थि, ओसहं तं नत्थि किंपि विन्नाणं । जेण धरिज्जइ काया, खज्जंती कालसप्पेणं ॥ 6 ॥ जाव न इंदियहाणी, जाव न जररक्खसी परिप्फुरै । जाव न रोगविआरा, जाव न मच्चू समुल्लिऐ ॥ 7 ॥ jassa'sthi मच्चुणा सक्खं, जस्स va'tthi पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुहेसिया ॥ 8 ॥ तिहुअणजणं मरंतं, दळूण नयंति जे न अप्पाणं । विरमंति न पावाओ, धी ! धी ! धीद्वत्तणं ताणं ॥ 9 ॥
Page #2
--------------------------------------------------------------------------
________________ 72 15 36 37 44 45 38 11 12 वैराग्यशताहि सूडत रत्न- मंजूषा कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं समयं गोयम मा पमायए ॥ 10 ॥ " तं कत्थ बलं ? तं कत्थ, जुव्वणं ? अंगचंगिमा कत्थ ? | सव्यमणिच्च पिच्छह, दिन कर्यतेण ॥ 11 ॥ रुवमसासयमेयं, विज्जुलयाचंचलं जए जीअं । संझाणुरागसरिसं, खणरमणीअं च तारुण्णं ॥ 12 ॥ गयकण्णचंचलाओ, लच्छीओ तिअसचावसारिच्छं । विसयसुहं जीवाणं, बुज्झसु रे जीव ! मा मुज्झ ॥ 13 ॥ जीअं जलबिंदसमं, संपत्तीओ तरंगलोलाओ । सुमिणवसमं च पिम्मं, जं जाणसु तं करिज्जासु ॥ 14 ॥ संझरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले । जुव्वणे य नैवेगसंनिभे, पाव ! जीव ! किमियं न बुज्झसे ? ॥ 15 ॥ जह संझाए सउणाणं, संगमो जह पहे अ पहिआणं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥ 16 ॥ बंधवा सुहिणो सव्ये, पियमाया पुत्त भारिया । पेअवणाओ निअत्तंति, दाऊणं सलिलंजलि ॥ 17 ॥ विहति सुआ विहडंति, बंधवा वल्लहा व विहडंति । इक्को कहवि न विहडै, धम्मो रे जीव ! जिणभणिओ ॥ 18 ॥
Page #3
--------------------------------------------------------------------------
________________ वैराग्यशतक 43 56 71 20 22 26 27 25 28 जह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालंमि तंमि सहरा भवंति ॥ 19 ॥ जाइ अणाहो जीवो, दुमस्स पुष्पं व कम्मवायहओ । धणथन्नाहरणाई, घर सयण कुटुंबमिल्लेवि ॥ 20 ॥ पियपुत्तमित्तघरघरणिजाय, इहलोइअ सव्व नियसुहसहाय । नवि अत्थि कोइ तुह सरणि मुक्ख !, इक्कल्लु सहसि तिरिनिरयदुक्ख ॥ 21 ॥ जीवो वाहिविलुत्तो, सफरो इव निज्जले तडफडै । सयलो वि जणो पिच्छ, को सक्को वेअणाविगमे ? ॥ 22 ॥ जणणी जायर्3a जाया, जाया माया पिया य पुत्तो य । अणवत्था संसारे, कम्मवसा सव्वजीवाणं ॥ 23 ॥ एगो बंधै कम्मं, एगो वहबंधमरणवसणाई । विसहै भवंमि भमडै, एगु च्चिअ कम्मवेलविओ ॥ 24 ॥ अनो न कुणै अहिअं, हियं पि अप्पा करेइ न हु अन्नो । अप्पकयं सुहदुक्खं, भुंजसि ता कीस दीणमुहो ? ॥ 25 ॥ सखाओ रिद्धीओ, पत्ता सव्वे वि सयणसंबंधा । संसारे ता विरमसु तत्तो jar3a मुणसि अप्पाणं ॥ 26 ॥ बहुआरंभविदत्तं वित्तं विलसति जीव ! सयणगणा । तज्जणियपावकम्मं, अणुहवसि पुणो तुमं चेव ॥ 27 ॥ 3 ,
Page #4
--------------------------------------------------------------------------
________________ वैराग्यशतकादि सूक्त - रत्न - मंजूषा 47 जीवेण भवे भवे, मिलियाई देहाइं जाई संसारे । ताणं न सागरेहिं, कीरै संखा अणंतेहिं ॥ 28 ॥ 23 न सा जाइ न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मया जत्थ, सव्वे जीवा अणंतसो ॥ 29 ॥ 24 तं किंपि नत्थि ठाणं, लोए वालग्गकोडिमित्तंपि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ 30 ॥ 48 नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होइ । गलिअं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥ 31 ॥ 76 मा मा जंपह बहुयं, जे बद्धा चिक्कणेहिं क्म्मेहिण्। सव्वेसि तेसिं जायै, हिओवएसो महादोसो ॥ 32 ॥ खणभंगुरं सरीरं, जीवो अन्नो अ सासयसरूवो । कम्मवसा संबंधो, निब्बंधो इत्थ को तुज्झ ? ॥ 33 ॥ 78 संसारो दुहहेउ, दुक्खफलो दुसहदुक्खरूवो य । न चयंति तं पि जीवा, ऐबद्धा नेहनिअलेहिं ॥ 34 ॥ 64 जावंति के वि दुक्खा, सारीरा माणसा व संसारे । पत्तो अणंतखुत्तो, जीवो संसारकंतारे ॥ 35 ॥ घोरंमि गब्भवासे, कलमलजंबालासुइबीभच्छे । वसिओ अणंतखुत्तो, जीवो कम्माणुभावेणं ॥ 36 ॥ ___ जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य । अहो ! दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ 37 ॥ तण्हा अणंतखुत्तो, संसारे तारिसी तुमं आसी । जं पसमेउं सव्वोदहीणमुदयं न तीरिज्जा ॥ 38 ॥
Page #5
--------------------------------------------------------------------------
________________ वैराग्यशतक 66 49 आसी अणंतखुत्तो, संसारे ते छुहा वि तारिसिया । जं पसमेउं सव्वो, पुग्गलकाओ वि न तीरिज्जा ॥ 39 ॥ सिसिरंमि सीयलानील-लहरिसहस्सेहिं भिन्नघणदेहो । तिरियत्तणंमि रण्णे, अणंतसो निहणमणुपत्तो ॥ 40 ॥ गिम्हायवसंतत्तो, 'रण्णे छुहिओ पिवासिओ बहुसो । संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ॥ 41 ॥ वासासु रण्णमझे, गिरिनिज्झरणोदगेहि व्झ्ण्तो। सीयानिलडज्झविओ, मओ सि तिरियत्तणे बहुसो ॥ 42 ॥ जं नरए नेरइया, दुहाई पावंति ghora'NaMtAI । तत्तो अणंतगुणियं, निगोअमज्झे दुहं होइ ॥ 43 ॥ तंमि वि निगोअमज्झे, वसिओ रे जीव ! विविहकम्मवसा । विसहंतो तिक्खदुहं, अणंतपुग्गलपरावत्ते ॥ 44 ॥ काऊणमणेगाई, जम्ममरणपरिअट्टणसयाई । दुक्खेण माणुसत्तं, जै लहै जहिच्छियं जीवो ॥ 45 ॥ तं तह दुल्लहलंभं, विज्जुलयाचंचलं च मणुअत्तं । धम्ममि जो विसीयै, सो काउरिसो न सप्पुरिसो ॥ 46 ॥ सोअंति ते वराया, पच्छा समुवट्ठियंमि मरणंमि । पावपमायवसेणं, न संचिओ जेहिं जिणधम्मो ॥ 47 ॥ माणुस्सजम्मे तडिलद्धयंमि, जिणिंदधम्मो न कओ य जेणं । तुट्टे गुणे जह धाणुक्कएणं, हत्था मलेव्वा य अवस्स तेणं ॥ 48 ॥ अथिरेण थिरो समलेण, निम्मलो परवसेण साहीन्नो। देहेण जै विढप्पर्3a, धम्मो ता किं न पज्जत्तं ? ॥ 49 ॥ 69 मा
Page #6
--------------------------------------------------------------------------
________________ वैराग्यशतकादि सूक्त - रत्न - मंजूषा जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जीयाण तह धम्मरयणं पि ॥ 50 ॥ 100 जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ 51 ॥ 101 धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरु । मुक्खमग्गपट्टणं, धम्मो परमसंदणो ॥ 52 ॥ 102 चउगइणंतदुहानल - पलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं ॥ 53 ॥ 103 विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसु तुमं जीव ! सिवसुहदं ॥ 54 ॥ इन्द्रियपराजयशतकं सुच्चिअ सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुंटिअं जस्स चरणधणं ॥ 55 ॥ इंदियचवलतुरंगो, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, रुंभइ जिणवयणरस्सीहिं ॥ 56 ॥ अजींदिएहिं चरणं, कडं व घुणेहिं कीरै असारं । तो धम्मत्थीहिं दढं, जइअव्वं इंदियजयंमि ॥ 57 ॥ 6 95 1 2 4 5 11 जह कागिणीइ हेडं, कोडिं रयणाण हारए कोइ । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ॥ 58 ॥ जह निंबदुमुप्पन्नो, कीडो कडुअं पि मन्नए महुरं । तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिंति ॥ 59 ॥
Page #7
--------------------------------------------------------------------------
________________ इन्द्रियपराजयशतक 47 जं लहै वीअराओ, सुक्खं तं मुणै सुच्चिय न अन्नो । न हि गत्तासूअरओ, जाणइ सुरलोइअं सुक्खं ॥ 60 ॥ 45 सव्वग्गंथविमुक्को, सीईभूओ पसंतचित्तो अ । जं पावै मुत्तिसुहं, न चक्कवट्टी वि तं लहै ॥ 61 ॥ तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं । भवकोडीहिं न निट्ठइ, जं जाणसु तं करिज्जासु ॥ 62 ॥ अथिराण चंचलाण य, खणमित्तसुहंकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ 63 ॥ जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुण्ज्मान्ना। ते खुट्टए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥ 4 ॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिकामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ॥ 65 ॥ पज्जलिओ विसयाग्गी, चरित्तसारं डहिज्ज कसिणं पि । सम्मत्तं पि विराहिअ, अणंतसंसारिअं कुज्जा ॥ 66 ॥ भीसणभवकंतारे, विसमा जीवाण विस्य्तिन्न्हाओ। जीए नडिआ चौदस-पुव्वी वि रुलंति हु निगोए ॥ 67 ॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे अ पत्थेमाणा, अकामा जंति दुग्गइं ॥ 68 ॥ 30 विसयाविक्खो निवडै, निरविक्खो तरै दुत्तरभवोहं । देवी-दीवसमागय-भाउअजुअलेण दिलुतो ॥ 69 ॥
Page #8
--------------------------------------------------------------------------
________________ वैराग्यशतकादि सूक्त - रत्न - मंजूषा 32 इंदियविसयपसत्ता, पडंति संसारसायरे जीवा । पक्खि व्व छिन्नपक्खा, सुसीलगुणपेहुणविहुणा ॥ 70 ॥ सच्चं सुअं पि सील, विन्नाणं तह तवं पि वेरग्गं । वच्चै खणेण सव्वं, विसयविसेणं जईणं पि ॥ 71 ॥ जो रागाईण वसे, वसंमि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाई ॥ 72 ॥ दहै गोसीससिरिखंड छारक्कए, छगलगहणट्ठमेरावणं विक्कए । कप्पतरु तोडि एरंड सो वावए, जुज्जि विसएहिं मणुअत्तणं हारए ॥ 73 ॥ जह विठ्ठपुंजखुत्तो, किमी सुहं मन्नए सयाकालं । तह विसयासुइरत्तो, जीवो वि मुणै सुहं मूढो ॥ 74 ॥ नागो जहा पंकजलावसन्नो, दटुं थलं नाभिसमेइ तीरं । एवं जीआ कामगुणेसु गिद्धा, सुधम्ममग्गे न रया हवंति ॥ 5 ॥ सुट्ठ वि मग्गिज्जंतो, कत्थ वि कयलीइ नत्थि जह सारो । इंदियविसएसु तहा, नत्थि सुहं सुट्ठ वि गविट्ठ ॥ 76 ॥ पत्ता य कामभोगा, सुरेसु असुरेसु तह य म्न्नुएसु। न य जीव ! तुज्झ तित्ती, जलणस्स व कट्ठनियरेण ॥ 77 ॥ 16 देविंदचक्कवट्टित्तणाई, रज्जाई उत्तमा भोगा । पत्ता अणंतखुत्तो, न य हं तत्तिं गओ तेहिं ॥ 78 ॥ संसारचक्कवाले, सव्वे वि य पुग्गला मए भुसो। आहारिआ य परिणामिया य, न य तेसु तित्तो हं ॥ 79 ॥
Page #9
--------------------------------------------------------------------------
________________ इन्द्रियपराजयशतक 21 26 33 34 39 55 41 68 69 89 तणकडेहि व अग्गी, लवणसमुझे नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेडं कामभोगेहिं ॥ 80 ॥ जह कच्छुल्लो कच्छु, कंडुअमाणो दुहं मुणै सुक्खं । मोहारा मणुस्सा, तह कामदुहं सुहं विति ॥ 81 ॥ E न लहै जहा लिहतो, मुहल्लियं अट्ठिअं जहा सुणओ । सोसइ तालुअरसिअं, विलिहंतो मन्नए सुक्खं ॥ 82 ॥ महिलाण कायसेवी, न लहै किंचि वि सुहं तहा पुरिसो । सो मन्त्रए वराओ, सयकायपरिस्समं सुक्खं ॥ 83 ॥ परिहरसु तओ तासिं, दिट्ठि दिडिविसस्स व्व अहिस्स । जं रमणिनवणवाणा, चरित्तपाणे विणासंति ॥ 84 ॥ हरिहरचौराणण-चंदसूरखंदाइणो वि जे देवा । नारीण किंकरतं, कुणति धिन्द्धी विसयति ॥ 85 ॥ मयणनवणीयविलओ, जह जायै जलणसंनिहाणंमि । तह रमणिसंनिहाणे, विश्वै मणो मुणीणं पि ॥ 86 ॥ जौनंदणो महप्पा, जिणभाया वयधरो चरमदेहो । रहनेमि राईमई, रायमई कासि ही ! विसया ॥ 87 ॥ मयणपवणेण jar3a, तारिसा वि सुरसेलनिच्चला चलिया । ता पक्कपत्तसत्ताण, इअरसत्ताण का वत्ता ? ॥ 88 ॥ ही संसारे विहिणा, महिलारूवेण मंडिअं जालं । बज्झति जत्थ मूडा, मणुआ तिरिआ सुरा असुरा ॥ 89 ॥
Page #10
--------------------------------------------------------------------------
________________ वैराग्यशतकादि सूक्त- रत्न - मंजूषा 96 जह जह दोसा विरमै, जह जह विसएहिं होइ वेरग्गं । तह तह विनायव्वं, आसन्नं से अ परमपयं ॥ 10 ॥ - संवेगमंजरीकुलकं - कोडिं वराइअकए, हारेसि दहेसि चंदणतरूं पि । छारकए विक्किणसि a, तणेण कप्पतरूं मूढ ! ॥ 91 ॥ जं विसमविससरिच्छेसु, तुच्छविसएसु लालसो हौं। न करेसि सिववहू-संगमिक्कदूअं तवं विउलं ॥ 12 ॥ जलपडिबिंबिअतरुअरफलेहिं को णाम पाविओ तित्ति ? / सुमिणोवलद्धात्थेण, ईसरो को व संजाओ? ॥ 13 ॥ विसएसु लोलुअं तुह, चित्तं कुलालचक्कं व । परिभममाणं दुग्गइ-दुहभंडे घडै अखंडे ॥ 14 ॥ रज्जेण न संतुस्सइ, न तप्पए अमरजणविलासेहिं । रे पाव ! तुज्झ चित्तं, रंकस्स व लज्जपरिहीणं ॥ 15 ॥ किंचि जया जं पेच्छसि, तं तं अपुव्वमेव मन्नेसि । भणसि अपुव्वं न कयाइ, सुक्खमेवंविहं पत्तं ॥ 16 ॥ चिंतेसि न उण एअं, अणंतसो सुरनरेसु सुक्खाई। पत्ताई ताई न सरसि, मणे मणागं पि रे पाव ! ॥ 97 ॥ रे मूढ ! तुम अकज्जे, लीलाइ चहुट्टए जहा चित्तं । तह तह कज्जे वि तओ, हविज्ज कैया वि नो दुक्खं ॥ 98 ॥ पच्चक्खं रे जिअ ! मोह-रायधाडी गिहमि लूडेइ । सव्वस्सं तहवि तुमं, आणाए तस्स वट्टेसि ॥ 19 ॥ 19
Page #11
--------------------------------------------------------------------------
________________ इन्द्रियविकारनिरोधकुलक - इन्द्रियविकारनिरोधकुलक - रज्जाइभोगतिसिया, अट्टवसट्टा पडंति तिरिएसु । जाइमएण मत्ता, किमिजाइं चेव पावंति ॥ 10 ॥ कुलमत्ति सियालित्ते, उट्टाईजोणि जंति रूवमए । बलमत्ते वि पयंगा, बुद्धिमए कुक्कडा होति ॥ 101 ॥ रिद्धिमए साणाई, सोहग्गमएण सप्पकागाई । नाणमएण बैल्ला, हवंति मय अट्ठ ऐदुट्ठा ॥ 102 ॥ कोहणसीला सीही, मायावी बगत्तणंमि वच्चंति । लोहिल्ल मूसगत्ते, एवं कसाएहिं भमडंति ॥ 103 ॥ माणसदंडेणं पुण, तंदुलमच्छा हवंति मणदुहा । सुयतित्तरलावाई, हौ वायाइ बझंति ॥ 104 ॥ काएण महामच्छा, मंजारा हवंति तह कूरा । तं तं कुणंति कम्मं, जेण पुणो जंति नरएसु ॥ 105 ॥ फासिंदियदोसेणं, वणसूयरत्तंमि जंति जीवा वि । जीहालोलुय वग्घा, घाणवसा सप्पजाईसुं ॥ 106 ॥ नयणिदिए पयंगा, हुंति मया पुण सवणदोसेणं । एए पंच वि निहणं, वच्चंति पंचिंदिएहिं पुणा ॥ 107 ॥ जत्थ य विसयविराओ, कसायचाओ गुणेसु अणुराओ । किरियासु अप्पमाओ, सो धम्मो सिवसुहो लोए ॥ 108 ॥
Page #12
--------------------------------------------------------------------------
________________ 12 3 4 6 7 8 9 डुस सूत रत्न मंभूषा 1 डुसङसंग्रह सूक्त रत्न मंभूषा 1 - पद्मजिनेन्द्रसूरिकृतं उपदेशरत्नमालाकुलकम् उवएसरयणकोर्स, नासिअनीसेसलोग दोगच्चं । उवएसरयणमाल, वुच्छं नमिऊण वीरजिणं ॥ 1 ॥ जीवदवाई रमिज्जर्3a, इंदियवग्गो दमिज्जर्3a सवा वि। सच्चं चेव वइज्जइ, धम्मस्स रहस्समिणमेव ॥ 2 ॥ सीलं न हु खंडिज्जइ, न संवसिज्जइ समं कुसीलेहिं । गुरुवयणं न खलिज्जर्3a, jar3a नज्जर्3a धम्मपरमत्थो ॥ 3 ॥ चवलं न चकमिज्ज, विरज्जड नेव उभो येसो । वकं न पलोइज्ज, रुह वि कुणंति किं पिसुणा ? ॥ 4 ॥ नियमिज्ज निवजीहा, अविआरियं नेव किज्जए कज्जं । नकुलकम्मो अ लुप्पर्3a, कुविओ किं कुणै कलिकालो ? ॥ 5 ॥ मम्मं न उल्लविज्जइ, कस्स वि आलं न दिज्जइ कया वि । को वि न अक्कोसिज्जइ, सज्जणमग्गो इमो दुग्गो ॥ 6 ॥ सव्वस्स उवयरिज्जइ, न पम्हसिज्जइ परस्स उवयारो । विहलं अवलंचिज्जइ, उवएसो एस विउसार्ण ॥ 7 ॥ को वि न अभत्थिज्जर्3a, किज्जर्3a करस वि न पत्क्षणाभंगो । दीणं न य जंपिज्जइ, जीवीज्जइ जाव इहलोए ॥ 8 ॥ अप्पा न पसंसिज्जइ, निंदिज्जइ दुज्जणो वि न कया वि । बहु बहुसो न हसिज्जर्3a, लब्भर्3a गुरुअत्तणं तेण ॥ 9 ॥
Page #13
--------------------------------------------------------------------------
________________ उपदेशरनमालाकुलक 13 10 रिउणो न वीससिज्जइ, कया वि वंचिज्जइ न वीसत्थो । न कयग्घेहिं हविज्जइ, एसो नायस्स नीस्संदो ॥ 10 ॥ 11 रंजिज्जइ सुगुणेसु, कज्जइ रागो न नेहवज्जेसु । किरै पत्तपरिक्खा, दक्खाण इमो अ कसवट्टो ॥ 11 ॥ नाकज्जमायरिज्जइ, अप्पा वाहिज्ज न वयणिज्जे । न य साहसं चइज्जइ, उब्भिज्जइ तेण जगहत्थो ॥ 12 ॥ वसणे वि न मुज्झिज्जइ, मुच्चै णायो न नाम मरणे वि । विहवक्खए वि दिज्जइ, वयमसिधारं सुधीराणं ॥ 13 ॥ ऐनेहो न वहिज्जइ, रुसिज्जइ न य पिये वि पैदियहं । वद्धारिज्जइ न कली, जलंजली दिज्जए दुहाणं ॥ 14 ॥ न कुसंगेण वसिज्जइ, बालस्स वि घिप्पए हिअं वयणं । अनायाओ निवट्टिज्जइ, न होइ वयणिज्जया एवं ॥ 15 ॥ 16 विहवे वि न मज्जिज्जइ, न विसीइज्जइ असंपयाए वि । वट्टिज्जइ समभावे, न होइ रणणइ संतावो ॥ 16 ॥ __ वन्निज्जइ भिच्चगुणो, न परुक्खं न य सुअस्स पच्चक्खं । महिलाउ नोभया वि हु, न नस्सए जेण माहप्पं ॥ 17 ॥ जंपिज्जइ पिअवयणं, किज्जइ विणओ य दिज्जए दाणं । परगुणगहणं किज्जइ, अमूलमंतं वसीकरणं ॥ 18 ॥ पत्थावे जंपिज्जइ, सम्माणिज्जइ खलो वि भुम्ज्झे। नज्जइ सपरविसेसो, सयलत्था तस्स सिझंति ॥ 19 ॥ मंततंताण न पासे गम्मै, न य परगिहे अबीएहिण्। पडिवन्नं पालिज्जइ, सुकुलीणत्तं हवै एवं ॥ 20 ॥
Page #14
--------------------------------------------------------------------------
________________ 14 21 22 23 24 1 2 3 4 6 कुलक सूक्त - रत्न - मंजूषा - 1 " भुंजइ भुंजाविज्जइ, पुच्छिज्ज मणोगयं कहिज्ज सयं । दिज्जइलिज्जी उचिअ इच्छिज्जइ jar3a थिरपिम्मं ॥ 21 ॥ को वि न अवमन्निज्जइ, न य गव्विज्जइ गुणेहिं निअएहिं । न विम्हिओ वहिज्जर्3a, बहुरयणा जेणिमा पुहवी ॥ 22 ॥ आरंभिज्जइ लहुअं, किज्जइ कज्जं महंतमवि पच्छा । न य उक्करिसो किज्जह, लब्भर्3a गुरुअत्तणं जेण ॥ 23 ॥ साहिज्जर्3a परमप्पा, अप्यसमाणो गणिज्जह परो वि किज्जइ न रागदोसो, छिनिज्जर्3a तेण संसारो ॥ 24 ॥ गौतमर्षिकृतं गौतमकुलकम् M लुद्धा नरा अत्थपरा हवंति मूढा नरा कामपरा हवंति । बुद्धा नरा खंतिपरा हवंति, मिस्सा नरा तिनि वि आवरंति ॥ 25 ॥ ते पंडिया जे विरया विरोहे, ते साहुणो जे समयं चरंति । ते सत्तिणो जे न खलति धम्मे, ते बंधवा जे बसणे हवंति । / 26 / / कोहाभिभूया न सुहं लहंति, माणंसिणो सोयपरा हवंति । मायाविणो हुति परस्स पेसा, लुद्धा महिच्छा नरयं उविंति ॥ 27 ॥ कोहो विसं किं अमयं अहिंसा, माणो अरी कि हियमप्यमाओ । माया भयं किं सरणं तु सच्चं, लोहो दुहं किं सुहमाह तुट्ठि ॥ 28 ॥ बुद्धी अचंडं भयए विणीयं कुद्धं कुसीलं भयए अकित्ती । संभिन्नचित्तं भयए अलच्छी, सच्चे ट्ठियं संभयए सिरी य ॥ 29 ॥ चयंति मित्ताणि नरं कवग्धं चयंति पावाई मुणि जयंतं । चयंति सुक्काणि सराणि हंसा, चयंति बुद्धी कुवियं मणुस्सं ॥ 30 ॥ "
Page #15
--------------------------------------------------------------------------
________________ गौतमकुलक 15 अरोइअत्थे कहिए विलावो, असंपहारे कहिए विलावो । विक्खित्तचित्ते कहिए विलावो, बहु कुसीसे कहिए विलावो ॥ 31 ॥ दुवा निवा दंडपरा हवंति, विज्जाहरा मंतपरा हवंति । मुक्खा नरा कोवपरा हवंति, सुसाहुणो तत्तपरा हवंति ॥ 32 ॥ सोहा भवे उग्गतवस्स खंती, समाहिजोगो पसमस्स सोहा । नाणं सुझाणं चरणस्स सोहा, सीसस्स सोहा विणए पवित्ती ॥ 33 ॥ अभूसणो सोहै बंभयारी, अकिंचणो सोहै दिक्खधारी । बुद्धिजुओ सोहै रायमंती, लज्जाजुओ सोहै एगपत्ती ॥ 34 ॥ अप्पा अरी होइ अणवट्ठिअस्स, अप्पा जसो सीलमओ नरस्स । अप्पा दुरप्या अणवट्ठियस्स, अप्पा जिअप्पा सरणं गई य ॥ 35 ॥ न धम्मकज्जा परमत्थि कज्जं, न पाणिहिंसा परमं अकज्ज । न पेमरागा परमत्थि बंधो, न बोहिलाभा परमत्थि लाभो ॥ 36 ॥ 13 न सेवियव्वा पमया परक्का, न सेवियव्वा पुरिसा अविज्जा। न सेवियव्वा अहिमानि हीणा, न सेवियव्वा पिसुणा मणुस्सा ॥ 37 ॥ 14 जे धम्मिया ते खलु सेवियव्वा, जे पंडिया ते खलु पुच्छियव्वा । जे साहुणो ते अभिवंदियव्वा, जे निम्ममा ते पडिलाभियव्वा ॥ 38 ॥ पुत्ता य सीसा य समं विभत्ता, रिसी य देवा य समं विभत्ता । मुक्खा तिरिक्खा य समं विभत्ता, मुआ दरिद्दा य समं विभत्ता ॥ 39 ॥ सव्वा कला धम्मकला जिणाइ, सव्वा कहा धम्मकहा जिणाइ । सव्वं बलं धम्मबलं जिणाइ, सव्वं सुहं धम्मसुहं जिणाइ ॥ 40 ॥ 17 जूए पसत्तस्स धणस्स नासो, मंसे पसत्तस्स दयाइ नासो । मज्जे पसत्तस्स जसस्स नासो, वेसापसत्तस्स कुलस्स नासो ॥ 41 ॥
Page #16
--------------------------------------------------------------------------
________________ कुता sU5त - रत्न - भरपा-1 18 हिंसापसत्तस्स सुधम्मनासो, चोरीपसत्तस्स सरीरनासो । तहा परस्थिसु पसत्तयस्स, सव्वस्स नासो अहमा गई य ॥ 42 ॥ दाणं दरिद्दस्स पहुस्स खंति, इच्छानिरोहो य सुहोइयस्स । तारुण्णए इंदियनिग्गहो य, चत्तारि एआणि सुदुक्कराणि ॥ 43 ॥ असासयं जीवियमाहु लोए, धम्मं चरे साहु जिणोवइटुं । धम्मो य ताणं सरणं गई य, धम्मं निसेवित्तु सुहं लहंति ॥ 44 ॥ 14 ~~ श्रीजयशेखरसूरिकृतं आत्मावबोधकुलकम् - dm-sm-smtt-mittii-स्ण्वेअ-विवेअ-तिव्व्निव्वेआ। एए पगूढाप्पावबोहबीअस्स अंकुरा ॥ 45 ॥ जो जाणइ अप्पाणं, अप्पाणं सो सुहाण न हु कामी। पत्तम्मि कप्परुक्खे, रुक्खे किं पत्थणा असणे ? ॥ 46 ॥ लद्धा सुरनररिद्धी, विसया वि सया निसेविया णेण । पुण संतोसेण विणा, किं कत्थ वि निव्वुई जाया ? ॥ 47 ॥ जं वाहिवालवेसानराण, तुह वेरिआण साहीणे । देहे तत्थ ममत्तं, जिअ ! कुणमाणो वि किं लहसि ? ॥ 48 ॥ वरभत्तपाणण्हाणय-सिंगारविलेवणेहिं पुट्ठो वि । निअपहुणो विहडंतो, सुणएण वि न सरिसो देहो ॥ 49 ॥ कट्ठाइ कडुअ बहुहा, जं धणमावज्जिए तए जीव्!| कट्ठाइ तुज्झ दाउं, तं अंते गहिअमन्नेहिं ॥ 50 ॥ जह जह अन्नाणवसा, धणधनपरिग्गहं बहुं कुणसि । तह तह लहुं निमज्जसि, भवे भवे भारिअ तरि व्व ॥ 51 ॥
Page #17
--------------------------------------------------------------------------
________________ आत्मावाळोमलक) प्रमापाइलक 20 21 22 25 38 40 2 3 जा सुविणे वि हु दिट्ठा, हरेइ देहीण देहसव्वस्सं । सा नारी मारी इव, चयसु तुह दुब्बलत्तेणं ॥ 52 ॥ अहिलससि चित्तसुद्धि, रज्जसि महिलासु अहह मूढत्तं । नीलीमिलिए यत्यंमि, धवलिया किं चिरं ठाई ? ॥ 53 ॥ मोहेणं भवे दुरिए, बंधिअ खित्तोसि नेहनिगडेहिं । बंधवमिसेण मुक्का, पाहरिआ तेसु को राओ ? ॥ 54 ॥ सयमेव कुणसि कम्मं, तेण य वाहिज्जसि तुमं चेव । रे जीव ! अप्पवेरिअ !, अन्नस्स य देसि किं दोसं ? ॥ 55 ॥ अप्पाणमबोहंता, परं विवोति ker3a ते वि jar3A । भण परियमि छुहिए, सत्तागारेण किं कज्जं ? ॥ 56 ॥ अवरो न निदिअव्यो पसंसिअव्यो कया विन ह समभावो कायखो, बोहस्स रहस्समिणमेव ॥ 57 ॥ अज्ञातपरमर्षिकृतं प्रमादपरिहारकुलकम् 7 दसहिं चुल्लगाइहिं दितेहिं कयाइओ । संसरंता भवे सत्ता, पावंति मणुयत्तणं ॥ 58 ॥ नरत्ते आरियं खित्तं खित्ते वि विउलं कुलं । कुले वि उत्तमा जाई जाईए रूवसंपया ॥ 59 ॥ रूये विह अरोगतं, अरोगे चिरजीवियं । हियाहियं चरितार्ण, जीविए खलु दुल्लहं ॥ 60 ॥ 7 17 सद्धम्मसवणं तंमि सवणे धारणं ता । " धारणे सहाणं च सहाणे वि संजमो ॥ 61 ॥
Page #18
--------------------------------------------------------------------------
________________ हुला sU5त - रत्न - भा - 1 एवं रे जीव ! दुल्लहं, बारसंगाण संपयं । संपयं पाविऊणेह, पमाओ नेव जुज्जए ॥ 2 ॥ वरं महाविसं भुत्तं, वरं अग्गीपवेसणं । वरं सत्तूहि संवासो, वरं सप्पेहि कालियं ॥ 13 ॥ मा धम्ममि पमाओ, जं एगमच्चू य विसाइणा । पमाएणं अणंताणि, जम्माणि मरणाणि य ॥ 64 ॥ जं संसारे महादुक्खं, जं मुक्खे सुक्खमक्खयं । पावंति पाणिणो तत्थ, पमाया अप्पमायओ ॥ 65 ॥ चौदसपुव्वी आहारगा य, मणनाणवीयरागा वि । हुंति पमायपरवसा, तयणंतरमेव चउगइया ॥ 66 ॥ पत्ते वि सुद्धसम्मत्ते, सत्ता सुत्तनिवत्तया । उवउत्ता जं न मग्गंमि, हा ! पमाओ दुरंतओ ॥ 67 ॥ नाणं पढंति पाढंति, नाणासत्थविसारया । भुल्लंति ते पुणो मग्गं, हा ! पमाओ दुरंतओ ॥ 68 ॥ सग्गापवग्गमगंमि, लग्गा वि जिणसासणे । पडिया हा पमाएणं, संसारे सेणियाइया ॥ 69 ॥ सूरि वि महुरामंगू, सुत्तात्थधरा थिरं । नगरनिद्धमणे जक्खो, पमाएणं अणंतसो ॥ 70 ॥ अन्नेसिं दिति संबोहं, निस्संदेहं दयालुआ । सयं मोहहया तहवि, पमाएणं अणंतसो ॥ 71 ॥ जहा पयट्टति अणज्जकज्जे, तहा विनिच्छं मणसा वि नूणं । तहा खणेगं जै धम्मकज्जे, ता दुक्खिओ होइ न कोइ लोए ॥ 72 ॥
Page #19
--------------------------------------------------------------------------
________________ मनोनिग्रहभावनाकुलक ~ श्रीधर्मसूरिशिष्यकृतं मनोनिग्रहभावनाकुलकम् ~~ वायाए काएणं, मण-रहियाणं न दारुणं कम्मं । / जोअणसहस्समाणो, मुच्छिममच्छो उदाहरणं ॥ 73 ॥ वयकायविरहिआणं वि, कम्माणं चित्तमेत्तविहियाणं । ऐघोरं होइ फलं, तंदुलमच्छुव्व जीवाणं ॥ 74 ॥ करयलगयमुत्तीणं, तित्थयरसमाणचरणभावाणं । ताणं पि हुज्ज दुक्कर, एअं ति अहो ! म्ह्च्छ्रिअण्॥75॥ गलिअविवेगाण मणो, निग्गहिउं दुक्करं फुडं ताव । संजायविवेगाणं वि, दुक्करमेअं पि किर होइ ॥ 76 ॥ संसारभवणखंभो, नरयानलपावणंमि सरलपहो । मणमनिवारिअमेअं, किं किं दुक्खं न जं कुणै ? 77 ॥ थेवमणदुक्कयस्स वि, जाणतोऽईवदारुणविवागं । जह कह विक्खं चिअ, मणं धारेमि एगवत्थुमि ॥ 78 / / 17 न हु अत्थि किंपि नूणं, चंचलमण्णं मणाओ भवणंमि । तं पुण उवमामित्तं, पवणपडागाइ जं भणियं ॥ 79 ॥ साहूण सावगाण य, धम्मे जो कोई वित्थरो भणिओ । सो मणनिग्गहसारो, जं फलसिद्धी तओ भणिया ॥ 8 ॥ जत्थ मणो तरलिज्जइ, सो संगो दूरओ उ चिअव्वो। बहुरयणसणाहेणं, दुज्जयचोराण जह पंथा ॥ 81 ॥ इंदिअलोलो को वि हु, वहै सहाइएसु विसएसु । तह वि न होइ तित्ती, तण्ह च्चिअ वित्थरै नवरं ॥ 82 ॥
Page #20
--------------------------------------------------------------------------
________________ 20 मुस sU5d - रत्न- भरपा-1 30 दुग्गंध-असुइपुण्णो, बाहिं सव्वत्थ चितिओ क्र्गो। पढेंसुअनूत्तणयं, दाउं पिहिओ अ पुप्फेहिं ॥ 83 ॥ 31 दिवो हरेइ चित्तं, गंधो असुईए झरै तं च । मूढो वि तं न गहिउं, कुणै मणं किं पुण विवेगी? ॥ 84 ॥ एवं चिअ नारीसु, वत्थालंकारभूसिअंगीसु । आवायमित्तरूवं, पिच्छिअ तत्तं विभावसु ॥ 85 ॥ असुईए अट्ठीणं, सोणिअकिमिजालपूइमंसाणं । नामं पि चिंतिअ खलु, कलमलयं जणइ हिययंमि ॥ 86 ॥ 39 हु~ दुक्करे वि मग्गे, एगो इत्थेव हवै हु उवाओ। खणमित्तं पि न दिज्जइ, मणपसरो जं पमायस्स ॥ 87 ॥ मणनिग्गहवीसासो, कैया वि न जुज्जए इहं काउण्। अप्पडिवायं नाणं, उप्पण्णं जा न जीवाणं ॥ 88 ॥ ~~ अज्ञातपूर्वर्षिकृतं सारसमुच्चयकुलकम् ~~ उच्छुन्ना किं च जरा ? नट्ठा रोगा य किं गयं मरणं ? / ठइयं च नरकदारं ?, जेण जणो कुणै न य धम्मं ॥ 89 ॥ जाणइ जणो मरिज्जइ, पेच्छइ लोओ मरंतयं अन्नं । न य कोइ जए अमरो, कह तह वि अणायरो धम्मे ? ॥ 10 ॥ धम्मं करेह तुरियं, धम्मेण य हुंति सव्वसुक्खाई । सो अभयपयाणेणं, पंचिंदियनिग्गहेणं च ॥ 11 ॥ न य किंची इहं लोए, जीयाहिंतो जीयाण दैययरं । तो अभयपयाणाओ, न य अन्नं उत्तमं दाणं ॥ 12 ॥
Page #21
--------------------------------------------------------------------------
________________ सारसमुच्चयकुलक 21 11 किं पढिएण सुएण व, वक्खाणिएण काइं किर तेण ? / जत्थ न नज्जइ एयं, परस्स पीडा न कायव्वा ॥ 13 ॥ जो पहरै जीवाणं, पहरै सो अत्तणो सरीरंमि । अप्पाण वेरिओ सो, दुक्खसहस्साण आभागी ॥ 14 ॥ जं काणा खुज्जा वामणा य, तह चेव रूवपरिहीणा । उप्पज्जंति अहन्ना, भोगेहिं विवज्जिया पुरिसा ॥ 15 ॥ 14 इय जं पाविति य, दुहसयाई जणहिययसोगजणयाई । तं जीवदयाए विणा, पावाण वियंभियं एयं ॥ 16 ॥ 17 नरए जिय ! दुस्सहवेयणाओ, पत्ताओ जाओ पई मूढ ! / जै ताओ सरसि इण्हि, भत्तं पि न रुच्चए तुज्झ ॥ 17 ॥ अच्छंतु ताव निरया, जं दुक्खं गब्भवासमझंमि । पत्तं तु वेयणिज्जं, तं संपइ तुज्झ वीसरियं ॥ 18 ॥ 19 भमिऊण भवग्गहणे, दुक्खाणि य पाविऊण विविहाई । लब्भइ माणुसजम्मं, अणेगभवकोडिदुल्लभं ॥ 19 ॥ तत्थ वि य केइ गब्भे, मरंति बालत्तणमि तारुन्ने । अन्ने पुण अंधलया, जावज्जीवं दुहं तेसिं ॥ 100 ॥ अन्ने पुण कोढियया, खयवाहीसहियपंगुभूया य । dAriddeNa'bhibhUyA, परकम्मकरा नरा बहवे ॥ 101 ॥ 22 ते चेव जोणिलक्खा, भमियव्वा पुण वि जीव ! संसारे । लहिऊण माणुसत्तं, जं कुणसि न उज्जमं धम्मे ॥ 102 ॥ अच्चंतविवज्जासिय-मइणो परमत्थदुक्खरूवेसु । संसारसुहलवेसुं, मा कुणह खणं पि पडिबंधं ॥ 103 ॥
Page #22
--------------------------------------------------------------------------
________________ मुस सूत - रत्न- भरपा-1 30 11 किं सुमिणदिठ्ठपरमत्थ-सुन्नवत्थुस्स करहु पडिबंधं ? / सव्वं पि खणियमेयं, विहडिस्सइ पेच्छमाणाण ॥ 104 ॥ ~~ अज्ञातमहर्षिकृतं जीवानुशास्तिकुलकम् - रे जीव ! चिंतसु तुम, निमित्तमित्तं परो हवै तुज्झ । असुहपरिणामजणियं, फलमेयं पुव्वकम्माणं ॥ 105 ॥ जीवि मरणेण समं, उप्पज्जइ जुव्वणं सह जराए । रिद्धी विणाससहिआ, हरिसविसाओ न कायव्वो ॥ 106 ॥ __- देवेन्द्रसूरिकृतं वैराग्यकुलकम् ~~ किंपाकफलसमाणा, विसया हालाहलोवमा पावा। मुहमहुरत्तणसारा, परिणामे दारुणसहावा ॥ 107 ॥ ता मा कुणसु कसाए, इंदियवसगो मा तुम होस् । देविंदसाहुमहियं, सिवसुक्खं जेण पाविहिसि ॥ 108 ॥ 22
Page #23
--------------------------------------------------------------------------
________________ गुणानुरागकुलक इस संग्रह सूत - 2त्न - भंडूषा - 2 ~ सोमसुन्दरसूरिकृतं गुणानुरागकुलकम् ~~ सयलकल्लाणनिलयं, नमिऊण तित्थनाहपयकमलं । परगुणगहणसरूवं, भणामि सोहग्गसिरिजणयं ॥ 1 ॥ उत्तमगुणाणुराओ, निवसइ हिययंमि जस्स पुरिसस्स । आतित्थयरपयाओ, न दुल्लहा तस्स रिद्धीओ ॥ 2 ॥ किं बहुणा भणिएणं?, किं वा तविएण? किं व दाणेणं ? / इक्कं गुणाणुरायं, सिक्खह सुक्खाण कुलभवणं ॥ 3 ॥ जै चरसि तवं विउलं, पढसि सुयं करिसि विविह्क्त्त्त्थाई। न धरसि गुणाणुरायं, परेसु ता निष्फलं सयलं ॥ 4 ॥ सोऊण गुणुक्करिसं, अन्नस्स करेसि मच्छरं जै वि। ता नूणं संसारे, पराहवं सहसि सव्वत्थ ॥ 5 ॥ जं अब्भसेइ जीवो, गुणं च दोसं च इत्थ जम्मंमि । तं परलोए पावै, अब्भासेणं पुणो तेण ॥ 6 ॥ 11 तं नियमा मुत्तव्वं, जत्तो उप्पज्जए कसायग्गी । तं वत्थु धारिज्जा, जेणोवसमो कसायाणं ॥ 7 ॥ पासत्थाइसु अहुणा, संजमसिढिलेसु मुक्कजोगेसु । नो गरिहा कायव्वा, नेव पसंसा सहामज्झे ॥ 8 ॥ काऊण तेसु करुणं, जै मन्नै तो पयासए मग्गं । aha rusai to नियमा, न तेसिं दोसे पयासेइ ॥ 9 ॥
Page #24
--------------------------------------------------------------------------
________________ 24 इस sU5d - रत्न- भषा-2 25 संपइ दूसमसमए, दीसइ थोवो वि जस्स ध्म्म्गुन्नो। बहुमाणो कायव्वो, तस्स सया धम्मबुद्धीए ॥ 10 ॥ 26 जे उ परगच्छि सगच्छि, जे संविग्गा बहुस्सुया मुणिणो । तेसिं गुणाणुरायं, मा मुंचसु मच्छरप्पहओ ॥ 11 ॥ ~~ रत्नसिंहसूरिकृतं धर्माचार्यबहुमानकुलकम् ~~ गरुयगुणेहिं सीसो, अहिओ गुरुणो हविज्ज जै वि । तह वि हु ANA सीसे, सीसेहिं तस्स धरिअव्वा ॥ 12 ॥ जै कुणै उग्गदंडं, रुसइ लहुण वि विणयभंगंमि । चोयै फरुसगिराए, ताडइ दंडेण जै कह वि ॥ 13 ॥ अप्पसुए वि सुहेसी, हवै मणागं पमायसीलो वि । तह वि हु सो सीसेहिं, पूइज्जइ देवयं व गुरु ॥ 14 ॥ सोच्चिय सीसो सीसो, जो नाउं इंगियं गुरुजणस्स । वै कज्जंमि सया, सेसो भिच्चो वयणकारी ॥ 15 ॥ जस्स गुरुंमि न भत्ति, निवसइ हिययंमि वज्जरेहव्व । किं तस्स जीविएणं, विडंबणामेत्तरूवेणं ? ॥ 16 ॥ पच्चक्खमह परोक्खं, अवन्नवायं गुरूण जो कुज्जा। जम्मंतरे वि दुलहं, जिणिंदवयणं पुणो तस्स ॥ 17 ॥ जलपाणदायगस्स वि, उवयारो न तीरए काउं । किं पुण भवन्नवाओ, जो तारै तस्स सुहगुरुणो? ॥ 18 ॥ 13 एसा च्चिय परमकला, एसो धम्मो इमं परं तत्तं । गुरुमाणसमणुकूलं, जं किज्जइ सीसवग्गेणं ॥ 19 ॥
Page #25
--------------------------------------------------------------------------
________________ धर्माचार्यबहुमानकुलक/ गुरुतत्त्वविनिश्चय 5 14 जुत्तं चिय गुरुवयणं, अहव अजुत्तं व होज्ज दिवाओ। तह वि हु एवं तित्थं, जं हुज्जा तं पि कल्लाणं ॥ 20 ॥ 15 किं ताए रिद्धीए, चोरस्स व वज्झमंडणसमाए ? / गुरुयणमणं विराहिय, जं सीसा कह वि वंछंति ॥ 21 ॥ 18 काउं गुरुं पि कज्जं, न कहंति य पुच्छिआ वि गोविंति । जे उण एरिसचरिया, गुरुकुलवासेण किं ताणं ? ॥ 22 ॥ जोग्गाजोग्गसरूवं, नाउं केणावि कारणवसेणं । सम्माणाइविसेसं, गुरुणो दंसंति सीसाणं ॥ 23 ॥ एसो सया वि मग्गो, एगसहावा न हुंति जं सीसा । इय जाणिय परमत्थं, गुरुमि खेओ न कायव्वो ॥ 24 ॥ समयाणुसारिणो जे गुरुणो, ते गोयमं व सेवेज्जा । मा चिंतह कुविकप्पं, जै इच्छह साहिउं मोक्खं ॥ 25 ॥ आराहणाओ गुरुणो, अवरं न हु किंपि अस्थि इह अमियं । तस्स य विराहणाओ, बीयं हालाहलं नत्थि ॥ 26 ॥ 29 एयं पि हु सोऊणं, गुरुभत्ति नेव निम्मला जस्स । भवियव्वया पमाणं, किं भणिमो तस्स पुण अन्नं ? ॥ 27 ॥ ~ वाचकयशोविजयजीविरचितः गुरुतत्त्वविनिश्चयः ~~ गुरुआणाए मुक्खो, गुरुप्पसाया उ अट्ठसिद्धीओ । गुरुभत्तीए विज्जा-साफल्लं होइ नियमेणं ॥ 28 ॥ सरणं भव्वजिआणं, संसाराडविमहाकडिल्लंमि । मुत्तूण गुरुं अन्नो, णत्थि ण होही ण वि य हुत्था ॥ 29 ॥ 28 आराहणार
Page #26
--------------------------------------------------------------------------
________________ कुल सूत - रत्न - भय्षा - 2 6 जे किर पएसिपमुहा, पाविट्ठा दुट्ठधिट्ठनिल्लज्जा । गुरुहत्थालंबेणं, संपत्ता ते वि य परमपयं ॥ 30 ॥ उज्झियघरवासाण वि, जं किर कट्ठस्स णत्थि साफल्लं । तं गुरुभत्तीए च्चिय, कोडिन्नाइण वि हविज्ज ॥ 31 ॥ दुहगब्भि मोहगब्भे, वेरग्गे संठिया जणा बहवे । गुरुपरतंताण हवे, हंदि तयं नाणगब्भं तु ॥ 32 ॥ ~ देवेन्द्रसूरिकृतं दानकुलकम् ~~ धणसत्थवाहजम्मे, जं घयदाणं कयं सुसाहूणं । तक्कारणमुसभजिणो, तेलुक्कपियामहो जाओ ॥ 33 ॥ करुणाइ दिन्नदाणो, ज्म्म्ण्त्र्घिअपुन्न्न्न्किरिआन्नो। तित्थयरचक्करिद्धि, संपत्तो संतिनाहो वि ॥ 34 ॥ पंचसयसाहुभोयण-दाणावज्जियसुपुण्णपब्भारो । अच्छरिअचरिअभरिओ, भरहो भरहाहिवो जाओ ॥ 35 ॥ मूलं विणा वि दाउं, गिलाणपडिअरणजोगवत्थूणि । सिद्धो अ रयणकंबल-चंदणवणिओ वि तंमि भवे ॥ 36 ॥ दाऊण खीरदाणं, तवेण सुसिअंगसाहुणो धणियं । जणजणिअचमक्कारो, संजाओ सालिभद्दो वि ॥ 37 ॥ जम्मतरदाणाओ, उल्लसिआपुव्वकुसलझाणाओ । कयवन्नो कयपुन्नो, भोगाणं भायणं जाओ ॥ 38 ॥ ~ देवेन्द्रसूरिकृतं शीलकुलकम् - पज्जलिओ वि हु जलणो, सीलप्पभावेण पाणीअं होइ । सा जयौ जए सीआ, जीए पयडा जसपडाया ॥ 39 ॥
Page #27
--------------------------------------------------------------------------
________________ शीलकुलक । तपकुलक 7 9o चालणीजलेण चंपाइ, जीए उग्घाडियं दुवारतिगं । कस्स न हरेइ चित्तं, तीए चरिअं सुभद्दाए ? ॥ 40 ॥ भई कलावईए, भीसणरण्णंमि रायचत्ताए । जं सा सीलगुणेणं, छिन्नंगा पुणन्नवा जाया ॥ 41 ॥ हरिहरबंभपुरंदर-मयभंजणपंचबाणबलदप्पं । लीलाइ जेण दलिओ, स थूलभद्दो दिसौ भई ॥ 42 ॥ मणहरतारुण्णभरे, पत्थिज्जंतो वि तरुणिनियरेणं । सुरगिरिनिच्चलचित्तो, सो वयरमहारिसी जयौ ॥ 43 ॥ थुणिउं तस्स न सक्का, सढस्स सुदंसणस्स गुणनिवहं । जो विसमसंकडेसु वि, पडिओ वि अखंडसीलधणो ॥ 44 ॥ नियमित्तं नियभाया, नियजणओ नियपियामहो वा । नियपुत्तो वि कुसीलो, न वल्लहो होइ लोयाणं ॥ 45 ॥ सव्वेसि पि वयाणं, भग्गाणं अत्थि कोई प्द्दियारो। पक्कघडस्स व कन्ना, न होइ सीलं पुणो भग्गं ॥ 46 ॥ वेआलभूअरक्खस-केसरिचित्तयगइंदसप्पाणं । लीलाइ दलै दप्पं, पालंतो निम्मलं सीलं ॥ 47 ॥ ~ देवेन्द्रसूरिकृतं तपकुलकम् ~~ अथिरं पि थिरं, वंकं पि उजुअं, दुल्लहं पि तह सुलहं । दुस्सझं पि सुसज्झं, तवेण संपज्जए कज्जं ॥ 48 ॥ छठं छटेण तवं, कुणमाणो पढमगणहरो भयवं । अक्खीणमहाणसीओ, सिरिगोयमसामिओ jyu॥49॥
Page #28
--------------------------------------------------------------------------
________________ कुल सूत - रत्न - भय्षा - 2 सोहै सणंकुमारो, तवबलखेलाइलद्धिसंपन्नो । निद्रुअ-खवडियंगुलिं, सुवण्णसोहं पयासंतो ॥ 50 ॥ अनिआणस्स विहिए, तवस्स तविअस्स किं पसंसामो? / किज्जइ जेण विणासो, निकाइयाणं पि कम्माणं ॥ 51 ॥ ऐदुक्करतवकारी, जगगुरुणा कण्हपुच्छिएण तया । वाहरिओ स महप्पा, समरिज्जओ ढंढणकुमारो ॥ 52 ॥ सेणियपुरओ जेसिं, पसंसिअं सामिणा तवोरूवं । ते धन्ना धन्नमुणी, दुण्ह वि पंचुत्तरे पत्ता ॥ 53 ॥ जं विहिअमंबिलतवं, बारसवरिसाइं सिवकुमारेण । तं da8 जंबुरूवं, विम्हइओ सेणिओ राया ॥ 54 ॥ जिणकप्पिअ-परिहारिअ-पडिमापडिवन्नलंदयाइणं । सोऊण तवसरूवं, को अन्नो वहौ तवगव्वं ? ॥ 55 ॥ मासद्धमासखवओ, बलभद्दो रूववं पि हु विर्त्तो। सो जयौ रणवासी, पडिबोहिअसावयसहस्सो ॥ 56 ॥ 4 ~ देवेन्द्रसूरिकृतं भावकुलकम् ~~ सुहभावणावसेणं, पसन्नचंदो मुहुत्तमित्तेण । खविऊण कम्मगंठिं, संपत्तो केवलं नाणं ॥ 57 ॥ सुस्सूसंती पाए, गुरुणीणं गरहिऊण नियदोसे । उप्पन्नदिव्वनाणा, मिगावई जयौ सुहभावा ॥ 58 ॥ भयवं इलाइपुत्तो, गुरुए वंसंमि जो समारूढो । दवण मुणिवरिंदं, सुहभावओ केवली जाओ ॥ 59 ॥
Page #29
--------------------------------------------------------------------------
________________ भावकुलक। संविग्नसाधुयोग्यनियमकुलक खवगनिमंतणपुव्वं, वासिअभत्तेण सुद्धभावेण । भुंजंतो वरनाणं, संपत्तो कूरगड्ड वि ॥ 60 ॥ पुव्वभवसूरिविरइअ-नाणासाअणपभावदुम्मेहो । नियनामं झायंतो, मासतुसो केवली जाओ ॥ 61 ॥ जीवस्स सरीराओ, भेअं नाउं समाहिपत्ताणं । उप्पाडिअनाणाणं, खंदगसीसाणं तेसिं नमो ॥ 62 ॥ सिरिचंडरुद्दगुरुणा, ताडिज्जंतो वि दंडधाएण । तक्कालं तस्सीसो, सुहलेसो केवली जाओ ॥ 63 ॥ 12 पन्नरसयतावसाणं, गोअमनामेण दिनदिक्खाणं । उप्पन्नकेवलाणं, सुहभावाणं नमो ताणं ॥ 64 ॥ 18 जं न हु भणिओ बंधो, जीवस्स वहे वि समीगुत्ताणं । भावो तत्थ पमाणं, न पमाणं कायवावारो ॥ 65 ॥ - सोमसुन्दरसूरिकृतं संविग्नसाधुयोग्यनियमकुलकम् ~~~ 12 अपमज्जियगमणमि, असंडासपमज्जिउं च उवविसणे । पाउंछणयं च विणा, उवविसणे पंचनमुक्कारा ॥ 66 ॥ 13 उग्घाडेण मुहेणं, नो भासे अहव जत्तिया वारा । भासे तत्तियमित्ता, लोगस्स करेमि उस्सग्गं ॥ 67 ॥ 14 असणे तह पडिक्कमणे, वयणं वज्जे विसेसकज्ज विणा । सक्कीयमुवहिं च तहा, पडिलेहंतो न बेमि सया ॥ 68 ॥ सक्कीयमुवहिमाइ, पमज्जिउं निक्खिवेमि गिण्हेमि । जै न पमज्जेमि तओ, तत्थेव कहेमि नमुक्कारं ॥ 19 ॥
Page #30
--------------------------------------------------------------------------
________________ 30 19 31 34 36 37 38 39 40 6 डुस सूत रत्न मंभूषा र अणुजाणह जस्सुग्गह, कहेमि उच्चारमत्तगाणे । तह सन्नाडगलगजोग- कप्पतिप्पाइ वोसिरे तिगं ॥ 70 ॥ दव्वखित्तार्3अगया, दिणे दिणे अभिग्गहा गहेअव्वा । जीवम्मि जओ भणियं पच्छित्तमभिग्गाभावे ॥ 71 ॥ " चवीस वीसं वा, लोगस्स करेमि काउस्सग्गंमि । कम्मखया पैदिण, सज्झायं वा वि तम्मित्तं ॥ 72 ॥ सेहगिलाणाइणं, विणा वि संघाडयाइसंबंधं । पडिलेहणमल्लग - परिठवणाइ कुव्वे जहासत्ति ॥ 73 ॥ वसहिपवेसे निग्गंमि, निसीहिआवस्सियाण विस्सरणे । पायापमज्जणे वि च तत्थेव कहेमि नवकारं ॥ 74 ॥ भयवं पसाओ करिडं, इच्छाइ अभासणंमि वुढेसु । इच्छाकाराकरणे, लहसु साहुसु कज्जेसु ॥ 75 ॥ 1 सव्वत्थ वि खलिएसुं, मिच्छाकारस्स अकरणे तह य । सयमन्नाउ वि सरिए, कहिचन्वो पंचनमुक्कारो ॥ 76 ॥ वुड्स्स विणा पुच्छं, विसेसवत्युं न देमि गिहे वा । अनं पि अ महक, बुहं पुच्छिय करेमि सवा ॥ 77 ॥ अज्ञातमहर्षिकृता यतिशिक्षापंचाशिका गुरुसेवा चेव फुडं आयारंगस्स पढमत्तमि । इय नाउं निअगुरु सेवर्णमि कह सीअसि सकन्न ? ॥ 78 ॥ ता सोम ! इमं जाणिअ, गुरुणो आराहणं ऐगरिद्वं । इहपरलोअसिरीणं, कारणमिणमो विआण तुमं ॥ 79 ॥ -
Page #31
--------------------------------------------------------------------------
________________ यतिशिक्षापंचाशिका 9 11 14 16 27 28 32 33 41 42 39 jar3a तुह गुणरागाओ, संथुणै नमसइ इहं लोओ । न इ तुज्झणुरागाओ, कह तंमि तुमं वहसि रागं ? ॥ 80 ॥ जो गइ तुह दोसे, दुहजणए दोसगहणतल्लिच्छो । जह कुणसि नेव रागं कह रोसो जुज्जए तत्थ ? ॥ 81 ॥ jar3a परगुणगहणेण वि, गुणवंतो होसि इत्तिएणावि । ता किं न करेसि तुमं, परगुणगहणं पि रे पाव ! ? ॥ 82 ॥ जेहिं दोसेहिं अन्ने, दूससि गुणगव्विओ तुमं मूढ ! | विहु दोसाणे, किं न चयसि ? पाव ! धिट्ठो सि ॥ 83 ॥ अन्नं च किं पडिक्खसि ?, का UNA तुज्झ इत्थ सामग्गी ? / जं इह भवाउ पुरओ, भाविभवेसुं समुज्जमिसि ? ॥ 84 ॥ इह पत्तो वि सुधम्मो, तं कूडालंबणेण हारिहिसि । भाविभवेसुं धम्मे, संदेहो तं समीहेसि ॥ 85 ॥ समसत्तुमित्तचित्तो, निच्चं अवगणियमाणावमाणो । मज्झत्थभावजुत्तो, सिद्धंतपवित्तचित्तंतो ॥ 86 ॥ सज्झाणझाणनिरओ, निच्चं सुसमाहिसंठिओ जीव ! / jar3a चिट्ठसि ता इयं पि, निव्वुई किं च परलोए ? ॥ 87 ॥ वसइ गिरिनिकुंजे भीसणे वा मसाणे, वणविडवितले वा सुन्नगारे व रन्ने । हरिकरिपभिईणं भेरवाणं अभीओ, सुरगिरिथिरचित्तो झाणसंताणलीणो ॥ 88 ॥ जत्थेव सूरी समुवे अत्थं, तत्थेव झाणं धरै पसत्थं । वोसट्टकाओ भयसंगमुक्को, रौद्दखुद्देहिं अखोहणिज्जो ॥ 89 ॥
Page #32
--------------------------------------------------------------------------
________________ 32 43 44 47 48 6 10 डुस सूत रत्न मंभूषा र एसइ उज्झिअधम्मं अंतं पंतं च सीअल लुक् । अक्कोसिओ हओ वा, अदीणविद्दवणमुहकमलो ॥ 90 ॥ इअ सोसंतो देहं, कम्मसमूहं च धीबलसहाओ । जो मुणिपवरो एसो, तस्स अहं निच्चदासु म्हि ॥ 91 ॥ धन्ना हु बालमुणिणो कुमारभावंमि जे उ पव्वइआ । निज्जिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥ 92 ॥ जं उज्जमेण सिझर्3a, कज्जं न मणोहरेहिं कहआ वि न हि सुत्तनरमुहे, तरुसिहराओ सयं फलं पडै ॥ 93 ॥ पूर्वाचार्यसन्दृब्धा चारित्रमनोरथमाला " कइआ आमरणंतं धनमुणिनिसेवियं च सेविस्सं । निस्सेसदोसनासं, गुरुकुलवासं गुणवासं ? ॥ 94 ॥ कैया सारण - वारण-चोयण-पडिचोयणाइ सम्ममहं । कमि वि पमायखलिए, साहूहिं कयं सहिस्सामि ? ॥ 95 ॥ अतुरियमचवलमसंभम वक्रखेवविवज्जिओ कया मग्गे । जुगमित्तनिहियदिट्ठी पुरओ इरियं विसोहिस्सं ? ॥ 96 ॥ मियमहुरं अणवज्जं, कैया कज्जे वयं वैस्सामि । सोहिस्सामि य कड्या बायालीसेसणादोसे ? ॥ 27 ॥ पडिलेहिय सुपमज्जिय उवगरणायाणमोचणे kar3अया ? | सुनिरिक्खिय सुपमज्जिय, थंडिलखेलाइपरिवणं ? ॥ 98 ॥ मणवयणकायाण कया, कुसलाण पवत्तणेण इयराण । सम्मं नियत्तणेणं, तिगुत्तिगुत्तो भविस्सामि ? ॥ 99 ॥ "
Page #33
--------------------------------------------------------------------------
________________ यतिशिक्षापंचाशिका 11 विच्छिन्नविसयवंछो, देहविभूसाइवज्जिओ कइआ । परिजुन्नमयलवत्थो, सामन्नगुणे धरिस्सामि ? ॥ 10 ॥ 15 परदूसणपरिमुक्को, अत्तुक्करिसम्मि विमुहपरिणामो । दसविहसामायारी-पालणनिरओ कया होहं? ॥ 101 ॥ सहमाणो य परीसह-सिन्नं नीउच्चमज्झिमकुलेसुं । लद्धावलद्धवित्ती, अन्नायउंछं गवेसिस्सं ? ॥ 102 ॥ रागद्दोसविउत्तो, संजोयणविरहिओ कया कज्जे । पन्नगबिलोवमाए, भुंजिस्सं सम्ममुवउत्तो ? ॥ 103 ॥ परपरिवायविरत्तो, समचित्तो सत्तुमित्तसत्तेसु । कैया विगहारहिओ, सज्झायपरो भविस्सामि ? ॥ 104 ॥ चौहा दिव्वाइकयं, हासपओसाइभेयपडिभिन्नं । उग्गउवसग्गवग्गं, अभग्गचित्तो सहिस्सामि ? ॥ 105 ॥ पाणपहाणपरंमि वि, परंमि परिभाविऊण परमत्थं । वावारिस्सं कैया, करुणाभरमंथरं दिढेइ ? ॥ 106 ॥ 27 वाउ व्व अपडिबद्धो, कुम्मो इव गुत्तइंदिओ कैया । चंदु व्व सोमलेसो, सूरो इव दित्ततवतेओ ? ॥ 107 ॥ गयणं व निरूवलेवो, होहिं उयहि व्व कैय ग्ण्भीरो। वासीचंदणकप्पो, भारंडो इव गयपमाओ? ॥ 108 ॥
Page #34
--------------------------------------------------------------------------
________________ 34 उपदेशमाळा सूक्त- रत्न - मंजूषा उपदेशमाळा सूक्त - रत्न-मंजूषा धर्मदासगणिकृता उपदेशमाला नमिऊण जिणवरिंदे, इंदनरिंदच्चिए तिलोयगुरु । उवएसमालमिणमो, वुच्छामि गुरुवएसेणं ॥ 1 ॥ जै ता तिलोगनाहो, विसहै बहुयाई असरिसजणस्स । इय जीयंतकराई, एस खमा सव्वसाहूणं ॥ 2 ॥ जो चंदणेण बाई, आलिंपइ वासिणा वि तच्छेइ । संथुणै जो अ निंदै, महरिसिणो तत्थ समभावा ॥ 3 ॥ 42 जंतेहिं पीलिया वि हु, खंदगसीसा न चेव परिकुविया । वीयपरमत्थसारा, खमंति जे पंडिया हुंति ॥ 4 ॥ 91 सीसावेढेण सिरंमि, वेढिए निग्गयाणि अच्छीणि । मेयज्जस्स भगवओ, न य सो मणसा वि परिकुविओ ॥ 5 ॥ 174 देहो पिवीलियाहिं, चिलाइपुत्तस्स चालणी व्व को। तणुओ वि मणपओसो, न चालिओ तेण ताणुवरि ॥ 6 ॥ 136 अक्कोसणतज्जणताडणाओ, अवमाणहीलणाओ य । मुणिणो मुणियपरभवा, दढपहारि व्व विसहंति ॥ 7 ॥ 89 उच्छूढसरीरघरा, अन्नो जीवो सरीरमन्नं ति । धम्मस्स कारणे सुविहिया, सरीरं पि छटुंति ॥ 8 ॥ 445 अवि इच्छंति अ मरणं, न य परपीडं करंति मणसा वि । जे सुवीयसुगैपहा, सोयरियसुओ जहा सुलसो ॥ 9 ॥ साहू कंतारमहाभएसु, अवि जणवए वि मुइअंमि । अवि ते सरीरपीडं, सहति न लयंति य विरुद्धं ॥ 10 ॥
Page #35
--------------------------------------------------------------------------
________________ उपदेशमाळा सूक्त- रत्न- मंजूषा 35 39 पुष्फियफलिए तह पिउघरंमि, तण्हा छुहा समणुबद्धा । ढंढेण तहा विसढा, विसढा जह सफलया जाया ॥ 11 ॥ 346 मा कुणौ जै तिगिच्छं, अहियासेऊण जै तरै सम्मं । अहियासिंतस्स पुणो, jar3a से जोगा न हायंति ॥ 12 ॥ 138 दुज्जणमुहकोदंडा, वयणसरा पुव्वकम्मनिम्माया । साहूण ते न लग्गा, खंतिफलयं वहताणं ॥ 13 ॥ 139 पत्थरेणाहओ कीवो, पत्थरं डक्कुमिच्छइ । मिगारिओ सरं पप्प, सरुप्पत्तिं विमग्गइ ॥ 14 ॥ 140 तह पुटिव किं न कयं ?, न बाहए जेण मे समत्थो वि । इण्हि किं कस्स व कुष्पिमु?, त्ति धीरा अणुप्पिच्छा ॥ 15 ॥ 134 फरुसवयणेण दिणतवं, अहिक्खिवंतो अ हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो अ सामण्णं ॥ 16 ॥ 24 जं जं समयं जीवो, आविसइ जेण जेण भावेण । सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ॥ 17 ॥ वरिससयदिक्खियाए, अज्जाए अज्जदिक्खिओ साहू। अभिगमणवंदणनमंसणेण, विणएण सो पुज्जो ॥ 18 ॥ भद्दो विणीअविणओ, पढमगणहरो स्म्त्त्सुअनान्नी। जाणंतो वि तमत्थं, विम्हियहियओ सुणै सव्वं ॥ 19 ॥ जं आणवेइ राया, pagaio तं सिरेण इच्छंति । इय गुरुजणमुहभणियं, कयंजलिउडेहिं सोयव्वं ॥ 20 ॥ 96 जो गिण्हइ गुरुवयणं, भण्णंतं भावओ विसुद्ध्म्न्नो। ओसहमिव पिज्जंतं, तं तस्स सुहावहं होइ ॥ 21 ॥
Page #36
--------------------------------------------------------------------------
________________ 36 3 93 34 94 95 61 76 26 75 सिंहगिरिसुसीसाणं, भई गुरुवयणसहंताणं । वयरो किर दाही वायण त्ति, न विकोविअं वयणं ॥ 22 ॥ पडिवज्जिऊण दोसे, नियए सम्मं च पायपडियाए । तो किर मिगावईए, उप्पन्नं केवलं नाणं ॥ 23 ॥ उपदेशमाळा सूक्त - रत्न - मंजूषा मिण गोणसंगुलीहिं, गणेहि वा दंतचक्कलाई से । इच्छं ति भाणिऊणं, कज्जं तु त एव जाणंति ॥ 24 ॥ कारणविक कवाई, सेयं कार्य ति वयंति आयरिया । तं तह सद्दहिअव्वं, भविअव्वं कारणेण तहिं ॥ 25 ॥ जो कुणै अप्पमाणं, गुरुवयणं न य लहेइ उवएसं । सो पच्छा तह सोअर्3a, उबकोसघरे जह तबस्सी ॥ 26 ॥ रुस चोइज्जतो वह य हियएण अणुसंयं भणिओ । न व कहि करणिज्जे, गुरुस्स आलो न सो सीसो ॥ 27 ॥ नियगमविगप्पियचितिएण सच्छंदबुद्धिचरिएण । कत्तो पारसहियं कीरर्3a गुरुअणुवएसेण ? ॥ 28 ॥ " " जस्स गुरुंमि न भत्ती, न व बहुमाणो न गवं न भयं । न वि लज्जा न वि नेहो, गुरुकुलवासेण किं तस्स ? ॥ 29 ॥ 130 माणी गुरुपडिणीओ, अणत्थभरिओ अमग्गचारी अ । मोहं किलेसजालं, सो खाइ जहेब गोसालो ॥ 30 ॥ 247 सीइज्ज कयाइ गुरु, तं पि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवंति पुणरवि, जह सेलग-पंथगो नायं ॥ 31 ॥ 268 सयलंमि वि जीवलोए, तेण इहं घोसिओ अमाघाओ । इक्कं पि जो दुहत्तं, सत्तं बोहेइ जिणवयणे ॥ 32 ॥
Page #37
--------------------------------------------------------------------------
________________ उपदेशमाळा सूक्त- रत्न- मंजूषा 269 सम्मत्तदायगाणं दुप्पडिआरं, भवेसु बहुएसु । सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥ 33 ॥ 265 सुग्गइमग्गपईवं, नाणं दितस्स हुज्ज किमदेयं ? / जह तं पुलिंदएणं, दिन्नं सिवगस्स नियगच्छि ॥ 34 ॥ 266 सिंहासणे निसण्णं, सोवागं सेणिओ नरवरिंदो । विज्जं मग्गइ पयओ, इअ साहुजणस्स सुयविणओ ॥ 35 ॥ 267 विज्जाए कासवसंतिआए, दगसूअरो सिरिं पत्तो । पडिओ मुसं वयंतो, सुअनिण्हवणा इअ अपत्था ॥ 36 ॥ 341 विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो ? कओ तवो ? ॥ 37 ॥ 376 गीअत्थं संविग्गं, आयरिअं मुऐ वलै गच्छस्स । गुरुणो य अणापुच्छा, जं किंचि वि देइ गिण्हइ वा ॥ 38 ॥ 377 गुरुपरिभोगं भुंजइ, सिज्जासंथारौवगरणजायं । किं ति तुमं ति भासइ, अविणीओ गविओ लुद्धो ॥ 39 ॥ 378 गुरुपच्चक्खाणगिलाण-सेहबालाउलस्स गच्छसि । न करेइ नेव पुच्छइ, निद्धम्मो लिंगमुवजीवी ॥ 40 ॥ 398 जं जयै अगीअत्थो, जं च अगीयत्थनिस्सिओ जयै । वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ॥ 41 ॥ 157 कत्तो सुत्तत्थागम-पडिपुच्छणचोयणा य इक्कस्स । विणओ वेयावच्चं, आराहणया य मरणंते ? ॥ 42 ॥ 158 पिल्लिज्जेसणमिक्को, पइन्नपमयाजणाउ निच्चभयं । काउमणो वि अकज्जं, न तरै काऊण बहुमज्झे ॥ 43 ॥
Page #38
--------------------------------------------------------------------------
________________ 30 उपदेशमाळा सूक्त- रत्न- मंजूषा 72 सुट्ठ वि उज्जममाणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥ 44 ॥ परपरिवायमईओ, दूसई वयणेहिं जेहिं परं । ते ते पावै दोसे, परपरिवाई इय अपिच्छो ॥ 45 ॥ 71 जै ता जणसंववहार-वज्जियमकज्जमायरै अन्नो । जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ ॥ 46 ॥ 68 ऐसुट्ठिओ त्ति गुणसमुइओ त्ति, जो न सहै जैपसंसं । सो परिहाइ परभवे, जहा महापीढ-पीढरिसी ॥ 47 ॥ 414 अप्पागमो किलिस्सइ, जै वि करेइ ऐदुक्करं तु तवं । सुंदरबुद्धीइ कयं, बहुयं पि न सुंदरं होई ॥ 48 ॥ 415 अपरिच्छियसुयनिहसस्स, केवलमभिन्नसुत्तचारिस्स । सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पडै ॥ 49 ॥ 424 नाणाहियस्स नाणं, पुज्जइ नाणा पवत्तए चरणं । जस्स पुण दुण्ह इक्कं पि, नत्थि तस्स पुज्जए काई ? ॥ 50 ॥ 348 हीणस्स वि सुद्धपरूवगस्स, नाणाहियस्स कायव्वं । जणचित्तग्गहणत्थं, करिति लिंगावसेसे वि ॥ 51 ॥ 296 जुगमित्तंतरदिट्ठी, पयं पयं चक्खुणा विसोहिंतो । अव्वक्खित्ताउत्तो, इरियासमिओ मुणी होई ॥ 52 ॥ 297 कज्जे भासइ भासं, अणवज्जमकारणे न भासद य । विगहविसुत्तियपरिवज्जिओ a, जई भासणासमिओ ॥ 53 ॥ 298 बायालमेसणाओ, भोयणदोसे य पंच सोहेइ । सो एसणाइ समिओ, आजीवी अन्नहा होइ ॥ 54 ॥
Page #39
--------------------------------------------------------------------------
________________ उपदेशमाळा सूक्त- रत्न- मंजूषा 36 299 पुव्वि चखुपरिक्खिय, पमज्जिउं जो ठवेइ गिण्हइ वा। आयाणभंडमत्तनिक्खेवणाइ-समिओ मुणी होइ ॥ 55 ॥ 300 उच्चारपासवणखेले, जल्लसिंघाणए य पाणविही । सुविवेइए पएसे, निसिरंतो होइ तस्समिओ ॥ 56 ॥ 484 हत्थे पाए न खिवे, कायं चालिज्ज तं पि कज्जेणं । कुम्मो व्व सए अंगे, अंगोवंगाइं गोविज्जा ॥ 57 ॥ 80 महुरं निउणं थोवं, कज्जावडियं अगव्वियमतुच्छं । पुचि मैसंकलियं, भणंति जं धम्मसंजुत्तं ॥ 58 ॥ 485 विकहं विणोयभासं, अंतरभासं अवक्कभासं च । जं जस्स अणिट्ठमपुच्छिओ य, भासं न भासिज्जा ॥ 59 ॥ किं परजणबहुजाणावणाहिं ?, वरमप्पसक्खियं सुकयं । इह भरहचक्कवट्टी, पसन्नचंदो य दिटुंता ॥ 60 ॥ 25 धम्मो मएण hu~to, to navi siiunnhvaayvijjhddio| संवच्छरमणसिओ, बाहुबली तह किलिस्संतो ॥ 61 ॥ 334 इत्थिपसुसंकिलिटुं, वसहिं इत्थिकहं च वज्जंतो । इत्थिजणसंनिसिज्जं, निरूवणं अंगुवंगाणं ॥ 2 ॥ 335 पुव्वरयाणुस्सरणं, इत्थिजणविरहभवविलवं च । ऐबहुअं ऐबहुसो, विवज्जयंतो अ आहारं ॥ 63 ॥ 336 वज्जतो अ विभूसं, जइज्ज इह बंभचेरगुत्तीसु । साहू तिगुत्तिगुत्तो, निहुओ दंतो पसंतो अ ॥ 64 ॥ 337 गुज्झोरुवयणकक्खोरुअंतरे, तह थणंतरे दटुं । साहरै तओ दिढेइ, न बंधै दिट्ठिए दिढेइ ॥ 65 ॥
Page #40
--------------------------------------------------------------------------
________________ पहेशभाजा सूडत रत्न मंजूषा 210 सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी । कामग्गो दुरप्पा, jeNa'bhibhUyaM जगं सव्वं ॥ 66 ॥ 212 जह कच्छुल्लो कच्छु, कंडुयमाणो दुहं मुणै सुक्खं । मोहारा मणुस्सा, तह कामदुहं सुहं बिंति ॥ 67 ॥ 211 जो सेवै किं लहै ?, थामं हारेइ दुब्बलो होइ । पावेइ वेमणस्सं, दुक्खाणि य अत्तदोसेणं ॥ 68 ॥ कहतं भण्णइ सोक्खं, सुचिरेण वि जस्स दुक्खमल्लिया । जं च मरणावसाणे, भवसंसाराणुबंधिं च ? ॥ 69 ॥ 190 सुमिणंतराणुभूयं, सुक्खं समैच्छियं जहा थि । एवमिमं पि अईयं, सुक्खं सुमिणोवमं होइ ॥ 70 ॥ 287 ईसाविसायमयकोह-मायालोभेहिं एवमाईहिं । देवा व समभिभूया, तेसिं कत्तो सुहं नाम ? ॥ 71 ॥ 199 हिमवंतमलयमंदर दीवोदहिधरणिसरिसरासीओ । अहिअयरो आहारो, छुहिएणाहारिओ होज्जा ॥ 72 ॥ 200 जं णेण जलं पीयं, घम्मायवजगडिएण तं पि इहं । सव्वेसु वि अगडतलाय - नईसमुद्देसु नवि हुज्जा ॥ 73 ॥ 202 पत्ता य कामभोगा, कालमणंतं इहं सौवभोगा । अव्वं पिव मन्नै, तहवि य जीवो मणे सुक्खं ॥ 74 ॥ 213 विसयविसं हालाहलं, विसयविसं उक्कडं पियंताणं । विसयविसाइन्नं पिव, विसयविसविसूइया होई ॥ 75 ॥ 290 आसन्नकालभवसिद्धियस्स, जीवस्स लक्खणं इणमो । विसयसुहेसु न रज्जइ, सव्वत्थामेसु उज्जमै ॥ 76 ॥ 40 30
Page #41
--------------------------------------------------------------------------
________________ उपदेशमाळा सूक्त- रत्न- मंजूषा 41 86 न करात 164 सम्मद्दिट्ठी वि कयागमो वि, ऐविस्य्राग्सुह्व्सो। भवसंकंडंमि पविसइ, इत्थं तुह सच्चई नायं ॥ 77 ॥ 188 सीलव्वयाइं जो बहुफलाइं, हंतूण सुक्ख्म्हिल्सि। धीदुब्बलो तवस्सी, कोडीए कागिणि कुणै ॥ 78 ॥ 117 जो चयै उत्तरगुणे, मूलगुणे वि अचिरेण सो चयै । जह जह कुणै पमायं, पेल्लिज्जइ तह कसाएहिं ॥ 79 ॥ न करंति जे तवं संजमं व, ते तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं, अवस्स पेसत्तणमुर्विति ॥ 8 ॥ वेसो वि अप्पमाणो, असंजमपएसु वट्टमाणस्स । किं परियत्तियवेसं, विसं न मारेइ खज्जंतं ? ॥ 81 ॥ 259 चित्तूण वि सामण्णं, संजमजोगेसु होइ जो सिढिलो । पडै जई वयणिज्जे, सोअइ य गओ कुदेवत्तं ॥ 82 ॥ 324 पवराई वत्थपायासणोवगरणाई एस विभवो मे । अवि य महाजणनेया, अहं ति अह इड्डिगारविओ ॥ 83 ॥ 325 अरसं विरसं लूहं, जहोववन्नं च निच्छए भुत्तुं । निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो ॥ 84 ॥ 326 सुस्सुसई सरीरं, सयणासणवाहणापसंगपरो । सायागारवगुरुओ, दुक्खस्स न देइ अप्पाणं ॥ 85 ॥ 422 गारवतियपडिबद्धा, संजमकरणुज्जमंमि सीअंता । निग्गंतूण गणाओ, हिंडंति पमायरण्णंमि ॥ 86 ॥ 333 सुटु वि जई जयंतो, जाइमयाइसु मज्जई जो उ । सो मेअज्जरिसी जहा, हरिएसबलु व्व परिहाइ ॥ 87 ॥
Page #42
--------------------------------------------------------------------------
________________ 42 उपदेशमाळा सूक्त- रत्न- मंजूषा 184 वरं मे अप्पा दंतो, संजमेण तवेण य । मा हं परेहिं दम्मंतो, बंधणेहिं वहेहि य ॥ 48 ॥ 223 आलावो संवासो, वीसंभो संथवो पसंगो य । हीणायारेहिं समं, सव्वजिणिदेहिं पडिकुट्ठो ॥ 89 ॥ 29 जै ता लवसत्तमसुरा, विमाणवासी वि परिवडंति सुरा । चितिज्जंतं सेसं, संसारे सासयं कयरं ? ॥ 10 ॥ 123 भवसयसहस्सदुल्लहे, जाइजरामरणसागरुत्तारे । जिणवयणमि गुणायर !, खणमवि मा काहिसि पमायं ॥ 11 ॥ 258 जावाउ सावसेसं, जाव य थोवो वि अत्थि ववसाओ । ताव karijja'ppahiyaM, मा ससिराया व सोइहिसि ॥ 12 ॥ 479 न तहिं दिवसा पक्खा, मासा वरिसा वि संगणिज्जंति । जे मूलउत्तरगुणा, अक्खलिया ते गणिज्जंति ॥ 13 ॥ 480 जो नवि दिणे दिणे संकलेइ, के अज्ज अज्जिया मे गुणा । अगुणेसु अन य खलिओ, कह सो करिज्ज अप्पहियं ? ॥ 14 ॥ 430 छज्जीवनिकायदयाविवज्जिओ, नेव दिक्खिओ न गिही । जैधम्माओ चुक्को, चुक्कर्3a गिहिदाणधम्माओ ॥ 15 ॥ 502 अरिहंतचेइआणं, सुसाहुपूयारओ दढायारो । सुसावगो वरतरं, न साहुवेसेण चुअधम्मो ॥ 16 ॥ 509 महव्वयाणुव्वयाई छड्डेउं, जो तवं चरै अन्नं । सो अन्नाणी मूढो, नावाबुड्डो मुणेयव्वो ॥ 17 ॥ 506 संसारो अ अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्वयतुंगो, पागारो भिल्लिओ जेण ॥ 98 ॥ ...
Page #43
--------------------------------------------------------------------------
________________ उपदेशमाळा सूक्त- रत्न- मंजूषा 43 507 न करेमि त्ति भणित्ता, तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई, मायानियडीपसंगो य ॥ 19 ॥ 504 जो जहवायं न कुणै, मिच्छट्ठिई तओ हु को अन्नो ? / वड्ढेइ अ मिच्छत्तं, परस्स संकं जणेमाणो ॥ 100 ॥ 505 आणाए च्चिय चरणं, तब्भंगे जाण किं न भग्गं ति ? / आणं च ऐक्कंतो, कस्साएसा कुणै सेसं? ॥ 101 / / 521 संसारसागरमिणं, परिब्भमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ॥ 102 ॥ 518 जह सरणमुवगयाणं, जीवाणं निकिंतए सिरे जो u। एवं आयरिओ वि हु, उस्सुत्तं पन्नवंतो य ॥ 103 ॥ 513 सुज्झइ जई सुचरणो, सुज्झइ सुसावओ वि गुणकलिओ । ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥ 104 ॥ 515 सुद्धं सुसाहुधम्मं कहेइ, निंदै य निययमायारं । सुतवस्सियाणं पुरओ, होइ य सव्वोमराइणिओ ॥ 105 ॥ 526 हीणस्स वि सुद्धपरूवगस्स, संविग्गपक्खवायस्स । जा जा हविज्ज जयणा, सा सा से निज्जरा होइ ॥ 106 ॥ 392 तम्हा सव्वाणुन्ना, सव्वनिसेहो य पवयणे नत्थि । आयं वयं तुलिज्जा, लाहाकंखि ब्व वाणियओ ॥ 107 ॥ एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जै वि न पावै मुक्खं, अवस्स वेमाणिओ होइ ॥ 108 ॥
Page #44
--------------------------------------------------------------------------
________________ उपदेशमाळा (पुष्पमाळा) सूक्त- रत्न - मंजूषा ङ्पहेशमा (पुष्पमाणा) सूत - 2 - भंडूषा मलधारिहेमचन्द्रसूरिकृतं पुष्पमालाप्रकरणं सिद्धमकम्ममविग्गहं, अकलंकमसंगमक्खयं धीरं । पणमामि सुगैपच्चल-परमत्थपयासणं वीरं ॥ 1 ॥ 10 जह धन्नाणं पुहई, आहारो नहयलं व ताराणं । तह नीसेसगुणाणं, आहारो होइ सम्मत्तं ॥ 2 ॥ 111 सव्वत्थ उचियकरणं, गुणाणुराओ रई य जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिहिस्स लिंगाई ॥ 3 ॥ 112 चरणरहियं न जायै, सम्मत्तं मुक्खसाहयं इक्कं । ता जयसु चरणकरणे, जै इच्छसि मुक्खमचिरेण ॥ 4 ॥ जह मम न पियं दुक्खं, जाणिय एमेव सयलजीवाणं । न हणइ न हणावेई य, धम्मंमि ठिओ स विनेओ ॥ 5 ॥ 13 वहबंधमारणया, जियाण दुक्खं बहु~ उईरंता । __ हुंति मियावैतणओ व्व, भायणं सयलदुक्खाणं ॥ 6 ॥ 7 कल्लाणकोडिजणणी, दुरंतदुरियारिवग्गनिट्ठवणी । संसारजलहितरणी, इक्कु च्चिय होइ जीवदया ॥ 7 ॥ नियपाणग्याएण वि, कुणंति परपाणरक्खणं धीरा । विसतुंबउवभोगी, धम्मई इत्थुदाहरणं ॥ 8 ॥ 147 लोए वि अलियवाई, वीससणिज्जा न होइ भुयंगु व्व । __पावै अवन्नवायं, पियराण वि देइ उव्वेयं ॥ 9 ॥ 149 मरणे वि समावडिए, जंपंति न अन्नहा महासत्ता । जन्नफलं निवपुठ्ठा, जह कालगसूरिणो भयवं ॥ 10 ॥
Page #45
--------------------------------------------------------------------------
________________ 45 उपदेशमाळा (पुष्पमाळा) सूक्त- रत्न - मंजूषा 151 अवि दंतसोहणं पि हु, परदव्वमदिन्नयं न गिहिज्जा । इहपरलोयगयाणं, मूलं बहुदुक्खलक्खाणं ॥ 11 ॥ 153 नवगुत्तीहिं विसुद्धं, धरिज्ज बंभं विसुद्धपरिणामो । सव्ववयाण वि पवरं, सुदुद्धरं विसयलुद्धाणं ॥ 12 ॥ 154 देवेसु वीयराओ, चारित्ती उत्तमो सुपत्तेसु । दाणाणमभयदाणं, वयाण बंभव्वयं पवरं ॥ 13 ॥ 155 धरौ वयं चरौ तवं, सहौ दुहं वसौ वणनिगुंजेसु । बंभवयं अधरंतो, बंभा वि हु देइ महहासं ॥ 14 ॥ 157 नंदंतु निम्मलाई, चरिआई सुदंसणस्स महरिसिणो । तहविसमसंकडेसु वि, बंभवयं जस्स अक्खलियं ॥ 15 ॥ 158 वंदामि चरणजुयलं, मुणिणो सिरिथूलभद्दसामिस्स । जो कसिणभुयंगीए, पडिओ वि मुहे न निदूसिओ ॥ 16 ॥ 440 विभूसा इत्थिसंसग्गो, पणीयं रसभोअणं । narassa'ttagavesissa, विसं तालौडं जहा ॥ 17 ॥ 450 इयरित्थीण वि संगो, अग्गी सत्थं विसं विसेसेर्3a । जा संजईहिं संगो, सो पुण ऐदारुणो भणिओ ॥ 18 ॥ 162 बहुवेरकलहमूलं, नाऊण परिग्गहं पुरिससीहा । ससरीरे वि ममत्तं, चयंति चंपाउरीपहु व्व ॥ 19 ॥ 173 सुयसागरस्स सारो चरणं, चरणस्स सारमेयाओ । समिई-गुत्तीण परं, न किंचि अन्नं जओ चरणं ॥ 20 ॥ 177 जुगमित्तनिहियदिट्ठी, खित्ते दव्वंमि चक्खुणा पेहे । कालंमि जाव हिंडइ, भावे तिवेहेण उवउत्तो ॥ 21 ॥
Page #46
--------------------------------------------------------------------------
________________ 46 उपदेशमाळा (पुष्पमाळा) सूक्त- रत्न - मंजूषा 178 उड्डाहो कहरत्तो, हसिरो सद्दाइएस रज्जंतो । सज्झायं चिंतंतो, रीइज्ज न चक्कवालेणं ॥ 22 ॥ 181 बहुयं लाघवजणयं, सावज्जं निवरं असंबद्धं । गारत्थियजणौचियं, भासासमिओ न भासिज्जा ॥ 23 ॥ 184 आहारमित्तकज्जे, सहस च्चिय जो विलंघै जिणाणं । कह सेसगुणे धरिही, सुदुद्धरे सो जओ भणियं ॥ 24 ॥ जिणसासणस्स मूलं, भिक्खायरिया जिणेहिं पन्नत्ता । इत्थ परितप्पमाणं, तं जाणसु मंदसद्धीअं ॥ 25 ॥ 188 जो जह व तह व लद्धं, गिण्हइ आहारौवहिमाईयं । समणगुणविप्पमुक्को, संसारपवड्डओ भणिओ ॥ 26 ॥ 191 जै घोरतवच्चरणं, असक्कणिज्जं न कीरए इण्हि । किं सक्का वि न कीरै, जयणा सुपमज्जणाईया ? ॥ 27 ॥ 193 आवायाइविरहीए, देसे संपेहणाइपरिसुद्धे । / उच्चाराइ कुणतो, पंचमसमियं समाणेइ ॥ 28 ॥ 206 पडिबंधो लहुअत्तं, न जणुवयारो न देसविन्नाणं । नाणाईण अवुड्डी, दोसा अविहारपक्खंमि ॥ 29 ॥ 420 भरहेरवयविदेहे, पन्नरस वि कम्मभूमिया साहू । इक्कंमि पूईयंमि, सव्वे ते पूईया हुंति ॥ 30 ॥ 421 इक्कंमि हीलियंमि, सव्वे ते हीलिया मुणेयव्वा । नाणाईण गुणाणं, सव्वत्थ वि तुल्लभावाओ ॥ 31 ॥ वेयावच्चं निययं, करेह उत्तमगुणे धरंताणं । सव्वं किर पडिवाई, वेयावच्चं अपडिवाई ॥ 32 ॥
Page #47
--------------------------------------------------------------------------
________________ पहेशभाजा (पुष्पभाजा) सूडत रत्न - 53 31 426 इच्छिज्ज न इच्छिज्ज व तहवि व पयओ निमंतए साहू । परिणामविसुद्धीए, निज्जरा होइ अगहिए वि ॥ 33 ॥ पहसंतगिलाणेसु, आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि य, दिनं सुबहुफलं होई ॥ 34 ॥ 35 44 29 25 20 48 49 - 50 मंजूषा 49 sUr3a जहा समुत्ता, न नस्सई कथवरंमि पडिया वि । जीवो वि तह ससुत्तो, न नरसई गओ वि संसारे ॥ 35 ॥ छमदसवालसेहिं अबहुस्सुयस्स जा सोही । इत्तो य अणेगगुणा, सोही जिमिअस्स नाणीस्स ॥ 36 ॥ तम्हा विहीइ सम्मं नाणीणमुवग्गहं कुर्णतेणं । भवजलहिजाणपत्तं, पवत्तियं होइ तित्थं पि ॥ 37 ॥ जै वि हु दिवसेण पयं, धरेइ पक्खेण वा सिलोगद्धं । उज्जयं मा मंच, जै इच्छसि सिक्खिउं नाणं ॥ 38 ॥ गुरुपरितोसगएणं, गुरुभत्तीए तहेव विणणं । इच्छियत्तत्वाणं, खिप्यं पारं समुवर्यति ॥ 39 ॥ संविग्गो गीयत्थो, मज्झत्थो देसकालभावन्नू । नाणस्स होइ दाया, जो सुद्धपरूवगो साहू ॥ 40 ॥ इय मुक्खहेउदाणं, दायव्वं सुत्तवन्नियविहीए । अणुकंपादाणं पुण, जिणेहिं सव्वत्थ न निसिद्धं ॥ 41 ॥ केसिं चि होइ चित्तं, वित्तं अन्नेसिमुभयमन्नेसिं । चित्तं वित्तं पत्तं, तिन्नि वि केसिं च धन्नाणं ॥ 42 ॥ आरुग्गं सोहग्गं, आणिस्सरियमणिच्छिओ बिहवो । सुरलोयसंपया विय, सुपत्तदाणावरफलाई ॥ 43 ॥
Page #48
--------------------------------------------------------------------------
________________ 48 उपदेशमाळा (पुष्पमाळा) सूक्त- रत्न - मंजूषा 62 कस्स न सलाहणिज्जं, मरणं पि विसुद्धसीलरयणस्स ? / कस्स व न गरहणिज्जा, विअलिअसीला जिअंता वि? ॥ 44 ॥ विसयाउरे बहुसो, सीलं मणसा वि मैलियं जेहिं । ते नरयदुहं दुसहे, सहति जह मणिरहो राया ॥ 45 ॥ ___ होऊण विसमसीला, बहुजीवखयंकरा वि कूरा वि । निम्मलतवाणुभावा, सिझंति दढप्पहारि व्व ॥ 46 ॥ संघगुरुपच्चणीए, तवाणुभावेण सासिउं बहुसो । विण्हुकुमार ब्व मुणी, तित्थस्स पभावगा जाया ॥ 47 ॥ दाणं सीलं च तवो, उच्छुपुष्पं व निष्फलं हुज्जा । जै न हिअयंमि भावो, होइ सुहो तस्सिमे हेऊ ॥ 48 ॥ सम्मत्तचरणसुद्धी, करणजओ निग्गहो कसायाणं । गुरुकुलवासो दोसाण, वियडणा भवविरागो य ॥ 49 ॥ विणओ वेयावच्चं, सज्झायरई अणाययणचाओ । परपरिवायनिवित्ती, थिरया धम्मे परिन्ना य ॥ 50 ॥ 336 जीहाए वि लिहतो, न भद्दओ जत्थ सारणा नत्थि । दंडेण वि ताडंतो, स भद्दओ सारणा जत्थ ॥ 51 ॥ 337 जह सीसाइ निकितै, कोइ सरणागयाण जंतूणं । तह गच्छमसारंतो, गुरु वि सुत्ते जओ भणियं ॥ 52 ॥ 340 जहिं नत्थि सारणा वारणा य, पडिचोयणा व गच्छंमि । सो अ अगच्छो गच्छो, संजमकामीहिं मुत्तव्वो ॥ 53 ॥ 342 गच्छं तु उवेहंतो, कुव्वै दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तैयभवे भगवईसिद्धं ॥ 54 ॥
Page #49
--------------------------------------------------------------------------
________________ पहेशभाना (पुष्पभाना) सूडत - रत्न - मंचा " 344 आगारिंगियकुसलं, जै सेयं वायर्स वए पुज्जा । तहवि असि नवि कुडे, विरहमि अ कारणं पुच्छे ॥ 55 ॥ 347 निच्छद य सारणाई सारिज्जतो अकुप्पर्3a सो पावो । उवएस पि न अरिहै, दूरे सीसत्तणं तस्स ॥ 56 ॥ 348 छंदेण गओ छंदेण, आगओ चिट्ठिओ य छंदेण । छंदेण वट्टमाणो, सीसो छंदेण मुत्तव्वो ॥ 57 ॥ 352 सिरिगोअमाइणो गणहरा वि, नीसेसासवसमग्गा । तब्भवसिद्धीआ वि हु, गुरुकुलवासं पि य पवन्ना ॥ 58 ॥ 353 उज्झियगुरुकुलवासो, इक्को सेवै अकज्जमविसको । तो कुलवालओ इव, भट्ठवओ भमै भवगहणे ॥ 59 ॥ 202 गयणं व निरालंबो, हुज्ज धरामंडलं व सव्वसहो । मेरुव्व निष्यकंपो, गंभीरो नीरनाहु व्व ॥ 60 ॥ 203 चंदु व्य सोमलेसो, सूरूव्य फुरंतउग्गतवतेओ । सीहु व्व असंखोभो, सुसीयलो चंदणवणं व ॥ 61 ॥ 204 पवणु व्व अपडिबद्धो, भारंडविहंगमु व्व अपमत्तो । मुद्धवहु व्व वयारो, सारयसलिलं व सुद्धमणो ॥ 62 ॥ 291 मित्तं पि कुण सत्तुं पत्थर्3a अहियं हियं पि परिहरर्3a । कजाकज्जं न मुणै, कोवस्स वसं गओ पुरिसो ॥ 63 ॥ 294 खंती सुहाण मूलं मूलं धम्मस्स उत्तम खंती । " हरर्3a महाविज्जा इव, खंती दुरियाई सयलाई ॥ 64 ॥ 297 अन्नयरमओम्मत्तो, पावै लहुअत्तणं सुगुरुओ वि । विबुहाण सोयणिज्जो, बालाण वि होइ हसणिज्जो ॥ 65 ॥ 4
Page #50
--------------------------------------------------------------------------
________________ पहेशभाना (पुष्पभाजा) सूडत - रत्न - मंभूषा " 301 बहुदोससंकुले गुणलवंमि को हुज्ज गव्विओ इहई । सोऊण विगयदो, गुणनिवहं पुव्वपुरिसाण ? ॥ 66 ॥ धम्मस्स दया मूलं मूलं खंती वयाण सयलाण । विणओ गुणाण मूलं दप्पो मूलं विणासस्स ॥ 67 ॥ 461 परदोसं जंपतो, न लहै अत्थं जसं न पावेइ । सुअणं पि कुण सत्तुं बंधर्3a कम्मं महाघोरं ॥ 68 ॥ 304 जे मुद्भजणं परिचयंति, बहुअलियकूडकवडेहिं । अमरनरसिवसुहाणं, अप्पा वि हु वंचिओ तेहिं ॥ 69 ॥ 312 जह जह व विहवो, तह तह लोभो वि वड्डए अहियं । देवा इत्थाहरणं, कविलो वा खुड्डओ वा वि ॥ 70 ॥ 314 जं अज्जियं चरित्तं, देसूणाए वि पुव्वकोडीए । तंपि हु कसाइयमित्तो, हारेइ नरो मुहुत्तेणं ॥ 71 ॥ 315 जै उवसंतकसाओ, लहै अणंतं पुणो वि पडिवायं । न हु मे वीससियव्वं, धोवे वि कसायसेसंमि ॥ 72 ॥ ChO 300 319 वत्थु मुत्तव्वं, जं par3a उपज्जए कसावग्गी । तं वत्थु वित्तवं जत्थोवसमो कसायाणं ॥ 73 ॥ 210 वज्जिज्ज मच्छरं परगुणेसु, तह नियगुणेसु उक्करिसं । दूरेणं परिवज्जसु, सुहसीलस्स संसरिंग ॥ 74 ॥ 293 vaMdijja'to हरिसं, निंदिज्जतो करिज्ज न विसावं । न हि नमिअनिंदिआणं, सुगई कुगई च विति जिणा ॥ 75 ॥ 214 अप्पा सुगै साहै, सुपउत्तो दुग्गइं च दुप्पउत्तो । तुझे रुझे अपरो, न साहओ सुगईकुगईणं ॥ 76 ॥
Page #51
--------------------------------------------------------------------------
________________ उपदेशमाळा (पुष्पमाळा) सूक्त- रत्न - मंजूषा 51 392 hu~ti मुहु च्चिय महुरा, विसया किंपागभूरुहफलं व । परिणामे पुण ते च्चिय, नारयजलर्णिधणं मुणसु ॥ 77 ॥ 393 विसयाविक्खो निवडै, निरविक्खो तरै दुत्तरभवोहं । जिणवीरविणिद्दिट्ठो, दिर्सेतो बंधुजुअलेण ॥ 7 ॥ 234 तहसूरो तहमाणी, तहविक्खाओ जयंमि तहकुसलो । अजींदियत्तणेणं, लंकाहिवई गओ निहणं ॥ 79 ॥ 495 जं अज्ज वि जीवाणं, विसएसु दुहासवेसु पडिबंधो । तं नज्जइ गरुयाण वि, अलंघणिज्जो महामोहो ॥ 8 ॥ 326 जो रागाईण वसे, वसंमि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाई ॥ 81 ॥ 451 चेइयदव्वविणासे, रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ 82 ॥ 453 जमुवेहंतो पावै, साहू वि भवं दुहं च सोऊण । संकासगाइयाणं, को चेइयदव्वमवहरै ? ॥ 83 ॥ 260 अव्वत्तेण वि सामाइएण, तह एगदिणपवज्जेणं । संपैराया सिद्धि, पत्तो किं पुण समग्गेण ? ॥ 84 ॥ 228 जै जिणमयं पवज्जह, ता मा ववहारनिच्छए मुयह । ववहारनयोच्छेए, तित्थुच्छेओ जओ भणिओ ॥ 85 ॥ 229 ववहारो वि हु बलवं, जं वंदै केवली वि छउमत्थं । आहाकम्मं भुंजइ, सुयववहारं पमाणंतो ॥ 86 ॥ 231 चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सव्वेसु वि तेण कयं, तवसंजममुज्जमंतेणं ॥ 87 ॥
Page #52
--------------------------------------------------------------------------
________________ पहेशभाना (पुष्पभाजा) सूडत रत्न - मंजूषा 237 काहं अछिति अदुवा अहीहं, तवोविहाणेण य उज्जमिस्सं । गच्छं च नीईड अ सारैस्से, सालंबसेवी समुवेइ मुक्खं ॥ 88 ॥ 238 सालंबणो पडतो, अप्पाणं दुग्गमे वि धारेइ । इय सालंबणसेवी, धारेड जई असहभावं ॥ 89 ॥ 241 जा जयमाणस्स भवे, विराहणा सुत्तविहिमग्गस् । साहोर्3a निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥10॥ 243 इरियावहियाईया, जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव u, जयाण निव्वाणगमणाय ॥ 91 ॥ 245 अणुमित्तो वि न कस्सह, बंधो परवत्थुपच्चया भणिओ । तह वि जयंति जइणो, परिणामविसोहिमिच्छंता ॥ 92 ॥ 247 डिसेहो अ अणुन्ना, एगंतेणं न वण्णिया समए । एसा जिणाण ANA, कज्जे सच्चेण होअव्वं ॥ 93 ॥ 248 दोसा जेण निरुज्झंति, जेण खिज्जंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥ 94 ॥ 251 उस्सग्गे अववायं, आयरमाणो विराहओ होइ । अववाए पुण पत्ते, उसरग निसेवओ भट्टओ ॥ 95 ॥ 255 asagga'vavAyavika, गीयत्थो निस्सिओ उ जो तस्स । अनिगूहतो वीरियं असतो सव्वत्थ चारिती ॥ 96 ॥ 408 अब्भुद्राणं अंजलि, आसणदाणं अभिग्गह किईय । सुस्सूसण अणुगच्छण, संसाहण काय अडविहो ॥ 97 ॥ 409 हिअमियाफरुसवाई, अणुवीईभासी वाईओ विणओ । अकुसलमणो निरोहो, कुसलमणोदीरणं चेव ॥ 98 ॥ पर
Page #53
--------------------------------------------------------------------------
________________ पहेशभाना (पुष्पभाना) सूडत - रत्न - 21 मंजूषा ओसन्नो वि विहारे, कम्मं सोहेइ सुलभवोही व । चरणकरणं विसुद्धं, उववूहंतो परूवेंतो ॥ 99 ॥ 480 सुचिरं पि तवं तवियं, चिन्नं चरणं सुयं च बहुपढियं । अंते विराहहत्ता, अनंतसंसारिणो भणिया ॥ 100 ॥ 488 इक्कं पंडियमरणं, छिंदै जाईसयाइं बहुआई । इक्कं पि बालमरणं, कुणै अणंताई दुक्खाई ॥ 101 ॥ 481 काले सुपत्तदाणं, चरणे सुगुरुण बोहिलाभं च । अंते समाहिमरणं, अभव्यजीवा न पाविति ॥ 102 ॥ 363 अग्गीओ न वियाणई सोहिं चरणस्स देइ ऊणहियं । तो अप्पाणं आलोयगं च पाडेर्3a संसारे ॥ 103 ॥ " " 43 371 जह सुकुसलो वि विज्जो, अन्नस्स कहेड अप्पणो वाहि । एवं जाणंतस्स वि, सल्लुद्धरणं गुरुसगासे ॥ 104 ॥ 373 लज्जाइ गारवेण य, बहुस्सुअमएण वा वि दुच्चरियं । जे न कहति गुरुणं, न हु ते आराहगा हुंति ॥ 105 ॥ 372 अप्पं पि भावसल्लं, अणुद्धरिअं रायवणिअतणएहिं । जायं कडुयविवागं, किं पुण बहुयाई पावाई ? ॥ 106 ॥ 365 आलोयणापरिणओ, सम्मं संपडिओ गुरुसगासे । jar3a अंतरा वि कालं, करिज्ज आराहओ तह वि ॥ 107 ॥ 381 निडविय-पावपंका, सम्मं आलोइय गुरुसगासे । पत्ता अनंतसत्ता, सासवसुक्खं अणावाहं ॥ 108 ॥
Page #54
--------------------------------------------------------------------------
________________ 54 भवभावना सूक्त- रत्न- मंजूषा भवभावना सूक्त - रत्न - मंजूषा मलधारिहेमचन्द्रसूरिकृता भवभावना णमिऊण णमिरसुरवर-मणिमौडफुरंतकिरणकब्बुरिअं । बहुपुन्नंकुरनियरंकियं, सिरिवीरपयकमलं ॥ 1 ॥ सिद्धंतसिंधुसंगय-सुजुत्तिसुत्तीण संगहेऊण । मुत्ताहलमालं पिव, रएमि भवभावणं किल ॥ 2 ॥ भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं । भवदुहनिविण्णाण वि, जायै जंतूण कैया वि ॥ 3 ॥ तम्हा घरपरियणसयणसंगयं, सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं, भावेज्ज सया भवसरूवं ॥ 4 ॥ सव्वप्पणा अणिच्चो, नरलोओ ताव चिट्ठौ असारो । जीयं देहो लच्छी, सुरलोयंमि वि अणिच्चाई ॥ 5 ॥ संझब्भरायसुरचावविब्भमे, घडणविहडणसरूवे । विहवाइवत्थुनिवहे, किं मुज्झसि जीव ! जाणंतो? ॥ 6 ॥ 24 बलरूवरिद्धिजोव्वण-पहुत्तणं सुभगया अरोयत्तं । इटेहि य संजोगो, असासयं जीवियव्वं च ॥ 7 ॥ 26 रोयजरामच्चुमुहागयाण, बलिचक्किकेसवाणं पि । भुवणे वि नत्थि सरणं, एक्कं जिणसासणं मोत्तुं ॥ 8 ॥ दलै बलं गलै सुई, पाडइ दसणे निरंभए दिढेइ । जररक्खसि बलिण वि, भंजइ पिट्टि पि सुसिलित्तुण्॥9॥ सयलतिलोयपहूणो, उवायविहिजाणगा अणंतबला । तित्थयरा वि हु कीरंति, कित्तिसेसा कयंतेण ॥ 10 ॥ 18
Page #55
--------------------------------------------------------------------------
________________ भवभावना सूक्त- रत्न- मंजूषा पप 55 एक्को कम्माइं समज्जिणेइ, भुंजइ फलं पि तस्सेक्को । एक्कस्स जम्ममरणे, परभवगमणं च एक्कस्स ॥ 11 ॥ पत्तेयं पत्तेयं, कम्मफलं निययमणुहवंताणं । को कस्स जए सयणो ?, को कस्स परजणो एत्थ ? ॥ 12 ॥ को केण समं जायै ?, को केण समं परभवं वच्चै ? / को कस्स दुहं गिण्हइ ?, मयं च को कं नियत्तेइ ? ॥ 13 ॥ नरयतिरियाइएसुं, तस्स वि दुक्खाइं अणुहवंतस्स । दीसइ न को वि बीओ, जो अंसं गिण्हइ दुहस्स ॥ 14 ॥ अन्नं इमं कुटुंब, अन्ना लच्छी सरीरमवि अन्नं । मोत्तुं जिणिंदधम्मं, न भवंतरगामिओ अन्नो ॥ 15 ॥ जह वा महल्लरुक्खे, पओससमए विह्ण्ग्म्कुलाई। वसिऊण जंति सूरोयंमि, ससमीहियदिसासु ॥ 16 ॥ 80 इय कम्मपासबद्धा, विविहट्ठाणेहिं आगया जीवा । वसिउं एगकुटुंबे, अन्नन्नगईसु वच्चंति ॥ 17 ॥ जै अमरगिरिसमाणं, हिमपिंडं को वि उसिणनरएसु । खिवै सुरो तो खिप्पं, वच्चै विलयं अपत्तो पि ॥ 18 ॥ धमिय कयाग्गिवन्नो, मेरुसमो जह पडेज्ज अयगोलो । परिणमिज्जइ सीएसु, सो वि हिमपिंडरूवेण ॥ 19 ॥ 151 पाडंति वज्जमयवागुरासु, पितॄति लोहलौडेहिं । सूलग्गे दाऊणं, भुंजंति जलंतजलणंमि ॥ 20 ॥ 152 उवलंबिऊण उप्पि, अहोमुहे हेट्ठ जलियजलणंमि । काऊण भडितं, खंडसो वि कत्तंति सत्थेहिं ॥ 21 ॥
Page #56
--------------------------------------------------------------------------
________________ 56 भवभावना सूक्त- रत्न- मंजूषा 153 पहरंति चवेडाहिं, चित्तयवयवग्घसीहरूवेहिं । कुटुंति कुहाडेहिं, ताण तणुं खयरकट्ठे व ॥ 22 ॥ 154 कयवज्जतुंडबहुविह-विहंगरूवेहिं तिक्खचंचूहि । अच्छी khu9ति सिरं, हणंति चुंटंति मंसाइं ॥ 23 ॥ 155 अगणिवरिसं कुणंते, मेहे वेउब्वियंमि नेरइया । सुरकयपव्वयगुहं, अणुसरंति निज्जलियसव्वंगा ॥ 24 ॥ 156 तत्थ वि पडंतपव्वय-सिलासमूहेण दलियसव्वंगा । ऐकरुणं कंदंता, पप्पडपिढे व कीरंति ॥ 25 ॥ 158 जेसिं च ऐसएणं, गिद्धी सहाइएसु विसएसु । आसि इहं ताणं पि हु, विवागमेयं पयासंति ॥ 26 ॥ 159 तत्ततौमाइयाई खिवंति, सवणेसु तह य दिट्ठीए । संतावुव्वेयविधाय-हेउरूवाणि दंसंति ॥ 27 ॥ 160 तत्तो भीमभुयंगम-पिवीलियाईणि तह य दव्वाणि । असुईउ अणंतगुणे, असुहाई खिवंति वयणमि ॥ 28 ॥ 161 वसमंसजलणमुम्मुर-पमुहाणि विलेवणाणि उवणेति । उप्पाडिऊण संदंसएण, दसणे य जीहं य ॥ 29 ॥ 162 सोवंति वज्जकंटयसेज्जाए, अगणिपुत्तियाहि समं । परमाहम्मियजणियाउ, एवमाईउ वियणाओ ॥ 30 ॥ 123 पभणंति तओ दीणा, मा मा मारेह सामि ! पहु ! नाह ! / ऐदुसहं दुक्खमिणं, पसियह मा कुणह एत्ताहे ॥ 31 ॥ 139 आरंभपरिग्गहवज्जियाण, निव्वहै अम्ह न कुटुंबं । इय भणियं जस्स कए, आणसु तं दुहविभागत्थं ॥ 32 ॥
Page #57
--------------------------------------------------------------------------
________________ मंजूषा 167 अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहोनिसिं पच्चमाणाणं ॥ 33 ॥ 169 सव्वो पुव्यकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमेत्तं परो होइ ॥ 34 ॥ 184 एगूसासंमि मओ, sattarasavArAu'NaMtakhutto वि । खुल्लगभवगहणाऊ, एएसु निगोयजीवेसु ॥ 35 ॥ 190 पि किमिजालसंगयं परिगयं च मत्रीहि । वाहिज्जंति तहा वि हु, रासहवसहाइणो अवसा ॥ 36 ॥ 195 निग्गवजीहा पगलंतलोयणा, दौहरच्छ्यग्गीवा । वाहिज्जंता महिसा पेच्छसु दीणं पलोयंति ॥ 37 ॥ 198 उपरे उंटकरकं, पीए~ भरो गलंमि कृवो य । उ मुंबई पोकार, तहा वि वाहिज्जए करहो ॥ 38 ॥ 203 गलयं छेतृण कत्तियाह, उल्लंबिऊण पाणेहिं । घेत्तुं तुह चम्पमंसं अनंतसो विक्कियं तत्थ ॥ 39 ॥ 220 पज्जलियजलणजालासु, उवरि उल्लंबिऊण जीवंतो । भुत्तो सि भुंजिडं सूयरत्तणे, किह न तं सरसि ? ॥ 40 ॥ 224 विंझरमियाई सरिउं, झिज्जंतो निविडसंकलाबद्धो । विद्धो सिरंमि सियांकुसेण, वसिओ सि गवजम्मे ॥ 41 ॥ 229 जाले बद्धो सत्थेण, छिंदिउं हुयवहंमि परिमुक्को । भुत्तो य अणज्जेहिं, जं मच्छभवे तयं सरसु ॥ 42 ॥ 236 खरचरणचवेडाहि य, चंचुपहारेहिं निहणमुवर्णेओ । निहणिज्जतो व चिरं, ठिओ सि ओलावयाई ॥ 43 ॥ भवभावना सूडत रत्न - " 49
Page #58
--------------------------------------------------------------------------
________________ भवभावना सूक्त - रत्न - मंजूषा 246 को ताण अणाहाणं, रन्ने तिरियाण वाहिविहुराणं । भुयगाइडकियाण य, कुणै तिगिच्छं व मंतं वा ? ॥ 44 ॥ 247 वसणच्छेयं नासाइविंधणं, पुच्छकन्नकप्परणं । बंधणताडणडंभण- दुहाई tiriesu'NaMtAI // 45 // 268 सूईहिं अग्गिवन्नाहिं, भिज्जमाणस्स जंतूणो । जारिसं जाय दुक्खं, गब्भे अट्ठगुणं तओ ॥ 46 ॥ 269 पित्तवसमंससोणिय-सुक्कद्विपुरिसमुत्तमज्झमि । सुमि किमिव्व ठिओ सि, जीव ! गब्धंमि निरयसमे ॥ 47 ॥ 323 तम्हा मणुयगईए वि सारं, पेच्छामि एत्तियं चेव । जिणसासणं जिणंद, महरिसिणो नाणचरणधणा ॥ 48 ॥ 388 ईसाए दुहि अन्नो, अन्नो वेरियणकोवसंतत्तो । अन्नो मच्छरदुहिओ, नियडीए विडंबिओ अन्नो ॥ 49 ॥ 389 अन्नो लुद्धो गिद्धो य, मुच्छिओ रयणदारभवणेसु । अभिओगजणियपेसत्तणेण, ऐदुक्खिओ अन्नो ॥ 50 ॥ 396 अज्ज विय सरागाणं, मोहविमूढाण कम्मवसगाणं । अन्नाणोवहयाणं, देवाणं दुहंमि का संका ? ॥ 51 ॥ 398 तम्हा देवगईए, जं तित्थयराण समवसरणाई । कीरै वेयावच्चं सारं मन्नामि तं चेव ॥ 52 ॥ 400 सोनत्थि एसो तिहुयणंमि, तिलतुसतिभागमेत्तो वि । जाओ न जत्थ जीवो, चुलसीईजोणिलक्खेसु ॥ 53 ॥ 401 सव्वाणि सव्वलोए, अणंतखुत्तो वि रुविदव्वाइं । देहोवक्खर - परिभोय-भोयणत्तणेण भुत्ताई ॥ 54 ॥ 58
Page #59
--------------------------------------------------------------------------
________________ भवभावना सूक्त- रत्न- मंजूषा 59 402 मयरहरो व्व जलेहि, तहवि हु दुप्पूरओ इमो अप्पा । विसयामिसंमि गिद्धो, भवे भवे वच्चह न तत्तिं ॥ 55 ॥ 403 इय भुत्तं विसयसुहं, दुहं च तप्पच्चयं अणंतगुणं । इण्हि भवदुहदलणंमि, जीव ! उज्जमसु जिणधम्मे ॥ 56 ॥ 421 को कायसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य । देहमि मच्चुविहुरे, सुसाणठाणे य पडिबंधो ? ॥ 57 ॥ 422 वत्थाहारविलेवण-तंबोलाइणि परदव्वाणि । होंति खणेण वि असुईणि, देहसंबंधपत्ताणि ॥ 58 ॥ 424 इय खणपरियत्तंते, पोग्गलनिवहे तमेव इह वत्थु । मन्नामि सुई पवरं, जं जिणधम्ममि उवयरै ॥ 59 ॥ 428 अहवा लोगसहावं, भावेज्ज भवंतरंमि मरिऊण । जणणी वि हवै धूया, धूया वि हु गेहिणी होइ ॥ 60 ॥ 429 पुत्तो जणओ जणओ वि, नियसुओ बंधूणो वि होंति रिऊ । अरिणो वि बंधुभावं, पावंति अणंतसो लोए ॥ 61 ॥ 430 पियपुत्तस्स वि जणणी, खायै मंसाइं भवपरावत्ते । जह तस्स सुकोसल-मुणिवरस्स लोयंमि कट्टमहो ! ॥ 62 ॥ 434 धम्म अत्थं कामं, तिन्नि वि कुद्धो जणो परिच्चयै । आयरै ताई जेहि य, दुहिओ इह परभवे होइ ॥ 63 ॥ 435 पावंति जए अजसं, उम्मायं अप्पणो गुणब्भंसं । उवहसणिज्जा य जणे, होति अहंकारिणो जीवा ॥ 14 ॥ 436 जह जह वंचइ लोयं, माइल्लो कूडबहुपवंचेहिं । तह तह संचिणइ मलं, बंधै भवसायरं घोरं ॥ 65 ॥
Page #60
--------------------------------------------------------------------------
________________ भवभावना सूक्त- रत्न- मंजूषा 437 लोभेण य हरियमणो, हारै कज्जं समायरै पावं । ऐलोभेण विणस्सइ, मच्छो व्व जहा गलं गिलिउण्॥66॥ 439 होंति पमत्तगस्स विणासगाणि, पंचिंदियाणि पुरिसस्स । उरगा इव उग्गविसा, गहिया मंतोसहीहिं विणा ॥ 67 ॥ 443 जो सम्मं भूयाई पेच्छड्, भूएसु अप्पभूओ य । कम्ममलेण न लिप्पर्3a, सो संवरियासवदुवारो ॥ 68 ॥ 445 निग्गहिएहिं कसाएहिं, आसवा मूलओ निरुब्भंति । अहियाहारे मुक्के, रोगा इव आउरजणस्स ॥ 69 ॥ 446 रुंभंति ते वि तवपसम-ज्झाणसन्नाणचरणकरणेहिं । ऐबलिणो वि कसाया, कसिणभुयंग व्व मंतेहिं ॥ 70 ॥ 447 गुणकारयाई धणियं, धीरज्जुनियंतियाई तुह जीव ! / निययाइं इंदियाई, वल्लिनियत्ता तुरंग व्व ॥ 71 ॥ 448 मणवयणकायजोगा, सुनियत्ता ते वि गुणकरा होति । अनियत्ता उण भंजंति, मत्तकरिणो व्व सीलवणं ॥ 72 ॥ 449 जह जह दोसोवरमो, जह जह विसएसु होइ वेरग्गं । तह तह विनायव्वं, आसन्नं से य परमपयं ॥ 73 ॥ 453 नाणपवणेण सहिओ, सीलुज्जलिओ तवोमओ अग्गी । दवहुयवहो व्व संसार-विडविमूलाई निद्दहै ॥ 74 ॥ 455 मैलंमि जीवभवणे, वीन्ननिब्भिच्चसंजमकवाडे । दाउं नाणपईवं, तवेण अवणेसु कम्ममलं ॥ 75 ॥ 459 धन्ना जिणवयणाई, सुणंति धन्ना कुणंति निसुयाई । धन्ना पारद्धं ववसिऊण, मुणिणो गया सिद्धि ॥ 76 ॥
Page #61
--------------------------------------------------------------------------
________________ भवभावना सूक्त - रत्न - मंजूषा 460 दुक्करमेएहिं कथं, जेहिं समत्वेहिं जोव्वणत्येहिं । भगं इंदियसेनं धिर्3अपायारविलग्गेहिं ॥ 77 ॥ 9 61 461 जम्मं पि ताण थुणिमो, हिमं व विप्फुरियझाणजलणंमि । तारुण्णभरे मयणो, जाण सरीरंमि निविलीणो ॥ 78 ॥ 462 जे पत्ता लीलाए, कसायमयरालयस्स परतीरं । ताण सिवरयणदीव गमाण भई मुणिदाणं ॥ 79 ॥ 466 आसन्ने परमपए, पावेयव्वंमि सयलकल्लाणे । जीवो जिणिदभणियं, पडिवज्जड भावओ धम्मं ॥ 80 ॥ 468 माणुस्स खेत्त - जाइ-कुल- रूवारोग्ग- आउयं बुद्धी । सवणोग्गह-सद्धा संजमो य लोयंमि दुलहाई ॥ 81 ॥ 469 अवरदिसाए जलहिंमि, कोइ देवो खिवेज्ज किर समिलं । पुव्वदिसाएउ जुगं, तो दुलहो ताण संजोगो ॥ 82 ॥ " 470 अवि जलहिमहाकल्लोलपेल्लिया सा लभेज्ज जुगछि । मयत्तणं तु दुलहं पुणो वि jIvANa'unnANaM // 83 // 473 आलस्समोहग्वन्ना, थंभा कोहा पमायकिविणत्ता । भयसोगा अन्नाणा, वक्खेवकूहला रमणा ॥ 84 ॥ 474 एएहिं कारणेहिं, लद्धूण सुदुल्लहंपि मणुयत्तं । न लहै सुई हिचकरिं, संसारुत्तारणि जीवो ॥ 85 ॥ 476 जस्स वहिं बहुयजणो, लद्धो न तए वि जो बहुं कालं । लर्द्धमि जीव तंमि वि, जिधम्मे किं पमाएसि ? ॥ 86 ॥ 479 लद्धंमि जिणधम्मे, जेहिं पमाओ कओ सुहेसीहिं । पत्तो वि हु पडिपुत्रो, रवणनिही हारिओ तेहिं ॥ 87 ॥
Page #62
--------------------------------------------------------------------------
________________ 62 भवभावना सूक्त - रत्न - मंजूषा 482 इच्छंतो रिद्धिओ, धम्मफलाओ वि कुणसि पावाइं । कवलेसि कालकूडं, मूढो चिरजीवियत्थी वि ॥ 48 ॥ 483 भवभमणपरिस्संतो, जिणधम्मतरुमि वीसमिउं च । मा जीव ! तंमि वि तुमं, पमायवणहुयवहं देसु ॥ 89 ॥ 485 जिणधम्मरिद्धिरहिओ, रंको च्चिय नूण चक्कवट्टी वि । तस्स वि जेण न अन्नो, सरणं नरए पडंतस्स ॥ 10 ॥ 488 जिणधम्मसत्थवाहो, न सहाओ जाण भवमहारन्ने । किह विसयभोलियाणं, निव्वुइपुरसंगमो ताणं? ॥ 11 ॥ 490 जह धम्मामयपाणं, मुहाए पावेसि साहुमूलंमि । ता दविएण किणे, विसयविसं जीव ! किं पियसि ? ॥ 12 ॥ 491 अन्नन्नसुहसमागम-चिंतासयदुत्थिओ सयं कीस ? / कुण धम्मं जेण सुहं, सो च्चिय चिंतेइ तुह सव्वं ॥ 13 ॥ 492 संपज्जइ सुहाई, जै धम्मविवज्जियाण वि नराणं । तो होज्ज तिहुयणमि वि, कस्स दुहं ? कस्स व न सोक्खं ? ॥ 14 ॥ 493 जह कागिणीइ हेडं, कोडिं रयणाण हारए कोई । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ॥ 15 ॥ 499 को जाणइ पुणरुत्तं, होही कैया वि धम्मसामग्गी? / रंक व्व धणं कुणह, महव्वयाण इण्हि पि पत्ताणं ॥ 16 ॥ 502 नाणे आउत्ताणं, नाणीणं नाणजोगजुत्ताणं । को निज्जरं तुलेज्जा, चरणमि परक्कमंताणं ? ॥ 17 ॥ 503 नाणेणं चिय नज्जइ, करणिज्जं तह च वज्जणिज्जं च । नाणी जाणइ काउं, कज्जमकज्जं च वज्जेउं ॥ 18 ॥
Page #63
--------------------------------------------------------------------------
________________ भवभावना सूक्त- रत्न- मंजूषा 504 जसकित्तिकरं नाणं, गुणसयसंपायगं जए नाणं । ANA वि जिणाणेसा, पढमं नाणं तओ चरणं ॥ 19 ॥ 505 ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं । पुज्जाण वि पुज्जयरा, नाणी य चरणजुत्ता य ॥ 100 ॥ 508 जरमरणसमं न भयं, न दुहं नरगाइजम्मओ अन्नं । तो जम्ममरणजरमूल-कारणं छिंदसु ममत्तं ॥ 101 ॥ 509 जावैयं किंपि दुहं, सारीरं माणसं च संसारे । पत्तो अणंतखुत्तो, विहवाइममत्तदोसेण ॥ 102 ॥ 513 छिज्जं सोसं मलणं, दाहं निप्पीलणं च लोयंमि । जीवा तिला य पेच्छह, पावंति सिणेहसंबद्धा ॥ 103 ॥ 514 दूरुज्झियमज्जाया, धम्मविरुद्धं च जणविरुद्धं च । किमकज्जं तं जीवा, न कुणंति सिणेहपडिबद्धा ? ॥ 104 ॥ 519 तिव्वा रोगायंका, सहिया जह चक्किणा चउत्थेणं । तह जीव ! ते तुमं पि हु, सहसु सुहं लहसि जमणंतं ॥ 105 / / 522 मुहकडुयाइं अंतेसुहाई, गुरुभासियाई सीसेहिं । सहियव्वाइं सया वि हु, आयहियं मग्गमाणेहिं ॥ 106 ॥ 523 इय भाविऊण विणयं, कुणंति इह परभवे य सुहजणयं । जेण kaeNa'nno वि हु, भूसिज्जइ गुणगणो सयलो ॥ 107 ॥ 526 जो पढइ सुत्तओ सुणै, अत्थओ भावए य अणुसमयं । सो भवनिव्वेयगओ, पडिवज्जइ परमपयमग्गं ॥ 108 ॥
Page #64
--------------------------------------------------------------------------
________________ प्रकरणादि सूक्त- रत्न- मंजूषा प्रकरणादि सूक्त - रत्न - मंजूषा - शान्तिसूरिकृतं जीवविचारप्रकरणम् - 12 भुवणपईवं वीरं, नमिऊण भणामि अबुहबोहत्थं । जीवसरूवं किंचि वि, जह भणियं पुव्वसूरीहिं ॥ 1 ॥ कंदा अंकुरकिसलय-पणगा सेवाल भूमिफोडा y। अल्लयतियगज्जर मोत्थ, वत्थुला थेग पल्लंका ॥ 2 ॥ कोमलफलं च सव्वं, गूढसिराई सिणाई पत्ताई । थोहरि कुंआरि गुग्गुलि, गलोयपमुहाइ छिन्नरुहा ॥ 3 ॥ इच्चाइणो अणेगे, हवंति भेया अणंतकायाणं । तेसिं परिजाणणत्थं, लक्खणमेयं सुए भणियं ॥ 4 ॥ गूढसिरसंधिपव्वं, समभंगमहीरगं च छिन्नरुहं । साहारणं सरीरं, तव्विवरीअं च पत्तेयं ॥ 5 ॥ एगसरीरे एगो, जीवो जेसिं तु ते य पत्तेया । फलफूलछल्लिकट्ठा-मूलगपत्ताणि बीयाणि ॥ 6 ॥ संख-कवड्डय-गंडुल, जलोय-चंदणग-अलस-लहगाइ । मेहरि-किमि-पूयरगा, बेइंदिय माइवाहाइ ॥ 7 ॥ गोमी मंकण जूआ, पिप्पीलि उद्देहिया य म्क्कोद्दा। इल्लिय-घयमिल्लीओ, सावयगोकीडजाइओ ॥ 8 ॥ गद्दहय चोरकीडा, गोमयकीडा य धनकीडा य । कुंथु गोवालिय इलिआ, तेइंदिय इंदगोवाइ ॥ 9 ॥ 17
Page #65
--------------------------------------------------------------------------
________________ जीवविचार । नवतत्त्व 18 38 40 41 6 9 10 11 65 चौरिंदिया य विच्छू, ढिंकुण- भमरा य भमरिया तिड्डा । मच्छिय ईसा मसगा, कंसारी कविलडोलाइ ॥ 10 ॥ सव्वे सुहुमा साहारणा य, संमुच्छिमा मणुस्सा य । उक्कोस - जहन्नेणं, अंतमुहुत्तं चिय जियंति ॥ 11 ॥ एगिंदिया व सव्वे, असंखस्सप्पिणी सकार्यमि । उववज्जति चयंतिय, अनंतकाचा अणंताओ ॥ 12 ॥ संखिज्जसमा विगला, सत्तट्ठभवा पणिदि तिरिमणुआ । व्यवज्जति सकाए, नारयदेवा व नो चेव ॥ 13 ॥ पूर्वाचार्यकृतं नवतत्त्वप्रकरणम् जीवाजीवा पुण्णं, पावासव-संवरो य निज्जरणा । बंधो मुक्खो य तहा, नवतत्ता हुंति नायव्वा ॥ 14 ॥ आहार - सरीरिंदिय-पज्जत्ती आणपाण-भास-मणे । चड पंच पंच छप्पिय इगविगलासन्निसन्त्रीणं ॥ 15 ॥ पणिदिअत्तिबलूसासाउ दस पाण चौ छ सग अट्ठ । इगदुतिचरिंदीणं, असन्निसन्त्रीण नव दस च ॥ 16 ॥ धम्माधम्मापुग्गल नह कालो पंच हुति अज्जीवा । चलणसहावो धम्मो धिरसंठाणो अहम्मो य ॥17॥ अवगाहो आगासं, पुग्गलजीवाण पुग्गला चहा । खंधा देस पएसा, परमाणु चेव नायव्वा ॥ 18 ॥ सहंधयारौज्जोअ-पभाछायातवेहि य । अण्णगंधरसाफासा, पुग्गलाणं तु लक्खणं ॥ 19 ॥ - " MA
Page #66
--------------------------------------------------------------------------
________________ 66 प्रकरणादि सूक्त- रत्न- मंजूषा 12 एगा कोडि सत्तसट्ठी, लक्खा सत्तहत्तरि सहस्सा y। दो य सया sola'hiyA, आवलिआ इगमुहुत्तंमि ॥ 20 ॥ इंदिय कसाय अव्वय-जोगा पंच चौ पंच तिन्नि कमा । किरिआओ पणवीसं, इमा उ ताओ अणुक्कमसो ॥ 21 ॥ काइअ अहिगरणिआ, पाउसिअ-पारितावणी किरिया। पाणाइवायरंभिअ, परिग्गहिया मायावत्ती य ॥ 22 ॥ मिच्छादसणवत्ती, अपच्चक्खाणा य दिट्ठीपुट्ठिअ । पाडुच्चिअ सामंतोवणीअनेसत्थि साहत्थि ॥ 23 ॥ आणवणि विआरणिआ, अणभोगा अणवकंखपच्चइआ । अन्ना पओगसमुदाण, पिज्जदोसेरियावहिया ॥ 24 ॥ समीगुत्तीपरिसह-जैधम्मो भावणा चरित्ताणि । पणतिदुवीसदसबार-पंचभेएहिं सगवन्ना ॥ 25 ॥ 27 खुहा पिवासा सीउण्हं, दंसाचेलारैथिओ । चरिआ निसीहिआ सिज्जा, अक्कोस वह जायणा ॥ 26 ॥ अलाभ रोग तणफासा, मलसक्कार परिसहा । पन्ना अन्नाण सम्मत्तं, इअ बावीस परिसहा ॥ 27 ॥ खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोधव्वे । सच्चं सोअं आकिंचणं च, बंभं च जैधम्मो ॥ 28 ॥ पढममणिच्चमसरणं, संसारो एगया य अन्नत्तं । असुइत्तं आसव, संवरो य तह निज्जरा नवमी ॥ 29 ॥ लोगसहावो बोहि-दुल्लहा धम्मस्स साहगा अरिहा । एआओ भावणाओ, भावेअव्वा पयत्तेणं ॥ 30 ॥
Page #67
--------------------------------------------------------------------------
________________ नवतत्व 32 33 34 35 37 56 51 52 53 60 43 सामाइअत्थ पढमं, छेओवट्ठावणं भवे बीअं । परिहारविसुद्धिअं, सुहुमं तह संपरायं च ॥ 31 ॥ " तत्तो अ अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ, वच्चंति अयरामरं ठाणं ॥ 32 ॥ अणसणमूणोअरिआ, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया च बज्झो तवो hor3a ॥ 33 ॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो विअ, अब्भितरओ तवो होइ ॥ 34 ॥ पयै सहावो वत्तो, ठी कालावहारणं । अणुभागो रसो ओओ, पएसो दलसंचओ ॥ 35 ॥ 67 जिण अजिण तित्थ तित्था, गिहि अन्न सलिंग थी नर नपुंसा पत्तेय सयंबुद्धा, बुद्धबोहिय इक्कणिक्का य ॥ 36 ॥ जीवाइ नवपयत्थे, जो जाणइ तस्स होइ सम्मत्तं । भावेण सदहंतो, अयाणमाणे वि सम्मत्तं ॥ 37 ॥ सव्वाइं जिणेसर भासिआई, वयणाई नन्नहा हुंति । इअ बुद्धी जस्स मणे, सम्मत्तं निच्चलं तस्स ॥ 38 ॥ अंतमुत्तमत्तं पि फासिअं हुज्ज जेहिं सम्मत्तं । तेसि अपुग्गल परियो वेव संसारो ॥ 39 ॥ जइआइ होइ पुच्छा, जिणाण मग्गंमि उत्तरं तैआ । इक्कस्स निगोअस्स, अनंतभागो व सिद्धिगओ ॥ 40 ॥ संतपयपरूवणया, दव्वपमाणं च खित्त फुसणा य कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ 41 ॥
Page #68
--------------------------------------------------------------------------
________________ प्रकरणादि सूक्त- रत्न- मंजूषा ~- गजसारमुनिकृतं दंडकप्रकरणम् ~~ 16 थावर-sura-neraiA, असंघयणा य विगल-छेवट्ठा । संघयण छग्गं गब्भय, नरतिरिएस वि मुणेयव्वं ॥ 42 ॥ वेयणकसायमरणे, वेउव्विय तेयए अ आहारे । केवलि य समुग्घाया, सत्त इमे हुंति सन्नीणं ॥ 43 ॥ ~ देवेन्द्रसूरिकृतं चैत्यवन्दनभाष्यम् ~~ भाविज्ज अवत्थतियं, पिंडत्थ पयत्थ रूवरहिअत्तं । छउमत्थ-केवलितं, सिद्धत्तं चेव तस्सत्थो ॥ 44 ॥ उड्डाहोतिरिआणं, तिदिसाण निरीक्खणं caijja'havA । पच्छिम-दाहिण-वामाण, जिणमुहन्नत्थदिट्ठीजुओ ॥ 45 ॥ अन्नुन्नंतरिअंगुलि-कोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरि कुप्पर-संठिएहिं तह जोगमुद्द त्ति ॥ 46 ॥ चत्तारि अंगुलाई, पुरओ UNAI जत्थ प्च्छिमो। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ 47 ॥ मुत्तासुत्तीमुद्दा, जत्थ समा दो वि गब्भिआ हत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्ग त्ति ॥ 48 ॥ पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥ 49 ॥ वंदंति जिणे दाहिण-दिसिट्ठिआ पुरिस वामदिसि नारी । नवकर जहन्न सट्टिकर, जिट्ठ मज्झुग्गहो सेसो ॥ 50 ॥ 18 22
Page #69
--------------------------------------------------------------------------
________________ चैत्यवंदनभाष्य । गुरुवंदनभाष्य 50 55 56 57 14 15 16 17 xe चड बंदणिज्ज जिण मुणी सुय सिद्धा इह सुराइ सरणिज्जा । चौह जिणा नाम-ठवण - दव्व-भावजिणभेएणं ॥ 51 ॥ अन्नत्थयाइ बारस, आगारा एवमाइया चौरो । अगणी पणिदिदिण, वोहीखोभाइ इक्को य ॥ 52 ॥ घोडग लय खंभाइ, मालुद्धी निअल सबरी खलिण यहू लंबुत्तर थण संजई, भमुहंगुली वायस कविट्ठो ॥ 53 ॥ सिरकंप मूअ वारुणी, पेह त्ति चइज्ज दोस उस्सग्गे । लंबुत्तर क्षण संजई, न दोस समणीण सबहु सङ्गीणं ॥ 154 ॥ देवेन्द्रसूरिकृतं गुरुवन्दनभाष्यम् गुरुवंदणमह तिविहं, तं फिट्टाछोभबारसावत्तं । सिरनमणाइसु पढमं पुण्ण खमासमणदुगि बीअं ॥ 55 ॥ इयं तु छंदणदुगे, तत्थमिहो आइमं सयलसंघे । बीयं तु दंसणीण य, पर्याआइणं च तइअं तु ॥ 56 ॥ माय पिय जिभाया, ओमा वि तहेव सव्वरायणिए । किकम्म न कारिज्जा, चउसमणार्3a कुणति पुणो ॥ 57 ॥ विक्खित्त- पराहुत्ते a, पमत्ते मा कयाइ वंदिज्जा । आहारं नीहारं कुणमाणे काकामे य ॥ 58 ॥ - " पसंते आसणत्थे a, उवसंते उवट्ठिए । अन्नवित्तु मेहावी, कीकम्मं पउंजइ ॥ 59 ॥ पडिक्कमणे सज्झाए, काउस्सग्गावराहपाहुणए । आलोयणसंवरणे, उत्तम व बंदणयं ॥ 60 ॥
Page #70
--------------------------------------------------------------------------
________________ प्रकरणादि सूक्त- रत्न- मंजूषा 18 दोऽवणयमहाजायं, आवत्ता बार चउसिर तिगुत्तं । दुपवेसिगनिक्खमणं, पणवीसावस्सय कीकम्मे ॥ 61 ॥ कीकम्मं पि कुणतो, न होइ कीक्म्म्निज्ज्राभागी। पणवीसामन्नयरं, साहू ठाणं विराहतो ॥ 62 ॥ आवस्सएसु जह जह, कुणै पयत्तं अहीणमैरित्तं । तिविहकरणोवउत्तो, तह तह से निज्जरा होइ ॥ 63 ॥ 23 दोस अणाढिय थड्डिअ, पविद्ध परिपिंडिअं च टोलगई । अंकुस कच्छभरिंगिअ, मच्छुव्वत्तं मणपउद्धं ॥ 64 ॥ वेइअबद्ध भयंतं, भयगारवमित्तकारणा तिन्नं । पडिणीय रुट्ठ तज्जिय, सढहीलिअ विपलिउंचिययं ॥ 65 ॥ दिट्ठमदि8 सिंगं, कर तम्मोअण अणिद्धणालिद्धं । ऊणं उत्तरचूलिअ, मूअं ढड्डर चूडलियं च ॥ 66 ॥ 26 बत्तीसदोसपरिसुद्धं, कीकम्मं जो पउंजइ गुरूणं । सो पावै निव्वाणं, अचिरेण विमाणवासं वा ॥ 67 ॥ इह छच्च गुणा विणओवयार माणाइभंग गुरुपूआ । तित्थयराण य ANA, सुअधम्माराहणाऽकिरिया ॥ 68 ॥ गुरुगुणजुत्तं तु गुरुं, ठाविज्जा अहव तत्थ अक्खाइ। अहवा नाणाइतिअं, ठविज्ज सक्खं गुरुअभावे ॥ 69 ॥ 30 गुरुविरहमि ठवणा, गुरुवएसोवदंसणत्थं च । जिणविरहमि जिणबिंब-सेवणामंतणं सहलं ॥ 7 ॥ चउदिसि गुरुग्गहो इह, अहुट्ठ तेरस करे स्प्र्प्क्खे। अणणुन्नायस्स सया, न कप्पए तत्थ पविसेउं ॥ 7 ॥ 31
Page #71
--------------------------------------------------------------------------
________________ पच्चखाणभाष्य ~~ देवेन्द्रसूरिकृतं पच्चक्खाणभाष्यम् ~~ 14 असणे मुग्गोयणसत्तु-मंड पय खज्ज रब्बकंदाइ । पाणे कंजिय जव कयर, कक्कडोदग सुराइजलं ॥ 72 ॥ खाइमे भत्तोस फलाइ, साइमे सुंठि जीर अजमाइ । महु गुड तंबोलाइ, अणहारे मोअ-निंबाइ ॥ 73 ॥ 24 विस्सरणमणाभोगो, सहसागारो सयं मुहपवेसो । पच्छन्नकाल मेहाई, दिसिविवज्जासु दिसिमोहो ॥ 74 / / साहुवयण उग्घाडा-पोरिसी तणुसुत्थया समाहि त्ति । संघाइकज्ज महत्तर, गिहत्थबंदाइ सागारी ॥ 5 ॥ आउंटणमंगाणं, गुरुपाहूणसाहू गुरुअब्भुट्ठाणं । परिठावण विहिगहिए, जइण पावरणि कडिपट्टो ॥ 76 ॥ खरडिय लूहिय डोवाइ, लेव संसट्ठ डुच्चमंडाइ । उक्खित्त पिंडविगइण, मक्खियं अंगुलीहिं मणा ॥ 77 ॥ लेवाडं आयामाइ, इअर सोवीरमच्छमुसिणजलं । धोअण बहुल ससित्थं, उस्सेइम इअर सित्थविणा ॥ 78 ॥ पयसाडी-खीर-पेया, 'वलेहि दुद्धट्टी दुद्ध विगिग्या। दक्ख-बहु-अप्पतंदुल-तच्चुन्नंबिल-सहिय-दुद्धे ॥ 79 ॥ 33 निब्भंजण-वीसंदण, पक्कोसहि-तरिय-किट्टी-पक्कघयं । दहिए करंब सिहरिणि, सलवणदहि घोल घोलवडा ॥ 8 ॥ 34 तिलकुट्टी-निब्भंजण, पक्कतिल-पक्कुसहितरिय तिल्लमल्ली । सक्कर गुलवाणय पाय, खंड अद्धकढि इक्खुरसो ॥ 81 ॥
Page #72
--------------------------------------------------------------------------
________________ 72 प्रकरणादि सूक्त- रत्न- मंजूषा 35 पूरिय-तव-पूआ-बीय-पूअ तन्नेह-तुरियघाणाइ । गुलहाणी जललप्पसी य, पंचमो पूत्तिकयपूओ ॥ 82 ॥ 36 दुद्ध दही चौरंगुल, दवगुडघयतिल्ल एग भत्तुवरि । पिंडगुल-मक्खणाणं, अद्दामलयं च संसहूं ॥ 83 ॥ 39 विगैगया संसट्ठा, उत्तमदव्वाइं निव्विगइयंमि । कारणजायं मुत्तुं, कप्पंति न भुत्तुं जं वुत्तं ॥ 84 ॥ विगई विगइभीओ, विगैगयं जो अ भुंजए साहू। विगइ विगैसहावा, विगइ विगई बला नेइ ॥ 85 ॥ फासिय पालिय सोहिय, तीरिय कीट्टिय आराहिय छ सुद्धं । पच्चक्खाणं फासिय, विहिणोचियकालि जं पत्तं ॥ 86 ॥ पालिय पुण पुण सरियं, सोहिय गुरुद्त्त्सेस्भोय्न्नो। तीरिय समहियकाला, कीट्टिय भोयणसमयसरणा ॥ 87 ॥ इअ पडिअरिअं आराहियं, तु अहवा छ सुद्धि सद्दहणा । जाणण viNaya'NubhAsaNa, अणुपालण भावसुद्धि त्ति ॥ 88 ॥ -~- देवेन्द्रसूरिकृतः कर्मविपाकनामा प्रथमः कर्मग्रन्थः ~~~ इह नाणदसणावरण-वेय-मोहाउ-नामगोआणि । विग्धं च पण-नव-दु-अट्ठवीस-चौ-तिसय-दु-पणविहं ॥ 89 ॥ चक्खुद्दिट्ठि अचक्खु, सेसिदिय ओहिकेवलेहिं च । दंसणमिह सामन्नं, तस्सावरणं तयं चौहा ॥ 10 ॥ सुहपडिबोहा निद्दा, निहानिद्दा य दुक्खपडिबोहा । पयला ठिओवविट्ठस्स, पयलपयला उ चंकमओ ॥ 11 ॥
Page #73
--------------------------------------------------------------------------
________________ प्रथम कर्मग्रंथ 93 12 दिणचिंतिअत्थकरणी, थीणद्धि अद्ध्च्क्किअद्ध्ब्ला। महुलित्तखग्गधारा-लिहणं व दुहा उ वेअणीयं ॥ 12 ॥ दंसणमोहं तिविहं, सम्मं मीसं तहेव मिच्छत्तं । सुद्धं अद्धविसुद्धं, अविसुद्धं तं हवै कमसो ॥ 13 ॥ सोलस कसाय नव नोकसाय, दुविहं चरित्तमोहणीयं । अण अपच्चक्खाणा, पच्चक्खाणा य संजलणा ॥ 14 ॥ जाजीववरिसचउमास-पक्खगा निरयतिरियनरामरा । सम्माणुसव्वविरै-अहक्खायचरित्तघायकरा ॥ 15 ॥ जलरेणुपुढवीपव्वय-राइसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठट्ठिअ-सेलत्थंभोवमो माणो ॥ 16 ॥ मायाऽवलेहि गोमुत्ति-मिंढसिंगघणवंसिमूलसमा । लोहो हलिह-खंजण-कद्दम-किमिरागसामाणो ॥ 17 ॥ जस्सुदया होइ जिए, हासरैअरैसोगभयकुच्छा । सनिमित्तमन्नहा वा, तं इह हासाइमोहणीयं ॥ 98 ॥ पुरिसित्थितदुभयं पइ, अहिलासो जव्वसा हवै सो u। थीनरनपुवेउदओ, फुफुम-तण-नगरदाहसमो ॥ 19 ॥ गइ जाइ तणु उवंगा, बंधण संघायणाणि संघयणा । संठाणवन्नगंधरस-फास अणुपुव्वि विहगगई ॥ 10 ॥ पिंडपयडित्ति चौदस, परघा-उसास-आयवुज्जोअं । अगुरुलहु-तित्थ-निमिणो-वधायमिअ अट्ठ पत्तेया ॥ 101 ॥ तस-बायर-पज्जत्तं, पत्तेय थिरं सुभं च सुभगं च । सुस्सर-आइज्ज जसं, तसदसगं थावरदगसं तु इमं ॥ 102 ॥ 25
Page #74
--------------------------------------------------------------------------
________________ / 27 प्रकरणादि सूक्त- रत्न - मंजूषा थावर सुहुम अपज्जं, साहारणमथिरमसुभदुभगाणि । dussara'NAijjajasa-मिअनामे सेअरा वीसं ॥ 103 ॥ संघयणमट्ठिनिचओ, तं छद्धा वज्जरिसहनारायं । तह रिसहनारायं, नारायं अद्धनारायं ॥ 104 ॥ कीलिय छेवढं इह, रिसहो पट्टो य कीलिआ वज्जं । उभओ मक्कडबंधो, नारायं इममुरालंगे ॥ 105 ॥ समचौरंसं निग्गोह, साइखुज्जाइवामणं हुंडं । संठाणा वण्णा किण्ह-नीललोहिअहलिद्द सिआ ॥ 106 ॥ सुरहिदुरहि रसा पण, तित्तकडुकसाय अंबिला महुरा । फासा गुरुलहुमिउखर-सीउण्हसिणिद्धरुक्खट्ठा ॥ 107 ॥ गोअं दुहुच्चनी, कुलाल इव सुघड भलाइअं । विग्धं दाणे लाभे, भोगुवभोगेसु वीरिए अ ॥ 108 ॥
Page #75
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त - रत्नभूषा 1 प्रवचनसारोद्वार सूक्त - रत्न - मंजूषा नेमिचन्द्रसूरिकृतं प्रवचनसारोद्धारप्रकरणं नमिऊण जुगाइजिणं, वोच्छं भव्वाण जाणणनिमित्तं । पवयणसारुद्धारं, गुरुवएसा समासेणं ॥ 1 ॥ 551 वय समणधम्म संजम, वेयावच्चं च ब्ण्भ्गुत्तीओ। नाणाइतियं तव, कोहनिग्गहा ई चरणमेयं ॥ 2 ॥ 554 पंचासवा विरमणं, पंचिदियनिग्गहो कसायजयो । दंडत्तयस्स विरई, सत्तरसहा संजमो होई ॥ 3 ॥ 555 पुढवी दग अगणि मारुय, वणस्सइ बि ति चौ पणिदि अज्जीवे । पेहुप्पेह पमज्जण, परिठवण मणो वई का ॥ 4 ॥ 556 आयरिय उवज्झाए, तवस्सि सेहे गिलाण साहूसुं । समणोन्न संघ कुल गण वेयावच्च हवै दसहा ॥ 5 ॥ 562 पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ, अभिग्गहा चेव करणं तु ॥ 6 ॥ 564 आहाकम्मुद्देसिय, पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाओवर कीय पामिच्चे ॥ 7 ॥ 565 परियत्रिए अभिदुब्मित्रे, मालोहडे व अच्छिज्जे । अणिसिट्ठेऽज्झोयरए, सोलस पिण्डुग्गमे दोसा ॥ 8 ॥ 566 धाई दुइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया, लोभे य हवंति दस एए ॥ 9 ॥ 15 "
Page #76
--------------------------------------------------------------------------
________________ 76 प्रवचनसारोद्धार सूक्त - रत्न - - मंजूषा 567 पुव्विं पच्छा संथव, विज्जा मंते य चुण्ण जोगे य । उपायणाए दोसा, सोलसमे मूलकम्मे च ॥ 10 ॥ 568 संकिय मक्खिय निक्खित्त, पिहिय साहरिय दायगुम्मिस्से । अपरिणय लित्त छड्डिय, एसणदोसा दस हवंति ॥ 11 ॥ 570 कम्मुद्देसियचरिमतिव पुत्रय मीस चरिम पाहुडिया । अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ 12 ॥ 734 संजोयणा पमाणे इंगाले धूम कारणे चेव । उवगरणभत्तपाणे, sabAhira'bdhaMtarA पढमा ॥ 13 ॥ 737 वेयण वेयावच्चे, इरियट्ठाए य संजमट्ठाए । तह पाणवतियाए, छद्धं पुण धम्मचिताए ॥ 14 ॥ 738 आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु । पाणिदया तबहेऊ, सरीरवोच्छेयणा ॥ 15 ॥ 739 समझ, उद्धड तह अप्पलेविया चेव । उग्गहिया परगहिया, उज्झियधम्मा य सत्तमिया ॥ 16 ॥ 745 उज्जुं गंतुं पच्चागर्3अया, गोमुत्तिया पर्वगविही पेडा य अद्धपेडा, अब्भितर बाहिसंबुक्का ॥ 17 ॥ अन्नत्थ वसेऊणं, आवस्सग चरिममन्नहिं तु करे । दोन्नि वि तरा भवंती, सत्थाइसु अन्नहा भयणा ॥ 18 ॥ 803 jar3a जग्गंति सुविहिया करेंति आवस्सर्य तु अन्नत्व । सिज्जायरो न होई, सुत्ते व कए व सो होई ॥ 19 ॥ 806 तित्थंकरपडिकुट्ठो, अन्नायं उग्गमो वि य न सुज्झे । अविमुत्ति अलाघवया, दुल्लहसेज्जा उ वोच्छेओ ॥ 20 ॥ " 802
Page #77
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न- मंजूषा 811 जमणुग्गए रविंमि, अतावखेत्तंमि गहियमसणाइ । कप्पइ न तमुवभोत्तुं, खेत्ताईयंति समउत्ती ॥ 21 ॥ 812 असणाई कप्पइ, कोसदुगब्भंतराउ आणेउं । परओ आणिज्जतं, मग्गाईयंति तमकप्पं ॥ 22 ॥ 813 पढमप्पहराणीयं, असणाई जईण कप्पए भोत्तुं । जा तिजामे उहूं, तमकप्पं कालैक्कंतं ॥ 23 ॥ 867 अद्धमसणस्स सवंजणस्स, कुज्जा दवस्स दो भाए। वायपवियारणट्ठा, छब्भागं ऊणयं कुज्जा ॥ 24 ॥ 869 सीए दवस्स एगो, भत्ते चत्तारि अहव दो पाणे । उसिणे दवस्स दुन्नी, तिन्नी व सेसा उ भत्तस्स ॥ 25 ॥ 849 जन्न तयट्ठा कीयं, नेव वुयं नेव गहियमन्नेसि । आहड पामिच्चं चिय, कप्पए साहुणो वत्थं ॥ 26 ॥ 852 चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो ॥ 27 ॥ 853 देवेसु उत्तमो लाभो, माणुसेसु य मज्झिमो । आसुरेसु य गेलन्नं, मरणे जाण रक्खसे ॥ 28 ॥ 878 नयराइएसु घेप्पर्3a, वसही पुव्वामुहं ठविय वसहं । वामकडीए निविटुं, दीहीकाग्गिमेकपयं ॥ 29 ॥ 879 सिंगक्खोडे कलहो, ठाणं पुण नेव होइ चलणेसु । अहिठाणे पोट्टरोगो, पुच्छंमि य फेडणं जाण ॥ 30 ॥ 880 मुहमूलंमि य चारी, सिरे य कौहे य पूयसक्कारो । खंधे पट्ठीय भरो, पुटुंमि य धायओ वसहो ॥ 31 ॥
Page #78
--------------------------------------------------------------------------
________________ 78 प्रवचनसारोद्धार सूक्त- रत्न-मंजूषा 693 मण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संयमतिय केवल, सिज्झणा य जंबुमि वोच्छिन्ना ॥ 32 ॥ 1321 हीलिय खिसिय फरुसा, अलिआ तह गारहत्थिया भासा । छट्ठी पुण उवसंताहिगरण-उल्लाससंजणणी ॥ 33 ॥ 636 इरियासमिए सया जए, उवेह भुंजेज्ज व पाणभोयणं । आयाणनिक्खेवदुगुंछ संजए, समाहिए संजयए मणो वई ॥ 34 ॥ 637 अहस्स सच्च अणुवीय भासए, जे कोह लोह भयमेव वज्जए । से दीहरायं समुपेहिया सया, मुणी हु मोसं परिवज्जए सिया ॥ 35 ॥ 638 सयमेव उ उग्गहजायणे घडे, मैमं निसम्मा सइ भिक्खु उग्गहं । अणुन्नविय भुंजीय पाणभोयणं, जाइत्ता साहम्मियाण उग्गहं ॥ 36 ॥ 639 आहारगुत्ते अविभूसियप्पा, इत्थी न निज्झाय न संथवेज्जा । बुद्धे मुणी खुड्डकहं न कुज्जा, धम्माणुपेही संथए बंभचेरं ॥ 37 ॥ 640 जे सद्द रूव रस गंधमागए, फासे य संपप्प मणुण्ण पावए । गेहिं पओसं न करेज्ज पंडिए, से होइ दंते विरए अकिंचणे ॥ 38 ॥
Page #79
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न-मंजूषा 491 पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणं च, गुच्छओ पायनिज्जोगो ॥ 39 ॥ 492 तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥ 40 ॥ 499 एए चेव दुवालस, मत्तग ऐरेग चोलपट्टो उ । एसो चौदसरूवो, उवही पुण थेरकप्पंमि ॥ 41 ॥ 514 आयाणे निक्खिवणे, ठाणे निसियण तुयट्ट स्ण्कोए। पुट्वि पमज्जणट्ठा, लिंगट्ठा चेव रयहरणं ॥ 42 ॥ 515 संपाइमरयरेणूपमज्जणवा, वयंति मुहपोत्ती । नासं मुहं च बंधै, तीए वसहिं पमज्जंतो ॥ 43 ॥ 516 छक्कायरक्खणट्ठा, पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोगे, हवंति ते पायगहणेऽवि ॥ 44 ॥ 517 तणगहणानलसेवानिवारणा, धम्मसुक्कझाणट्ठा । di8 कप्पग्गहणं, गिलाणमरणठ्ठया चेव ॥ 45 ॥ 650 सिज्जायरपिंडंमि य, चाउज्जामे य पुरिसजेटे य । कीकम्मस्स य करणे, ठियकप्पो मज्झिमाणं तु ॥ 46 ॥ 651 आचेलक्कुद्देसिय, पडिक्कमणे रायपिंड मासेसु । पज्जुसणाकप्पंमि य, अट्ठियकप्पो मुणेयव्वो ॥ 47 ॥ 681 देविंद राय गिहवै, सागरि साहमि उग्गहे पंच । अणुजाणाविय साहूण, कप्पए सव्वया वसिउं ॥ 48 ॥ 692 सुत्ते अत्थे भोयण काले, आवस्सए य सज्झाए । संथारे चेव तहा, सत्तेया मंडली जइणो ॥ 49 ॥
Page #80
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न-मंजूषा 709 अणावायमसंलोए, परस्साणुवघायए । समे अज्झुसिरे या वि, अचिरकालकयंमि य ॥ 50 ॥ 710 विच्छिन्ने दूरमोगाढे-'नासन्ने बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ 51 ॥ 786 दिसिपवणगामसूरियछायाए, पमज्जिऊण तिक्खुत्तो । जस्सोग्गहो त्ति काऊण, वोसिरे आयमेज्जा वा ॥ 52 ॥ 787 उत्तरपुव्वा पुज्जा, जम्माए निसायरा अहिपडंति । घाणारिसा य पवणे, सूरियगामे अवन्नो उ ॥ 53 ॥ 788 संसत्तग्गहणी पुण, छायाए निग्गयाए वोसिरै । छायाऽसइ उहमि वि, वोसिरिय मुहत्तयं चिट्ठे ॥ 54 ॥ 789 उवगरणं वामगजाणुगंमि, मत्तो य दाहिणे हत्थे । tattha'nnattha व पुंछे, तिआयमणं अदूरंमि ॥ 55 ॥ 719 पंच नियंठा भणिया, पुलाय बउसा कुसील निग्गंथा । होइ सिणाओ य तहा, एक्केक्को सो भवे दुविहो ॥ 56 ॥ 750 आलोयण पडिक्कमणे, मीस विवेगे तहा विउस्स्ग्गे। तव छेय मूल, अणवट्ठिया य पारंचिए चेव ॥ 57 ॥ 760 इच्छा मिच्छा तहक्कारो, आवस्सिया निसीहिया । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ॥ 58 ॥ 761 उवसंपया य काले, सामायारी भवे दसविहा उ । एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं ॥ 59 ॥ 762 जै अब्भत्थिज्ज परं, कारणजाए करेज्ज से कोई। तत्थ य इच्छाकारो, न कप्पइ बलाभिओगो u॥60॥
Page #81
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न- मंजूषा 763 संजमजोए अब्भुट्टियस्स, जं किंपि वितहमायरियं । मिच्छा एयं ति वियाणिऊण, मिच्छ त्ति कायव्वं ॥ 61 ॥ 764 कप्पाकप्पे परिनिट्ठियस्स, ठाणेसु पंचसु ठियस्स । संयमतवड्ढगस्स u, अविकप्पेणं तहक्कारो ॥ 2 ॥ 765 आवस्सिया विहेया, अवस्सगंतव्वकारणे मुणिणा । तम्मि निसीहिया जत्थ, सेज्जठाणाइ आयरै ॥ 63 ॥ 766 आपुच्छणा उ कज्जे, पुव्वनिसिद्धेण होइ पडिपुच्छा । पुव्वगहिएण छंदण, निमंतणा होअगहिएणं ॥ 4 ॥ 767 उवसंपया य तिविहा, नाणे तह दंसणे चरित्ते य । एसा हु दसपयारा सामायारी taha'nnA य ॥ 5 ॥ 768 पडिलेहणा पमज्जण, भिक्खिरियाऽऽलोय भुंजणा चेव । पत्तमधुवणवियारा, थंडिलआवस्सयाईया ॥ 66 ॥ 772 अप्पडिबद्धो अ सया, गुरूवएसेण सव्वभावेसुं । मासाइविहारेणं, विहरेज्ज जहोचियं नियमा ॥ 67 ॥ 774 कालाइदोसओ जै, न दव्वओ एस कीरए निय्मा। भावेण तहवि कीरै, संधारगवच्चयाईहिं ॥ 68 ॥ 781 गीयत्थो जायकप्पो, अगीयओ खलु भवे अजाओ y। पणगं समत्तकप्पो, तदूणगो होइ असमत्तो ॥ 69 ॥ 782 ऊबद्धे वासासु, सत्त समत्तो तदूणगो इयरो । असमत्ताजायाणं, ओहेण न किंचि आहव्वं ॥ 70 ॥ 861 सव्वे वि पढमजामे, दोन्नि वि वसहाण आइमा जामा। तइओ होइ गुरूणं, चउत्थ सव्वे गुरु सुयै ॥ 71 ॥
Page #82
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न-मंजूषा 864 अप्पत्ते च्चिय वासे, सव्वं उवहिं धुवंति ज्य्न्नाए। असईए उदगस्स, जहन्नओ पायनिज्जोगो ॥ 72 ॥ 865 आयरियगिलाणाणं, मैला मैला पुणो वि धोइज्जा। मा हु गुरूण अवण्णो, लोगंमि अजीरणं इअरे ॥ 73 ॥ 1001 जोयणसयं तु गंता, अणहारेणं तु भंडसंकंती । वायागणिधूमेहि य, विद्धत्थं होइ लोणाई ॥ 74 ॥ 1003 आरुहणे ओरुहणे, निसियण गोणाईणं य गाउम्हा । भोम्माहारच्छेओ, उवक्कमेणं तु परिणामो ॥ 75 ॥ 1117 छउमत्थसंजयाणं, उववाउक्कोसओ अ सव्वढे । उववाओ सावयाणं, ukkoseNa'ccuo जाव ॥ 76 ॥ 1119 अविराहियसामन्नस्स, साहुणो सावयस्स वि जहन्नो । सोहम्मे उववाओ, वयभंगे वणयराईसुं ॥ 7 ॥ 437 आसायणा उ भवभमणकारणं, इय विभाविउं जइणो । मलमलिण त्ति न जिणमंदिरंमि, निवसंति इय समओ ॥ 78 ॥ 438 दुब्भिगंधमलस्सावि, तणुरप्पेस ण्हाणिया । दुहा वायवहो वावि, तेणं ठंति न चेइए ॥ 79 ॥ 310 अरिहंत सिद्ध पवयण, गुरु थेर बहुस्सुए तवस्सी y। वच्छल्लया य एसिं, अभिक्खनाणोवजोगो य ॥ 8 ॥ 311 दंसण विणए आवस्सए य, सीलव्वए निरइयारो । खणलव तव च्चियाए वेयावच्चे समाही य ॥ 81 ॥ 312 अप्पुव्वनाणगहणे, सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहै जीवो ॥ 82 ॥
Page #83
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न-मंजूषा 840 जोए करणे सन्ना, इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं, अट्ठारगस्स निप्फत्ती ॥ 83 ॥ 847 नेगम संगह ववहार, रिज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे, एवंभूए य मूलनया ॥ 84 ॥ 854 आगम सुय ANA धारणा, य जीए य पंच ववहारा । केवल मणोहि चौदस, दस नवपुव्वाइ पढमोऽत्थ ॥ 85 ॥ 928 परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वा वि । वावन्नकुदंसणवज्जणा य, सम्मत्तसद्दहणा ॥ 86 ॥ 929 सुस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो, सम्मद्दिहिस्स लिंगाई ॥ 87 ॥ 930 अरहंत सिद्ध चेइय, सुए य धम्मे य साहुवग्गे y। आयरिय उवज्झाएसु य, पवयणे दंसणे या वि ॥ 48 ॥ 931 भत्ती पूया वन्नसंजलणं, वज्जणमवन्नवायस्स । आसायणपरिहारो, दंसणविणओ समासेणं ॥ 89 ॥ 932 मोत्तूण जिणं मोत्तूण, जिणमयं जिणमयट्ठिए मोत्तुं । संसारकच्चवारं, चिंतिज्जंतं जगं सेसं ॥ 10 ॥ 933 संका कंख विगिच्छा, पसंस तह संथवो कुलिंगिसु । sammattassa'iyArA, परिहरियव्वा पयत्तेणं ॥ 11 ॥ 934 पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धो य कवी, अद्वेव पभावगा भणिया ॥ 12 ॥ 935 जिणसासणे कुसलया, पभावणाऽऽययणसेवणा थिरया । भत्ती य गुणा, सम्मत्तदीवया उत्तमा पंच ॥ 13 ॥
Page #84
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त - रत्न - मंजूषा 936 उवसम संवेगो वि य, निव्वेओ तह य होइ अणुकंपा । अस्थिक्कं चिय एए, सम्मत्ते लक्खणा पंच ॥ 94 ॥ 937 नो अन्नतित्थिए अन्नतित्धि-देवे य तह सदेवे वि । 84 गहिए कुतित्थिएहि, वंदामि न वा nama'sAmi ॥ 95 // 938 नेव अणालत्तो आलवेमि, नो संलवेमि तह तेसिं । देमि न असणाईयं, पेसेमि न गंधपुप्फाइ ॥ 96 ॥ 939 रायाभिओगो य गणाभिओगो, बलाभिओगो य सुराभिओगो । कतारवित्त गुरुनिग्गहोय, छछिंडिआओ जिणसासणंमि ॥ 97 ॥ 940 मूलं दारं पडणं, आहारो भावणं निही । दुच्छक्कस्सावि धम्मस्स सम्मतं परिकित्तियं ॥ 18 ॥ 941 अत्थि य निच्चो कुणई, कयं च वेएइ अस्थि निव्वाणं । अस्थि व मोक्खाबाओ, उस्सम्मत्तस्स ठाणाई ॥ 99 ॥ 1356 धम्मरवणस्स जोग्गो अक्खुदो सववं पगैसोमो लोयपिओ अकुरो भीरु असदो सदक्खिनो ॥ 100 ॥ 1357 लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥ 101 ॥ 1358 वुड्डाणुगो विणीओ, कयन्नुओ पर हियत्थकारी य । तह चेव लद्धलक्खो, इगवीसगुणो हवै सो ॥ 102 ॥ 1394 जे जंमि जुगे पुरिसा, असयंगुलसमूसिया हुंति । तेसिं जं मियमंगुलं, आयंगुलमेत्थ तं होइ ॥ 103 ॥ 1396 उस्सेहंगुलमेगं हवै, पमाणंगुलं सहस्सगुणं । उस्सेहंगुलद्गुणं वीरस्सायंगुलं भणियं ॥ 104 ॥ " "
Page #85
--------------------------------------------------------------------------
________________ प्रवचनसारोद्धार सूक्त- रत्न-मंजूषा 1397 आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देहं । / नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥ 105 ॥ 1419 समणीमवगयवेयं, परिहार पुलायमप्पमत्तं च । चौदसपुव्वि आहारगं च, न य कोइ संहरै ॥ 106 ॥ 1185 जस्स जै सागराइं ठी, तस्स तेत्तिएहिं पक्खेहिं । ऊसासो देवाणं, वाससहस्सेहिं आहारो ॥ 107 ॥ 1440 gevijja'Nuttaresu, अप्पवियारा हवंति सव्वसुरा । सप्पवियारठिईणं, अणंतगुणसोक्खसंजुत्ता ॥ 108 ॥
Page #86
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण जिनवल्लभगणिकृतं पिण्डविशुद्धिप्रकरणं देविंदविंदवंदिय-पयारविंदेऽभिवंदिय जिणिंदे । वोच्छामि सुविहियहियं, पिंडविसोहि समासेण ॥ 1 ॥ जीवा सुहेसिणो, तं सिवंमि तं संजमेण सो देहे । सो पिंडेण सदोसो, सो पडिकुट्ठो इमे ते य ॥ 2 ॥ आहाकम्मुद्देसिय, पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाउयर-कीय-पामिच्चे ॥ 3 ॥ परिअट्टिए अभिहडुब्भिन्ने, मालोहडे य अच्छिज्जे । अणिसिट्ठज्झोयरए, सोलस पिंडुग्गमे दोसा ॥ 4 ॥ आहाए वियप्पेणं, जईण कम्ममसणाइकरणं जं । छक्कायारम्भेणं, तं आहाकम्ममाहंसु ॥ 5 ॥ अहवा जं तग्गाहिं, कुणै अहे संजमाउ नरए वा। हणइ व चरणायं, से अहकम्म तमायहम्मं वा ॥ 6 ॥ अट्ठवि कम्माइं अहे, बंधै पकरेइ चिणइ उव्चिन्नि। कम्मियभोई अ साहू, जं भणियं भगवईए फुडं ॥ 7 ॥ तं पुण जं जस्स जहा, जारिसमसणे य तस्स जे दोसा । दाणे य जहापुच्छा, छलणा सुद्धी य तह वोच्छं ॥ 8 ॥ असणाइ चउब्भेयं, आहाकम्ममिह बिंति आहारं । पढम चिय जइजोग्गं, कीरंतं निट्ठियं च तहिं ॥ 9 ॥ तस्स कड तस्स निट्ठिय, चउभंगो तत्थ दुचरिमा कप्पा । फासुकडं रद्धं वा, निट्ठियमियरं कडं सव्वं ॥ 10 ॥
Page #87
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण साहुनिमित्तं ववियाइ, ता कडा जाव तंदुला दुछडा । तिछडा उ निट्ठिया, पाणगाइ जहसंभवं नेज्जा ॥ 11 ॥ साहम्मियस्स पवयण-लिंगेहि कए कयं हवै कम्मं । पत्तेयबुद्धनिण्हव-तित्थयरट्ठाए पुण कप्पे ॥ 12 ॥ पडिसेवणपडिसुणणा-saMvAsa'NumoyaNehiM तं होइ । इह तेणरायसुय-पल्लिरायदुद्वेहिं दिटुंता ॥ 13 ॥ सयमन्नेण च दिन्नं, कम्मियमसणाइ खाइ पडिसेवा । दक्खिन्नादुवओगे, भणिओ लाभो त्ति पडिसुणणा ॥ 14 ॥ संवासो सहवासो, कम्मियभोइहिं तप्पसंसा उ । अणुमोयण त्ति तो ते, तं च चए तिविहतिविहेण ॥ 15 ॥ वंतुच्चारसुरागो-मंससममिमंति तेण तज्जुत्तं । पत्तं पि कयतिकप्पं, कप्पइ पुव्वं करिसघ8 ॥ 16 ॥ कम्मग्गहणे ऐकम्म-वैकम्मा taha'iyAraNAyArA / ANAbhaMga'NavatthA-मिच्छत्तविराहणा य भवे ॥ 17 ॥ आहाकम्मामंतण-पडिसुणमाणे ऐकम्मो होइ । पयभेयाइ वैक्कम, गहिए तइएयरो गिलिए ॥ 18 ॥ भुंजइ आहाकम्म, सम्मं जो न य पडिक्कमति लुद्धो। सव्वजिणाणाविमुहस्स, तस्स आराहणा नत्थि ॥ 19 ॥ जइणो चरणविघाइत्ति, दाणमेयस्स नत्थि आहेण । बीयपए जै कत्थ वि, पत्तविसेसे य होज्ज जओ ॥ 20 ॥ संथरणंमि असुद्धं, दोण्ह वि geNhaMtadeMtayANa'hiyaM / आउरदिटुंतेणं, तं चेव हियं असंथरणे ॥ 21 ॥
Page #88
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण भणियं च पंचमंगे, सुपत्तसुद्धन्नदाणचउभंगे । पढमो सुद्धो बीए भयणा, सेसा अणिट्ठफला ॥ 22 ॥ देसाणुचियं बहुदव्वं, अप्पकुलमायरो य तो पुच्छे । कस्स कए केण कयं?, लक्खिज्जइ बज्झलिंगेहिं ॥ 23 ॥ थोवं ति न पुटुं, न कहियं गूढेहिं नायरो व को। इय छलिओ न लग्गइ, सूवउत्तो असढभावो ॥ 24 ॥ आहाकम्मपरिणओ, बज्झइ लिंगि व्व सुद्धभोई वि । सुद्धं गवेसमाणो, सुज्झइ खवग व्व कम्मे वि ॥ 25 ॥ नणु मुणिणा जं न कयं, न कारियं नाणुमोइयं तं से। गिहिणा कडमाययओ, तिगरणसुद्धस्स को दोसो ? ॥ 26 ॥ सच्चं तह वि मुणंतो, गिण्हंतो वद्धए पसंगं से । निद्धंधसो य गिद्धो, न मुयै सजियं पि सो पच्छा ॥ 27 ॥ उद्देसियमोहविभागओ य, ओहे सए जमारंभे । भिक्खाउ कै वि कप्पर्3a, जो एही तस्स दाणट्ठा ॥ 28 ॥ बारसविहं विभागे, चहुद्दिढ कडं च कम्मं च । उद्देससमुद्देसादेससमाएसभेएण ॥ 29 ॥ जावंतियसमुद्देसं, पासंडीणं भवे समुद्देसं । समणाणं आएसं, निग्गंथाणं समाएसं ॥ 30 ॥ संखडि भुत्तुव्वरियं, चउण्हमुद्दिसइ जं तमुद्दिढं । वंजणमीसाइ कडं, तमग्गितवियाइ पुण कम्मं ॥ 31 ॥ उग्गमकोडिकणेण वि, असुइलवेणं व जुत्त्म्स्न्नाई। सुद्धं पि होइ पूई, तं सुहुमं बायरं ति दुहा ॥ 32 ॥
Page #89
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण सुहुमं कम्मियगंधग्गि-धूमबप्फेहिं तं पुण न दुटुं । दुविहं बायरमुवगरण-भत्तपाणे तहिं पढमं ॥ 33 ॥ कम्मियचुल्लियभायण-डोवठियं पूइ कप्पर्3a पुढो तं । बीयं कम्मियवग्घार-हिंगुलोणाइ जत्थ छुहे ॥ 34 ॥ कम्मियवेसणधूमियं, अहव कयं कम्मखरडिए भाणे । आहारपूइय तं, कम्मलित्तहत्थाइछिक्कं च ॥ 35 ॥ पढमे दिणंमि कम्म, तिन्नि उ पूइ कयकम्मपायघरं । pUr3a तिलेवं पिढरं, कप्पइ पायं कयतिकप्पं ॥ 36 ॥ जं पढमं जावंतिय-पासंडजईण अप्पणो य कए । आरभै तं तिमीसं ति, मीसजायं भवे तिविहं ॥ 37 ॥ सट्ठाणपरट्ठाणे, परंपराणंतरं चिरित्तरियं । दुविहतिविहा वि ठवणा-'सणाइ जं ठवै साहुकए ॥ 38 ॥ चुल्लुक्खाइ सट्ठाणं, खीराइ परंपरं घयाइयरं । दव्वट्ठिई जाव चिरं, अचिरं तिघरंतरं कप्पं ॥ 39 ॥ बायरसुहुमुस्सक्कणं, ओसक्कणमी दुहेह पाहुडिया । परओकरणुस्सक्कणं, ओसक्कणमारओ करणं ॥ 40 ॥ पाउयकरणं दुविहं, पायडकरणं पयासकरणं च । सतिमिरघरे पयडणं, समणट्ठा जमसणाइणं ॥ 41 ॥ पायडकरणं बहिया-करणं देयस्स अहव चुल्लीए । बीयं मणिदीवगवक्ख-कुड्डच्छिड्डाइकरणेणं ॥ 42 ॥ किणणं कीयं मुल्लेणं, चौह तं सपरदव्वभावेहिं । चुन्नाइकहाइधणाइ-भत्तमंखाइरूवेहि ॥ 43 ॥
Page #90
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण समणट्ठा उच्छिदिय, जं देयं देइ तमिह पामिच्चं । तं du8 जइभइणी-उद्धारियतेल्लनाएण ॥ 44 ॥ पल्लटियं जं दव्वं, तदन्नदव्वेहिं देइ साहूणं । तं परियट्टियमेत्थं, वणिदुगभइणीहि दिटुंतो ॥ 45 ॥ गिहिणा सपरग्गामाइ, आणियं अभिहडं जईणट्ठा । तं बहुदोसं नेयं, पायडछन्नाइबहुभेयं ॥ 46 ॥ आइन्नं तुक्कोसं, हत्थसयंतो घरेउ तिन्नि तहिं । एगत्थ भिक्खगाही, बीओ दुसु कुणै उवओगं ॥ 47 ॥ जउछगणाइविलितं, उभिदिय देइ जं तमुब्भिन्नं । समणट्ठमपरिभोगं, कवाडमुग्घाडियं वा वि ॥ 48 ॥ उड्डमहोभयतिरिएसु, मालभूमिहरकुंभीधरणिठियं । करदुग्गेज्झं दलयै, जं तं मालोहडं चौहा ॥ 49 ॥ अच्छिदिअ अन्नेसिं, बला वि जं देंति सामिपहुतेणा । तं अच्छिज्जं तिविहं, न कप्पए नणुमयं तेहिं ॥ 50 ॥ अणिसिट्ठमदिन्नं, अणणुमयं च बहुतुल्लमेगु जं दिज्जा। तं च तिहा साहारण-चोल्लगजड्डानिसटुंति ॥ 51 ॥ जावंतियजइपासंडियत्थं, ओयरै तंदुले पच्छा । सट्टा मूलारंभे, जमेस अज्झोयरो तिविहो ॥ 52 ॥ इय कम्मं उद्देसियतिय-mIsa'jjhoyaraMtimadugaM च । आहारपूइबायर-पाहुडि अविसोहिकोडि त्ति ॥ 53 ॥ तीए जुयं पत्तं पि हु, करीसनिच्छोडियं कयतिकप्पं । कप्पर्3a जं तदवयवो, सहस्सघाई विसलवो व्व ॥ 54 ॥
Page #91
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण सेसा विसोहिकोडी, तदवयवं जं जहिं जया पडियं । असढो पासइ तं चिय, तओ तया उद्धरे सम्मं ॥ 55 ॥ तं चेव असंथरणे, संथरणे सव्वमवि विगिचंति । दुल्लहदव्वे असढा, तत्तियमेत्तं चिय चयंति ॥ 56 ॥ भणिया उग्गमदोसा, संपइ उप्पायणाए ते वोच्छं । जेऽणज्जकज्जसज्जो, करेज्ज पिंडट्ठमवि ते य ॥ 57 ॥ धाइ दूइनिमित्ते, आजीववणीमगे तिगिच्छा य । कोहे माणे माया, लोभे अ हवंति दस एए ॥ 58 ॥ पुब्बि पच्छा संथव, विज्जामंते य चुन्नजोगे य । उप्पायणाए दोसा, सोलसमे मूलकम्मे य ॥ 59 ॥ बालस्स खीरमज्जण-मंडणकीलावणंकधाइत्तं । करिय कराविय वा जं, लहै जै धाइपिंडो सो ॥ 60 ॥ कहियमिहो संदेसं, पयर्ड छन्नं च सपरगामेसु । जं लहै लिंगजीवी, स दूपिंडो अणहाफलो ॥ 61 ॥ जो पिंडाइनिमित्तं, कहै निमित्तं तिकालविसयं पि। लाभालाभसुहासुह-जीविअमरणाइ सो पावो ॥ 62 ॥ जच्चाइधणाण पुरो, तग्गुणमप्पं पि कहिय जं लहै । सो जाईकुलगणकम्म-सिप्पआजीवणापिंडो ॥ 3 ॥ माइभवा विप्पाइ व, जाइ उग्गाइ पिउभवं च कुलं । मल्लाइ गणो किसिमाइ, कम्म चित्ताइ सिप्पं तु ॥ 64 ॥ पिंडट्ठा समणातिहि-माहणकिविणसुणगाइभत्ताणं । अप्पाणं तब्भत्तं, दंसइ जो सो वणिमो त्ति ॥ 65 ॥
Page #92
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण भेसज्जवेज्जसूयणं, उवसामणवमणमाइकिरियं वा। आहारकारणेण वि, दुविह तिगिच्छं कुणै मूढो ॥ 66 ॥ विज्जातवप्पभावं, निवाइपूयं बलं व से नाउं । दलूण व कोहफलं, दिति भया कोहपिंडो सो ॥ 67 ॥ लद्धिपसंसत्तीउ, परेण उच्छाहिओ अवमओ वा। गिहिणोऽभिमाणकारी, जं मग्गइ माणपिंडो सो ॥ 68 ॥ मायाए विविहरूवं, रूवं आहारकारणे कुणै । गिहिस्समिमं निद्धाइ, तो बहु अडै लोभेणं ॥ 69 ॥ कोहे घेवरखवओ, माणे सेवैयखुड्डओ नायं । मायाएऽऽसाढभूई, लोभे केसरयसाहु त्ति ॥ 70 ॥ थुणणे संबंधि संथवो, दुहा सो य पुव्व पच्छा वा। दायारं दाणाउ, पुव्वं पच्छा व जं थुणै ॥ 71 ॥ जणणिजणगाइ पुव्वं, पच्छा सासुससुरयाइ जं च जी। आयपरवयं नाउं, संबंधं कुणै तदणुगुणं ॥ 72 ॥ साहणजुत्ता थीदेवया य, विज्जा विवज्जए मंतो । अंतद्धाणाइफला, चुन्ना नयणंजणाइया ॥ 73 ॥ सोहग्गदोहग्गकरा, पायपलेवाइणो य इह जोगा । पिंडट्ठमिमे दुट्ठा, जईण सुयवासियमईण 74 ॥ मंगलमूलीण्हवणाइ, गब्भवीवाहकरणघायाइ । भववणमूलकम्मंति, मूलकम्मं महापावं ॥ 75 ॥ इय वुत्ता सुत्ताउ, बत्तीस गवेसणेसणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते य इमे ॥ 76 ॥
Page #93
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण 63 संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड्डिय, एसणदोसा दस हवंति ॥ 77 ॥ संकिय गहणे भोए, चउभंगो तत्थ दुचरिमा सुद्धा जं संकै तं पावै, दोसं सेसेसु कम्माई ॥ 78 ॥ सच्चित्ताचित्तमक्खियं, दुहा तत्थ भूदगवणेहिं । तिविहं पढमं बीयं, गरहियइयरेहिं दुविहं तु ॥ 79 ॥ संसत्ताचित्तेहि, लोगागमगरहिएहि य जईण । सुक्कल्लसचित्तेहि य, करमत्तं मक्खियमकप्पं ॥ 8 ॥ पुढविदगागणिपवणे, परित्तणंते वणे तसेसुं च । निक्खित्तमचित्तं पि हु, अणंतरपरंपरमगेझं ॥ 81 ॥ सचित्ताचित्तपिहीए, चउभंगो तत्थ दुगुमाइतिगं । गुरुलहुचौभंगिल्ले, चरिमे वि दुचरिमगा सुद्धा ॥ 82 ॥ खिवियन्नत्थमजोग्गं, मत्ताउ तेण देइ साहरियं । तत्थ सचित्ताचित्ते, चउभंगो कप्पइ उ चरमे ॥ 83 ॥ तत्थ वि य थोवबहुयं, चउभंगो पढमतईयगाइण्णा । जै तं थोवाहारं, मत्तगमुक्खिविय वियरेज्जा ॥ 84 ॥ thera'pahupaMDavevira-jariyaMdha'vattamattaummatte / / करचरणछिनपगलिय-नियलंडु य पाउयारूढो ॥ 85 ॥ खंडइ पीसइ भुंजइ, कत्तै लोढेइ विक्किणइ । पिंजे दलै विरोलै, जेमै जा गुव्विणि बालवच्छा य ॥ 86 ॥ तह छक्काए गिण्हइ, घट्टै आरंभइ खिवै ददु जी। साहारणचोरियगं, देइ परक्कं परहु~ वा ॥ 87 ॥
Page #94
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण ठवै बलिं उव्वत्तै, पिठराइ तिहा सपच्चवाया जा। देंतेसु एवमाइसु, ओघेण मुणी न गिण्हन्ति ॥ 88 ॥ जोग्गमजोग्गं च दुवे वि, मिसिउं देइ जं तमुम्मीसं । इह पुण सचित्तमीसं, न कप्पमियरंमि उ विभासा ॥ 89 ॥ अपरिणयं दव्वं चिय, भावो वा दोण्ह दाण एगस्स । जइणो वेगस्स मणे, सुद्धं na'nnassa'pariNamiyaM // 10 // दहिमाइलेवजुत्तं, लित्तं तमगेज्झमोहओ इहयं । संसट्ठमत्तकरसावसेसदव्वेहिं अडभंगा ॥ 11 ॥ एत्थ विसमेसु घेप्पइ, छड्डियमसणाइ होंतपरिसाडिं । तत्थ पडते काया, पडिए महुबिंदुदाहरणं ॥ 12 ॥ इय सोलस सोलस दस, उग्गमौप्यायणेसणा दोसा । गिहिसाहूभयपभवा, पंच गासेसणाए इमे ॥ 13 ॥ संजोयणा पमाणे, इंगाले धूम कारणे पढमा । वसहि बहिरंतरे वा, रसहेउं दव्वसंजोगा ॥ 14 ॥ धीबलसंजमजोगा, जेण ण हायंति संपइ पए वा। तं आहारपमाणं, जैस्स सेसं किलेसफलं ॥ 15 ॥ jeNa'ibahu ऐबहुसो, ऐप्पमाणेण भोयणं भुत्तं । हादेज्जव वामेज्जव, मारेज्जव तं अजीरंतं ॥ 16 ॥ अंगारसधूमोवम, चरणिंधणकरण भावओ जमिह । रत्तो दुट्ठो भुंजइ, तं अंगारं च धूमं च ॥ 17 ॥ छुहवेयणवेयावच्च-संजमसुज्झाणपाणरक्खट्ठा । इरियं च विसोहेलं, भुंजइ न उ रूवरसहेऊ ॥ 98 ॥
Page #95
--------------------------------------------------------------------------
________________ पिंडविशुद्धिप्रकरण अहव न जिमेज्ज रोगे, मोहुदये स्य्न्न्माइउव्स्ग्गे। पाणिदयातवहेउं, अंते तणुमोयणत्थं च ॥ 19 ॥ इह तिविहेसणदोसा, लेसेण जहागमं मेऽभिहिया। एसु गुरुलहुविसेसं, सेसं च मुणेज्ज सुत्ताउ ॥ 100 ॥ सोहंतो य इमे तह, जइज्ज सव्वत्थ पणगहाणीए । उस्सग्गववायविऊ, जह चरणगुणा न हायंति ॥ 101 ॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ 102 ॥ इच्चेयं जिणवल्लहेण गणिणा, जं पिण्द्द्निज्जुत्तिओ। किंची पिंडविहाणजाणणकए, भव्वाण सव्वाण वि ॥ 103 ॥ वुत्तं सुत्तनिउत्तसुद्धमइणा, भत्तीइ सत्तीइ तं । सव्वं भव्वममच्छरा सुयहरा, बोहिंतु सोहिंतु य ॥ 104 ॥ ॥ इति पिण्डविशुद्धिप्रकरणं समाप्तम् ॥
Page #96
--------------------------------------------------------------------------
________________ आवश्यकनियुक्तिआदि सूकत - रत्न - मंजूषा आवश्यकनिर्युक्ति आदि सूक्त - रत्न - मंजूषा -~- श्रीभद्रबाहुस्वामिविरचिता आवश्यकनियुक्तिः ~~ 909 संसाराडवीए, micchatta'nnANamohiapahAe / जेहिं कयं देसिअत्तं, ते अरिहंते पणिवयामि ॥ 1 ॥ 1002 निव्वाणसाहए जोए, जम्हा साहंति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥ 2 ॥ 1005 असहाइ सहायत्तं, करंति मे संजमं करितस्स । एएण कारणेणं, namAmi'haM सव्वसाहूणं ॥ 3 ॥ 92 अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए, तओ सुत्तं पवत्तै ॥ 4 ॥ 103 णाणं पयासगं सोहगो, तवो संजमो य गुत्तिकरो । तिण्हं पि समाजोगे, मोक्खो जिणसासणे भणिओ ॥ 5 ॥ 93 सामाइयमाइयं सुयनाणं, जाव बिंदुसाराओ । तस्स वि सारो चरणं, सारो चरणस्स निव्वाणं ॥ 6 ॥ संसारसागराओ उब्बुडो, मा पुणो निबुड्डिज्जा । चरणगुणविप्पहीणो, बुड्डइ सुबहुं पि जाणंतो ॥ 7 ॥ 1146 जाणतो वि तरिउं, काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं, एवं नाणी चरणहीणो ॥ 8 ॥ 120 अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । ण हु भे वीससियव्वं, थेवं पि हु तं बहु होइ ॥ 9 ॥
Page #97
--------------------------------------------------------------------------
________________ आवश्यक निर्युक्ति 867 तो समणो जै सुमणो, भावेण य जै ण होइ पावमणो । सयणे य जणे य समो, समो य माणावमाणेसु ॥ 10 ॥ 868 णत्थि य सि कोइ वेसो, पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अण्णो वि पज्जाओ ॥ 11 ॥ 866 वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ॥ 12 ॥ 1106 समणं वंदिज्ज मेहावी, संजयं सुसमाहियं । पंचसमिय-तिगुत्तं, असंजम-दुगुंछगं ॥ 13 ॥ 1194 कीकम्मं च पसंसा, संविग्गजणंमि निज्जरट्ठाए । जे जे विरईठाणा, ते ते उववूहिया होति ॥ 14 ॥ 1131 लिंगं जिणपण्णत्तं, एवं नमंतस्स निज्जरा विउला । जै वि गुणविप्पहीणं, वंदै अज्झप्पसोहीए ॥ 15 ॥ 1125 अपुव्वं दणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुमि दिठ्ठपुव्वे, जहारिहं जस्स जं जोग्गं ॥ 16 ॥ 1126 मुक्कधुरासंपागडसेवी-चरणकरणपब्भटे । लिंगावसेसमित्ते, जं कीरै तं पुणो वोच्छं ॥ 17 ॥ 1127 वायाइ नमोक्कारो, हत्थुस्सेहो य सीसनमणं च । saMpucchaNa'cchaNaM, छोभवंदणं वंदणं वा वि ॥ 18 ॥ 1128 परियायपरिसपुरिसे, खित्तं कालं च आगमं नच्चा । कारणजाए जाए, जहारिहं जस्स जं जुग्गं ॥ 19 ॥ 1129 एताई अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । न भवै पवयणभत्ती, अभत्तिमंतादओ दोसा ॥ 20 ॥
Page #98
--------------------------------------------------------------------------
________________ 98 आवश्यकनियुक्तिआदि सूक्त - रत्न - मंजूषा 1189 जे जत्थ जया जइया, 'बहुस्सुया चरणकरणपब्भट्ठा । जं ते समायरंती, आलंबण मंदसड्डाण ॥ 21 ॥ 1190 जे जत्थ जया जइया, बहुस्सुया चरणकरणसंपन्ना । जं ते समायरंती, आलंबण तिव्वसड्डाणं ॥ 22 ॥ 1268 थोवाहारो थोवभणिओ य, जो होइ थोवनिहो य । थोवोवहिउवगरणो, तस्स हु देवा वि पणामंति ॥ 23 ॥ 1244 आलोवणमालुंचन, वियडीकरणं च भावसोही य । आलोइयंमि आराहणा, अणालोइए भयणा ॥ 24 ॥ 1534 पायसमा ऊसासा, कालपमाणेण hu~ti नायव्वा । एयं कालपमाणं, उस्सग्गे णं तु नायव्वं ॥ 25 ॥ 1548 वासीचंदणकप्पो, जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो, काउस्सग्गो हवै तस्स ॥ 26 ॥ 1551 काउस्सग्गे जह सुट्ठियस्स, भज्जंति अंगमंगाई । इय भिंदंति सुविहिया, अट्ठविहं कम्मसंघायं ॥ 27 ॥ ~~ श्रीभद्रबाहुस्वामिविरचिता ओघनियुक्तिः - भा.5 चत्तारि उ अणुओगा, चरणे धम्मगणिआणुओगे य । दवियणुओगे य तहा, अहक्कम ते महिड्डीया ॥ 28 ॥ भा.6 सविसयबलवत्तं पुण, जुज्जइ तहवि अ महिड्डिअं चरणं । चारित्तरक्खणट्ठा, जेणिअरे तिन्नि अणुओगा ॥ 29 ॥ भा.7 चरणपडिवत्तिहेउं, धम्मकहा कालदिक्खमाईआ । दविए दंसणसुद्धी, सणसुद्धस्स चरणं तु ॥ 30 ॥
Page #99
--------------------------------------------------------------------------
________________ ओघनियुक्ति नि.47 सव्वत्थ संजमं संजमाउ, अप्पाणमेव रक्खिज्जा । मुच्चै ऐवायाओ पुणो, विसोही न याविरई ॥ 31 ॥ नि.48 संजमहेडं देहो धरिज्जर्3a, सो कओ अ तदभावे ? / संजमफाइनिमित्तं तु, देहपरिपालणा इट्ठा ॥ 32 ॥ नि. 742 जे जुज्जइ उवगारे, तंसि होइ उबगरणं । अतिरेगं अहिगरणं, अजतो अजयं परिहरंतो ॥ 33 ॥ नि.743 उगमायणासुद्धं एसणादोसवज्जियं । उवहिं धारए भिक्खू, पगासपडिलेहणं ॥ 34 ॥ नि.747 अज्झत्थविसोहीए, उवगरणं बाहिरं परिहरंतो । अप्परिग्गही त्ति भणिओ, जिणेहिं तेलुक्कदंसीहिं ॥ 35 ॥ नि.748 अज्झप्पविसोहीए, जीवनिकाएहिं संथडे लोए । देसियमहिंसगत्तं जिणेहिं तेलोक्कसीहिं ॥ 36 ॥ नि.749 उच्चामि पाए, ईरियासमियरस संकमाए । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ 37 ॥ नि.750 न य तस्स तन्निमित्तो, बंधो सुमो वि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥ 38 ॥ नि.751 नाणी कम्मस्स खयट्टमुट्ठिओऽणुडिओ य हिंसाए । जय असतं अहिंसार्थ, उडिओ अवहओ सो उ । / 39 / / नि.752 तस्स असंचेअयओ, संचेययतो व जाई सत्ताई । जोगं पप्प विणस्संति, नत्थि हिंसाफलं तस्स ॥ 40 ॥ नि. 753 जो य पमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वावज्जंते नियमा, तेसिं सो हिंसओ होइ ॥ 41 ॥ " EE
Page #100
--------------------------------------------------------------------------
________________ 100 वयनितिना सूत - 28 - मंजूषा " नि. 754 जे वि न वावज्जंति, नियमा तेसिंपि हिंसओ सो उ । सावज्जो पओगेण सव्वभावओ सो जम्हा ॥ 42 ॥ नि.755 आया चेव अहिंसा, आया हिंस त्ति निच्छओ एसो । जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥ 43 ॥ नि.760 जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ 44 ॥ नि.61 वज्जेमित्ति परिणओ, संपत्तीए विमुच्चई वेरा । अवतो विन मुच्चै, किलिट्ठभावो त्ति वा जस्स ॥ 45 ॥ नि.539 वेयावच्चे अब्भुट्ठियस्स, सद्धाए काउकामस्स । लाभो चैव तयस्सस्स अहीणमणसस्स ॥ 46 ॥ नि.536 लाभेण जोजवतो, jar3अणो लाभंतराइयं हणर्3a । " कुणमाणो य समाहिं, सव्वसमाहिं लहै साहू ॥ 47 ॥ नि.611 सुत्तत्यधिरीकरण, विणओ गुरुपूचा सेहवहुमाणो । दाणवतिसद्धवुड्डी, बुद्धिबलवद्धणं चेव ॥ 48 ॥ नि.612 एएहिं कारणेहि u, केइ सहुस्स वि वयंति अणुकंपा । गुरुअणुकंपाए पुण, गच्छे तित्थे च अणुकंपा ॥ 49 ॥ भा.127 आयरियाणुकंपाए, गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपाए, अव्वोच्छित्ती कया तित्थे ॥ 50 ॥ नि. 216 तिणि दिणे पाहुन्नं, सव्वेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे, वत्थव्वा बाहिं हिंडंति ॥ 51 ॥ भा. 48 jar3a ता पासत्थोसण्ण-कुसीलनिण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं, सब्भावपरंमुहाणं च ॥ 52 ॥
Page #101
--------------------------------------------------------------------------
________________ ओघनिर्युक्ति 101 भा.49 किं पुण जयणाकरणुज्जयाण दंतिदियाणं गुत्ताणं । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥ 53 ॥ भा.47 तित्थगरवयणकरणे, आयरियाणं कयं पए होइ । कुज्जा गिलाणस्स u, पढमालिअ जाव बहिगमणं ॥ 54 ॥ नि.120 चक्के थूभे पडिमा, जम्मण निक्खमण नाण निव्वाणे । संखडि विहार आहार, उवहि तह दंसणट्ठाए ॥ 55 ॥ नि.121 एते अकारणा संजयस्स, असमत्ततदुभयस्स भवे । ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ ॥ 56 ॥ नि.173 समणाणं सउणाणं, भमरकुलाणं च गौलाणं च । अनियाओ वसहीओ, sAraiANaM ca मेहाणं ॥ 57 ॥ नि.198 मुत्तनिरोहे चक्खू, वच्चनिरोहे य जीवियं चयै । उड्डनिरोहे कोढे, गेलन्नं वा भवे तिसु वि ॥ 58 ॥ नि.228 मज्जारमूसगाइ य, वारए नवि अ जाणुघट्टणया । दो हत्थे य अबाहा, नियमा साहुस्स साहूओ ॥ 59 ॥ नि.229 भुत्ताभुत्तसमुत्था, भंडणदोसा य वज्जिया होति । सीसंतेण व कुटुं तु, हत्थं मोत्तूण ठायंति ॥ 60 ॥ नि.273 पडिलेहणं करेंतो, मिहो कहं कुणै जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ 61 ॥ नि.274 पुढविआउक्काए, तेऊवाऊवणस्सइतसाणं । / पडिलेहणापमत्तो, छण्हं पि विराहओ होइ ॥ 62 ॥ नि.277 जोगो जोगो जिणसासणंमि, दुक्खक्खया पौंजंतो । अण्णोण्णमबाहाए, असवत्तो होइ कायव्वो ॥ 63 ॥
Page #102
--------------------------------------------------------------------------
________________ 102 आवश्यकनिर्युक्तिआदि सूक्त- रत्न - मंजूषा जन नि.278 जोगे जोगे जिणसासणंमि, दुक्खक्खया पौंजते । एक्किक्कंमि अणंता, वढेता केवली जाया ॥ 64 ॥ नि.280 सेसेसु अवटुंतो, पडिलेहंतो वि देसमाराहे । जै पुण सव्वाराहणं, इच्छसि तो णं निसामेहि ॥ 65 ॥ नि.281 पंचिंदिएहिं गुत्तो, मणमाइतिविहकरणमाउत्तो । तवनियमसंजमंमि a, जुत्तो आराहओ होइ ॥ 66 ॥ नि.323 अव्वोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । तम्हा हट्ठपहठ्ठस्स, अवटुंभो न कप्पई ॥ 67 ॥ नि.349 ऊबद्धधुवण बाउस, बंभविणासो अठाणठवणं च । संपाइमवाउवहो, पलवण आतोपघातो य ॥ 18 ॥ नि.350 ऐभारचुडणपणए, सीयलपाउरण अजीरगेलन्ने । ओभावणकायवहो, वासासु अधोवणे दोसा ॥ 19 ॥ नि.548 जह अब्भंगणलेवा, सगडक्खवणाण जुत्तिओ होति । इय संजमभरवहणट्ठयाए, साहूण आहारो ॥ 70 ॥ नि.555 अतरंतबालवुड्डा, सेहाएसा गुरु असहुवग्गो । साहारणोग्गहा, 'लद्धिकारणा मंडलि होइ ॥ 71 ॥ नि.563 चित्तं बालाईणं गहाय, आपुच्छिऊण आयरियं । जमलजणणीसरिच्छो, निवेसई मंडलीथेरो ॥ 72 ॥ नि.580 हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ 73 ॥ भा.295 उग्गमदोसाइजढं, अहवा बीअं जहा जहिं गहिअं । ई एसो गहणविहि, असुद्धपच्छायणे अविही ॥ 74 ॥
Page #103
--------------------------------------------------------------------------
________________ ओघनिर्युक्ति/ उत्तराध्ययनसूत्र 103 नि.413 एक्काणियस्स दोसा, इत्थी साणे तहेव पडिणीए । भिक्खविसोहि महव्वय, तम्हा सबितिज्जए गमणं ॥ 75 ॥ नि.443 छक्कायदयावंतो वि, संजओ दुल्लहं कुणै बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे य ॥ 76 ॥ नि.444 जे जहिं दुगुंछिया खलु, पव्वावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा, वज्जेयव्वा पयत्तेण ॥ 77 ॥ नि.447 पवयणमणपेहंतस्स, तस्स निद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया, संसारोऽणंतओ भणिओ ॥ 78 ॥ नि.528 भरहेरवयविदेहे, पन्नरस वि कम्मभूमिगा साहू । एक्कंमि हीलियंमि, सव्वे ते हीलिया होति ॥ 79 ॥ नि.529 भरहेरवयविदेहे, पन्नरस वि कम्मभूमिगा साहू । एक्कंमि पूइयंमी, सव्वे ते पूइया होंति ॥ 80 ॥ नि.795 छत्तीसगुणसमन्नागएण, तेण वि अवस्स कायव्वा । परसक्खिया विसोही, सुट्ठ वि ववहारकुसलेणं ॥ 81 ॥ ~~ उत्तराध्ययनसूत्रम् ~~ 3/1 चत्तारि परमंगाणि, दुल्लहाणीह जंतूणो । माणुसत्तं सुइ सद्धा, संजमंमि य वीरियं ॥ 82 ॥ 10/1 दुमपत्तए पंडुरए जहा, निवडै राइगणाण अच्चए । एवं मणुआणं जीविअं, समयं गोयम ! मा पमायए ॥ 83 ॥ 9/58 सुवण्णरुप्पस्स उपव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥ 84 ॥
Page #104
--------------------------------------------------------------------------
________________ 104 आवश्यकनियुक्तिआदि सूकत - रत्न - मंजूषा 8/17 जहा लाहो तहा लोहो, लाहा लोहो पवड्डइ । दोमासकयं कज्जं, कोडिए वि न निट्ठियं ॥ 85 ॥ 1/4 जहा सूणी पूइकण्णी, निक्कसिज्जइ सव्वसो । एवं दुस्सीलपडिणीए, मुहरी निक्कसिज्जइ ॥ 86 ॥ 1/2 आणानिद्देसकरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, सो विणीए त्ति वुच्चै ॥ 87 ॥ 1/21 आलवंते लवंते वा, न निसिज्जा कयाइ वि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥ 48 ॥ 1/22 आसणगओ न पुच्छेज्जा, नेव सेज्जागओ कयाइ वि । आगम्मुक्कुडुओ संतो, पुच्छेज्जा पंजलीउडो ॥ 89 ॥ 1/19 नेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए । पाए पसारिए वा वि, न चिट्ठे गुरुणंतिए ॥ 10 ॥ 1/12 मा गलिअस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दट्ठमाइन्ने, पावगं परिवज्जए ॥ 11 ॥ 1/38 खड्डगा मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतं, पावदिट्ठित्ति मन्नै ॥ 12 ॥ 1/39 पुत्तो मे भाइ णाइ त्ति, साहू कल्लाण मन्नै । पावदिट्ठी उ अप्पाणं, सासं दासं व मन्नै ॥ 13 ॥ 2/28 दुक्करं खलु भो णिच्चं, अणगारस्स भिक्खुणो । सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं ॥ 14 ॥ 2/24 अक्कोसेज्ज परो भिक्खू, न तेसिं पडिसंजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥ 15 ॥
Page #105
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र 105 9/40 जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सा वि संजमो सेओ, अदितस्स वि किंचणं ॥ 16 ॥ 13/17 बालाभिरामेस दहावहेस, न तं सहं कामगणेस रायं । विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥ 17 ॥ 9/14 सुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ 18 ॥ 9/15 चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । __ पियं न विज्जइ किंचि, अप्पियं पि न विज्जइ ॥ 19 ॥ 2/30 परेसु गासमेसेज्जा, भोयणे परिनिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पेज्ज पंडिए ॥ 100 ॥ 26/18 पढमं पोरिसि सज्झायं, बितियं झाणं झियायै । तैयाए निद्दमोक्खं तु, चउत्थी भुज्जो वि सज्झायं ॥ 101 ॥ 26/12 पढमं पोरिसि सज्झायं, बितियं झाणे झियायै । तैयाए भिक्खायरियं, पुणो चउत्थीए सज्झायं ॥ 102 ॥ 11/26 गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ 103 ॥ 17/3 जे केइ उ पव्वइए, निद्दासीले पकामसो । __ भोच्चा पेच्चा सुहं सुयै, पावसमणे त्ति वुच्चै ॥ 104 ॥ 17/15 दुद्धदहीविगइओ, आहारेइ अभिक्खणं । अरए य तवोक्कमे, पावसमणे त्ति वुच्चै ॥ 105 ॥ 20/44 विसं तु पीयं जह कालकूडं, हणेइ सत्थं जह कुग्गहीयं । एसेव धम्मो विसओववन्नो, हणेइ वेयाल इवाविवन्नो ॥ 106 ॥
Page #106
--------------------------------------------------------------------------
________________ 106 आवसडनियुक्ती रक्त - 28 - मा 9 / 35 अप्पाणमेव जुज्झाहि, किं ते जुज्जेण बज्झओ ? / अप्पाणमेव अप्पाणं, jar3अत्ता सुहमेहए ॥ 107 ॥ 3 / 12 सोही उज्जुयभूयस्स धम्मो सुद्धस्स चिह्न । निव्वाणं परमं जाइ, घयसित्ते व पावए ॥ 108 ॥
Page #107
--------------------------------------------------------------------------
________________ पंचवटुक सूक्त- रत्न- मंजूषा 109 पंचवस्तुक सूक्त - रत्न - मंजूषा हरिभद्रसूरिकृतं पञ्चवस्तुकप्रकरणं णमिऊण वद्धमाणं, सम्मं मणवयणकायजोगेहिं । संघ च पंचवत्थुगं, अहक्कम कित्तैस्सामि ॥ 1 ॥ पुढवाइसु आरंभो, परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो, इयरो मिच्छत्तमाइओ ॥ 2 ॥ चाओ इमेसि सम्मं, मणवयकाएहिं अप्पवित्तीओ । एसा खलु पव्वज्जा, मुक्खफला होइ नियमेणं ॥ 3 ॥ 1189 तह तिल्लपत्तिधारय-णायगयो राहवेहगगओ वा । एअं चएइ काउं, ण तु अण्णो खुद्दसत्तो त्ति ॥ 4 ॥ 118 साहिज्जा दुरणुचरं, कापुरिसाणं सुसाहुचरिअं ति । आरंभनियत्ताण य, इहपरभविए सुहविवागे ॥ 5 ॥ 119 जह चेव उ मोक्खफला, ANA आराहिआ जिणिंदाणं । संसारदुक्खफलया, तह चेव विराहिआ होइ ॥ 6 ॥ 120 जह वाहिओ अ किरियं, पवज्जिउं सेवई अपत्थं तु । अपवण्णगाउ अहियं, सिग्धं च स पावै विणासं ॥ 7 ॥ 121 एमेव भावकिरिअं, पवज्जिङ कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी, अहियं कम्मं समज्जिणइ ॥ 8 ॥ 128 खलियमिलियवाइद्धं, हीणं अच्चक्खराइदोसजुअं । वंदंताणं नेआ-'सामायारित्ति सुत्ताणा ॥ 9 ॥ 348 आहरणं सिट्ठिदुगं, jiNaMdapAraNaga'dANadANesu / vihibhattibhAva'bhAvA, मोक्खंगे तत्थ विहिभत्ती ॥ 10 ॥
Page #108
--------------------------------------------------------------------------
________________ 108 पंचवस्तुक सूक्त- रत्न- मंजूषा 590 जं केवलिणा भणियं, केवलनाणेण तत्तओ नाउं । tassa'NNahA विहाणे, आणाभंगो महापावो ॥ 11 ॥ 591 एगेण कयमकज्जं, करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर, वोच्छेओ संजमतवाणं ॥ 12 ॥ 592 मिच्छत्तं लोअस्सा, न वयणमेयमिह तत्तओ एवं । वितहासेवण संका-कारणओ अहिगमेअस्स ॥ 13 ॥ 593 एवं ca'NegabhaviyA, तिव्वा सपरोवघाइणी नियमा । जायै जिणपडिकुट्ठा, विराहणा संजमायाए ॥ 14 ॥ 594 जह चेव उ विहिरहिया, मंताई हंदि णेव सिझंति । होंति अ अवयारपरा, तहेव एयं पि विन्नेयं ॥ 15 ॥ 595 ते चेव उ विहिजुत्ता, जह सफला हुंति एत्थ लोअंमि । तह चेव विहाणाओ, सुत्तं नियमेण परलोए ॥ 16 ॥ 1114 धम्मत्थमुज्जएणं, सव्वस्स अपत्तिअं न कायव्वं । इअ संजमो वि सेओ, एत्त्थ य भयवं उदाहरणं ॥ 17 ॥ 222 मुत्तूण अभयकरणं, परोवयारो वि नत्थि अण्णो त्ति । दंडिगितेणगणायं, न य गिहवासे अविगलं तं ॥ 18 ॥ 838 ओहेण जस्स गहणं, भोगो पुण कारणा स ओहोही । जस्स उ दुगंपि निअमा, कारणओ सो उवग्गहिओ ॥ 19 ॥ 132 हरै रयं जीवाणं, बझं अब्भंतरं च जं तेण । रयहरणं ति पवुच्चै, कारणकज्जोवयाराओ ॥ 20 ॥ 260 गुरुपच्चक्खाणगिलाणसेहमाईण पेहणं पुदि । तो अप्पणो पुव्वमहाकडाइं इअरे दुवे पच्छा ॥ 21 ॥
Page #109
--------------------------------------------------------------------------
________________ पंचवस्तुक सूक्त - रत्न - मंजूषा 109 264 वसही पमज्जियव्वा, वक्खेवविवज्जिएण गीएण । उवउत्तेण विवक्खे, नायव्वो होइ अविही उ ॥ 22 ॥ 265 सइ पम्हलेण मिउणा, चोप्पडमाइरहिएण जुत्तेणं । अव्विद्धदंडगेणं, दंडगपुच्छेण na'nneNa ॥ 23 // 266 अपमज्जणंमि दोसा, जणगरहा पाणिघाय मैलणया । पायपमज्जणउवही, धुवणाधुवणंमि दोसा उ ॥ 24 ॥ 282 विंटिअ बंधणधरणे, अगणी तेण य दंडिअक्खोहे । ऊबद्धधरणबंधण, वासासु अबंधणे ठवणा ॥ 25 ॥ 553 गुरुणाऽणुण्णायाणं, सव्वं चिअ कप्पई उ समणाणं । किच्चं ति जओ काउं, बहुवेलं ते करिति तओ ॥ 26 ॥ 562 बारसविहंमि वि तवे, सब्भितरबाहिरे कुसलदिढे । नवि अस्थि नवि अ होही, सज्झायसमं तवोकम्मं ॥ 27 ॥ 555 आयहिअपरिण्णा, भावसंवरो नवनवो अ संवेगो । निक्कंपया तवो निज्जरा य, परदेसिअत्तं च ॥ 28 ॥ 1001 मज्जण निसिज्ज अक्खा, कीकम्मुस्सग्ग वंदणं जिढे । भासंतो होइ जिट्ठो, न उ पज्जाएण तो वंदे ॥ 29 ॥ 1003 दो च्चेव मत्तगाई, खेले काइअ सदोसगस्सुचिए । एवंविहो वि णिच्चं, वक्खाणिज्जति भावत्थो ॥ 30 ॥ 1006 निहाविगहापरिवज्जिएहि~, गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेअव्वं ॥ 31 ॥ 1007 अहिकंखंतेहिं सुभासिआई, वयणाई अत्थमहुराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ 32 ॥
Page #110
--------------------------------------------------------------------------
________________ पंचवस्तुक सूक्त - रत्न - मंजूषा 944 ण य समैविगप्पेणं, जहा तहा कायमिणं फलं देइ । अवि आगमाणुवाया, रोगचिगिच्छाविहाणं व ॥ 33 ॥ 568 उम्मायं व लभिज्जा, रोगायंक व पाउणे दीहं । केवलिपन्नत्ताओ, धम्माओ वा वि भंसिज्जा ॥ 34 ॥ 569 लहुगुरुगुरुतरंमि a, अविहिमि जहक्कम इमे णेया । उक्कोसगाविहीओ, उक्कोसो धम्मभंसो त्ति ॥ 35 ॥ 293 आवस्सियाए जस्स य, जोगो त्ति भणित्तु ते तओ णिति । निक्कारणे न कप्पइ, साहूणं वसहिनिग्गमणं ॥ 36 ॥ 295 जस्स य जोगो त्ति जै, न भणंति न कप्पई तओ अन्नं । जोग्गं पि वत्थमाई, उवग्गहकरं पि गच्छस्स ॥ 37 ॥ 296 साहूण जओ कप्पो, मोत्तूणं आणपाणमाईणं । कप्पइ न किंचि काउं, घित्तुं वा गुरुअपुच्छाए ॥ 38 ॥ 346 इच्छिज्ज न इच्छिज्ज व, तहवि अ पयओ निमंतए साहू । परिणामविसुद्धीए u, निज्जरा hoa'gahie वि ॥ 39 ॥ 354 बायालीसेसणसंकडंमि, गहणंमि जीव ! न हु छलिओ । इण्हि जह न छलिज्जसि, भुंजंतो रागदोसेहिं ॥ 40 ॥ 355 रागहोसविरहिआ, वणलेवाइउवमाइ भुंजंति । कड्डित्तु नमोक्कारं, विहीए गुरुणा अणुन्नाया ॥ 41 ॥ 356 निद्धमहुराइ पुट्वि, पित्ताईपसमणठ्ठया भुंजे । बुद्धिबलवद्धणट्ठा, दुक्खं खु विगिचिउं निद्धं ॥ 42 ॥ 361 असुरसरं अचबचबं, अहुअमविलंबिअं अपरिसाडिं । मणवयणकायगुत्तो, भुंजइ अह पक्खिवणसोही ॥ 43 ॥
Page #111
--------------------------------------------------------------------------
________________ पंचवस्तक सूक्त- रत्न- मंजूषा 111 365 वेअण वेआवच्चे, इरिअट्ठाए अ संजमहाए । तह पाणवत्तिआए, छठें पुण धम्मचिंताए ॥ 44 ॥ 368 न उ वण्णाइनिमित्तं, एत्तो आलंबणेण va'NNeNaM । तं पि न विगइविमिस्सं, ण पगामं माणजुत्तं तु ॥ 45 ॥ 382 एत्थं पुण परिभोगो, निव्वीआणं पि कारणाविक्खो । उक्कोसगदव्वाणं, न तु अविसेसेण विन्नेअं ॥ 46 ॥ 383 विगई परिणैधम्मो, मोहो जमुदिज्जए उदिण्णे अ । सुट्ठ वि चित्तजयपरो, कहं अकज्जे न वट्टिहिई ? ॥ 47 ॥ 384 दावानलमज्झगओ, को तदुवसमट्ठयाए जलमाई । संते वि न सेविज्जा ?, मोहानलदीविए उवमा ॥ 48 ॥ 385 एत्थ रसलोलुआए, विगई न मुऐ दढो वि देहेणं । जो तं पइ पडिसेहो, दट्ठव्वो न पुण जो कज्जे ॥ 49 ॥ 386 अब्भंगेण व सगडं, न तरै विगई विणा वि जो साहू । सो रागदोसरहिओ, मत्ताए विहीए तं सेवे ॥ 50 ॥ 387 paDuppaNNa'NAgae वा, संजमजोगाण जेण परिहाणी । नवि जायै तं जाणसु, साहुस्स पमाणमाहारं ॥ 51 ॥ 391 पच्छन्ने भोत्तव्वं, जइणा दाणाओ पडिनिअत्तेणं । तुच्छगजाइअदाणे, बंधो इहरा पदोसाई ॥ 52 ॥ 903 जिणधम्मसुट्ठिआणं, सुणिज्ज चरिआई पुव्वसाहूणं । साहिज्जइ अन्नेसिं, जहारिहं भावसाराई ॥ 53 ॥ 841 तित्थयरो चउनाणी, सुरमहिओ सिज्झिअव्व य धुवंमि । अणिगूहिअबलविरिओ, तवोवहाणंमि उज्जमै ॥ 54 ॥
Page #112
--------------------------------------------------------------------------
________________ 112 मंजूषा , पंयवस्तु सूक्त - रत्न - 842 किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअब्बे, सपच्चवार्यमि माणुस्से ? ॥ 55 ॥ 195 जं विसयविरत्ताणं, सुक्खं सज्झाणभाविअमणं । तं मुइ मुणिव च्चिय, अणुहवओ न उण अन्नो वि ॥ 56 ॥ 196 कंखिज्जइ जो अत्थो, संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए, जं खलु बुद्ध्प्वाओऽअण्॥57॥ 210 तवसो अपिवासाई, संते वि न दुक्खरूवगा पोआ । जं ते खयस्स हेऊ, निद्दिट्ठा कम्मवाहिस्स ॥ 58 ॥ 211 वाहिस्स य खयहेऊ, सेविज्जंता कुणंति धिमेव । कडुगाई वि जणस्सा, ईसि दर्सितगाऽऽरोग्गं ॥ 59 ॥ 214 सो हु तवो कायव्वो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी, जेण य जोगा ण हायंति ॥ 60 ॥ 848 चिअमंससोणिअस्स u, असुहपवित्तीए कारणं परमं । संजायै मोहुदओ, सहकारिविसेसजोएणं ॥ 61 ॥ 850 तम्हा उ अणसणाइ वि, पीडाजणगंपि ईसि देहस्स । बंभं व सेविअव्वं, तवोवहाणं सया jar3अणा ॥ 62 ॥ 853 ता जह न देहपीडा, ण यावि विअमंससोणिअत्तं तु । जह धम्मझाणवुड्डी, तहा इमं होइ कायव्वं ॥ 63 ॥ 540 पुरिसं तस्सुवचार, अवधारं चप्पणो अ नाऊणं । कुज्जा वेयावडिअं, आणं कार्ड निरासंसो । / 64 / / 539 भाविअजिणवयणाणं, ममत्तरहिआण नत्थि उ विसेसो । अप्पाणमि परंमि a, तो वज्जे पीडमुभओ वि ॥ 95 ॥
Page #113
--------------------------------------------------------------------------
________________ 113 पंचवस्तुक सूक्त - रत्न - मंजूषा 706 मूलुत्तरगुणसुद्धं, थीपसुपंडगविवज्जिअं वसहिं । सेविज्ज सव्वकालं, विवज्जए हति दोसा उ ॥ 66 ॥ 720 थीवज्जिअं विआणह, इत्थीणं जत्त ठाणरूवाइं । सहा य ण सुव्वंती, ता वि अ तेसिं न पिच्छंति ॥ 67 ॥ 731 जो जारिसेण मित्तिं, करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता, तिला वि तग्गंधिया हुंति ॥ 68 ॥ 732 सुचिरं पि अच्छमाणो, वेरुलिओ काचमणिअउम्मीसो । न उवेइ काचभावं, पाहण्णगुणेण निअएणं ॥ 69 ॥ 734 भावुग अभावुगाणि a, लोए दुविहाणि होति दव्वाणि । वेरुलिओ तत्थ मणी, अभावुगो अन्नदव्वेहिं ॥ 70 ॥ 735 जीवो अणाइनिहणो, तब्भावणभाविओ अ संसारे । खिप्पं सो भाविज्जइ, मेलणदोसाणुभावेण ॥ 71 ॥ 690 गुरुदंसणं पसत्थं, विणओ य तहा महाणुभावस्स । अन्नेसिं मग्गदसण, निवेअणा पालणं चेव ॥ 72 ॥ 691 वेयावच्चं परमं, बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं, सुद्धो नाणाइलंभो अ ॥ 73 ॥ 694 एवं गुरुकुलवासं, परमपयनिबंधणं जओ तेणं । तब्भवसिद्धीएहि वि, गोअमपमुहेहिं आयरिओ ॥ 4 ॥ 700 सारणमाइविउत्तं, गच्छं पि हु गुणगणेहिं परिहीणं । परिचत्तणाइवग्गो, चइज्ज तं सुत्तविहिणा उ ॥ 75 ॥ 978 छेअसुआईएसु a, ससमयभावे वि भावजुत्तो जो । piadhamma'vajjabhIru, सो पुण परिणामगो णेओ ॥ 76 ॥
Page #114
--------------------------------------------------------------------------
________________ 114 पंचवस्तुक सूक्त- रत्न- मंजूषा 979 सो उस्सग्गाईणं, विसय-विभागं जहट्ठिअं चेव । परिणामेइ हिअं ता, तस्स इमं होइ वक्खाणं ॥ 77 ॥ 980 aipariNAmaga'pariNAmagANa, पुण चित्तकम्मदोसेणं । अहिअं चिअ विण्णेयं, दोसुदए ओसहसमाणं ॥ 78 ॥ 994 आणागिज्झो अत्थो, आणाए चेव सो कहेयव्वो । दिद्वंतिअ दिटुंता, कहणविहिविराहणा इहरा ॥ 79 ॥ 1021 पाणवहाईआणं, पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं, जो अ विही एस धम्मकसो ॥ 8 ॥ 1022 बज्झाणुट्ठाणेणं, जेण न बाहिज्जई तयं नियमा । संभवै अ परिसुद्धं, सो उण धम्ममि छेउ त्ति ॥ 81 ॥ 1080 जीवाइभाववाओ, जो दिद्वैवाहिं णो खलु विरुद्धो । बंधाइसाहगो तह, एत्थ इमो होइ तावो त्ति ॥ 82 ॥ 193 संतेसु वि भोगेसुं, नाभिस्संगो दढं अणुट्ठाणं । अस्थि अ परलोगंमि वि, पुन्नं कुसलाणुबंधिमिणं ॥ 83 ॥ 878 जीअं जोवणमिड्डी, पिअसंजोगाइ अत्थिरं सव्वं । विसमखरमारुआहयकुसग्गजलबिंदुणा सरिसं ॥ 84 ॥ 879 विसया य दुक्खरूवा, चिंतायासबहुदुक्खसंजणणा । माइंदजालसरिसा, किंपागफलोवमा पावा ॥ 85 ॥ 1049 कालो सहाव निअई, पुव्वकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव u, समासओ होंति सम्मत्तं ॥ 86 ॥ 172 जै जिणमयं पवज्जह, ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए, तित्थुच्छेओ जओऽवस्सं ॥ 87 ॥
Page #115
--------------------------------------------------------------------------
________________ पंचवस्तुक सूक्त- रत्न- मंजूषा 115 173 ववहारपवत्तीइ वि, सुहपरिणामो तओ अ कम्मस्स । नियमेणमुवसमाई, णिच्छयणयसम्मयं तत्तो ॥ 48 ॥ 1674 सुहझाणाओ धम्मो, तं देहसमाहिसंभवं पायं । ता धम्मापीडाए, देहसमाहिमि जइअव्वं ॥ 89 ॥ 1675 इहरा छेवऌमि, संघयणे थिरधिईए रहिअस्स । dehassa'samAhie, कत्तो सुहझाणभावो त्ति ? ॥ 10 ॥ 1319 वूढो गणहरसहो, गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवेहिं अपत्ते, जाणंतो सो महापावो ॥ 91 ॥ 20 जो आयरेण पढम, पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए, सो पवयणपच्चणीओ त्ति ॥ 12 ॥ अविकोविअपरमत्था, विरुद्धमिह परभवे अ सेवेत्ता । जं पावंति अणत्थं, सो खलु तप्पच्चओ सव्वो ॥ 13 ॥ jiNasAsaNassa'vaNNo, मिअंकधवलस्स जो अ ते दहू~ / पावं समायरंतो, जायै तप्पच्चओ सो वि ॥ 14 ॥ विहिणाणुवत्तिआ पुण, कहिंचि सेवंति जै वि पडिसिद्धं । आणाकारि त्ति गुरु, न दोसवं होइ सो तह वि ॥ 15 ॥ गीतत्थो कडजोगी, चारित्ती तह य गाहणाकुसलो । अणुवत्तगोऽविसाई, बीओ पव्वायणायरिओ ॥ 16 ॥ 574 जिणवयणे पडिकुटुं, जो पव्वावेइ लोभदोसेणं । चरणट्ठिओ तवस्सी, लोएइ तमेव चारित्ती ॥ 17 ॥ 43 विट्ठाण सूअरो जह, उवएसेण वि न तीरए धरिउं । संसारसूअरो इअ, अविरत्तमणो अकज्जंमि ॥ 98 ॥
Page #116
--------------------------------------------------------------------------
________________ 116 पंचवस्तुक सूक्त - रत्न - मंजूषा 45 अविणीओ न य सिक्खर्3a, सिक्खं पडिसिद्धसेवणं कुणै । सिक्खावणेण तस्स हु, सइ अप्पा होइ परिचत्तो ॥ 19 ॥ 47 जह लोअंमि वि विज्जो, असज्झवाहीण कुणै जो किरियं । सो अप्पाणं तह वाहिए a, पाडेइ अ केसंमि ॥ 10 ॥ तह चेव धम्मविज्जो, एत्थ असज्झाण जो उ पव्वज्जं । भावकिरिअं पउंजइ, तस्स वि उवमा इमा चेव ॥ 101 ॥ 98 चइऊण घरावासं, आरंभपरिग्गहेसु वटुंति । जं सन्नाभएण, एअं अविवेगसामत्थं ॥ 102 ॥ 103 चेइअकुलगणसंघे, आयरिआणं च पवयणसुए अ । सव्वेसु वि तेण कयं, तवसंजमुज्जमंतेणं ॥ 103 ॥ 475 धीसंघयणाईणं, मेराहाणिं च जाणिउं थेरा । सेहागीअत्थाणं, ठवणा आइण्णकप्पस्स ॥ 104 ॥ 476 असढेण समाइण्णं, जं कत्थइ केणई असावज्जं । न निवारिअमण्णेहि a, बहुमणुमयमेअमाइण्णं ॥ 105 ॥ 602 परमरहस्समिसीणं, समत्तगणिपिडगहत्थसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ॥ 106 ॥ 1691 सव्वत्थापडिबद्धो, मज्झत्थो जीविए अ मरणे अ । चरणपरिणामजुत्तो, जो सो आराहगो भणिओ ॥ 107 ॥ 1711 आगमपरतंतेहिं तम्हा, णिच्चं पि सिद्धिकंखीहिं । सव्वमणुट्ठाणं खलु, कायव्वं अप्पमत्तेहिं ॥ 108 ॥
Page #117
--------------------------------------------------------------------------
________________ यतिदिनकृत्य सूक्त - रत्न - मंजूषा 1 9 11 14 20 21 38 42 43 44 117 भवभावना सूक्त - रत्न - मंजूषा हरिप्रभसूरिकृतं यतिदिनकृत्यं श्रीवीरः श्रेयसे यस्य, चित्रं स्नेहदशाऽत्यये । सद्ध्यानदीपोऽदिपिष्ट, जलसङ्गमविप्लवात् ॥ 1 ॥ अत्र क्रमात् प्रतिलिखेत्, मुखपटधर्मध्वजौ निषद्ये द्वे । पट्टककल्पत्रितये, संस्तारकोत्तरपट्टौ च दश ॥ 2 ॥ सम्पातिमसत्त्वरजो-रेणूनां रक्षणाय मुखवस्त्रम् । वसतेः प्रमार्जनार्थं, मुखनासं तेन बध्नन्ति ॥ 3 ॥ आदानत्वग्वर्तन-निक्षेपस्थाननिषदनादिकृते । पूर्वं प्रमार्जनार्थं, मुनिलिङ्गायेदमादेयम् ॥ 4 ॥ ध्यानार्थमनलसेवा- तृणग्रहणवारणार्थमुपकारि । कल्पग्रहणं ग्लानाय, मृतपरिधापनार्थं च ॥ 5 ॥ ऊर्णामये च कल्पे, बहिःकृते शीतरक्षणं भवति । यूकापनकावश्याय-रक्षणं भूषणत्यागः ॥ 6 ॥ आभ्यन्तरिकीं पूर्वं प्रेक्ष्य, निषद्यां प्रगे ततो बाह्याम् । अपराह्णे विपरीतं, प्रेक्षेत रजोहरणदशिकाः ॥ 7 ॥ उदिते सवितरि वसतिं प्रमृज्य यत्नेन रेणुपटलमथ । संशोध्य कीटिकादिक - मृतजन्तून् तत्र संख्याय ॥ 8 ॥ संगृह्य च षट्पदिकाः, छायायां पुञ्जकं परिष्ठाप्य । खेलादिकृते कार्या, मल्लकभूतिर्नवोद्धृत्य ॥ 9 ॥ निक्षिप्ते पुञ्जाद, ईर्यापथिकां यतिः प्रतिक्रामेत् । यः संसक्तां वसतिं प्रमार्जयेत् सोऽपि च तथैव ॥ 10 ॥
Page #118
--------------------------------------------------------------------------
________________ 118 यतिदिनकृत्य सूक्त- रत्न- मंजूषा प्रातः प्रेक्षाद्वितये विहिते, वसतिः प्रमृज्यते प्रकटम् । अङ्गप्रेक्षाऽनन्तरं, अपराहे मृज्यते वसतिः ॥ 11 ॥ 46 दृष्टिप्रेक्षणपूर्वं प्रमार्जयेद्, daNDakA~zca कुड्यं च । भूमिञ्च रजोहरणेनाभिग्रहिकस्तदितरो वा ॥ 12 ॥ प्रतिलेखनाऽत्र कथिता, यत् किल दृष्ट्या निरीक्षणं क्रियते । वसनरजोहरणाभ्यां, प्रमार्जनामाहुरर्हन्तः ॥ 13 ॥ मण्डल्यः सप्तैताः, सूत्रेष्वर्थे च भोजने काले । आवश्यकं विदधतां, स्वाध्याये संस्तरेऽभिहिताः ॥ 14 ॥ कुर्वन्ति स्वाध्यायं, गीतार्था यदुपयोगवेलायां । स हि दर्शितोऽधुना, तैराचारः सूत्रपौरुष्याः ॥ 15 ॥ गुरवे निवेदिते बहु-परिपूर्णा पौरुषीति लघुमुनिना । पादोनप्रहरे सति, पर्यन्तं सूत्रपौरुष्याः ॥ 16 ॥ 58 सूत्रेऽनधीतीनां, सूत्रगोचरः पौरुषी द्वितीयाऽपि । अपवादेऽर्थस्यैव, प्रथमाऽपि गृहीतसूत्राणाम् ॥ 17 ॥ प्रतिलेखनाक्षणोऽयं, साध्यो यत्नेन लग्नसमय इव । अस्मिन् काले स्फिटिते, प्रायश्चित्तं हि कल्याणम् ॥ 18 ॥ तिष्ठति किमिह भुजङ्गो ?, यत् प्रेक्ष्यते एवमिति विवदमानः । अत्र किल कोऽपि शैक्षो, देवतया शिक्षयाञ्चक्रे ॥ 19 ॥ 63 पूर्वभवविहितसम्यग्भावप्रतिलेखनामनुस्मृत्य । वल्कलचीरिकुमारो, जडोऽपि जातिस्मृति लेभे ॥ 20 ॥ पात्रं पात्रकबन्धः, पात्रस्थापनकपात्रकेसरिके । पटलानि रजस्त्राणं च, गोपुच्छकः पात्रनिर्योगः ॥ 21 ॥
Page #119
--------------------------------------------------------------------------
________________ यतिदिनकृत्य सूक्त - रत्न - मंजूषा 119 98 गाचा 76 पात्रकनिर्योगोऽयं, मात्रककल्पत्रये रजोहरणम् । मुखवसनपट्टकाविति, चतुर्दशोपकरणानि मुनेः ॥ 22 ॥ यष्टिवियष्टिदण्डौ, विदण्डको नालिको कटित्रञ्च । संस्तारकोत्तरपटौ, इत्याद्यौपग्रहिक उपधिः ॥ 23 ॥ अनुयोगे प्रारब्धे, प्रत्याख्यानं न दीयते यत्र । तत्रान्यस्य मुनीनां, वार्ताप्रमुखस्य का वार्ता ? ॥ 24 ॥ गोचरचर्याकालो, यो यस्मिन् भवति तत्र साध्यः सः । कुर्यात् सूत्रार्थगते, पौरुष्यौ तदनुसारेण ॥ 25 ॥ 101 आवश्यकी भणित्वा, भवोपयुक्त इति गुरुवचः श्रुत्वा । इच्छामीत्युक्त्वाऽथ, स्मर्तव्यो गौतममुनीन्द्रः ॥ 26 ॥ 102 वामा च दक्षिणा वा, नाडी यत्रानिलो वहति पूर्णः । पवनग्रहणं कुर्वन्, पुरतो विदधीत तत्पादम् ॥ 27 ॥ 103 वसतेर्निर्यन् भूमेः, उत्क्षिप्य व्योम्नि दण्डकं कुर्यात् । लब्धे प्रथमे मुञ्चेद्, अवनि ततो नार्वाक् ॥ 28 ॥ 105 ऋज्वी गत्वाप्रत्यागतिका, गोमूत्रिका पतङ्गाख्या । पेटा तथाऽर्द्धपेटा, शम्बूकाऽन्तर्बहिर्द्विविधा ॥ 29 ॥ 112 पिण्डः शय्या वस्त्रं, पात्रं तुम्बादिकं चतुर्थञ्च । नैवाकल्प्यं गृह्णीत, कल्पनीयं सदा ग्राह्यम् ॥ 30 ॥ 113 पिण्डैषणाश्च पानक-शय्यापात्रैषणां न योऽधिजगे । तेनानीतं मुनिना, न कल्पते भक्तपानादि ॥ 31 ॥ 114 देशोनपूर्वकोटिं, विहरन् निश्चितमुपोषित: साधुः । निर्दोषपिण्डभोजी, ततो गवेष्यो विशुद्धोञ्छः ॥ 32 ॥
Page #120
--------------------------------------------------------------------------
________________ यतिदिनकृत्य सूक्त- रत्न- मंजूषा 115 नूनमचारित्री मुनिः, अशोधयन् पिण्डवसतिवस्त्रादि । चारित्रे पुनरसति, प्रव्रज्या निष्फला भवति ॥ 33 ॥ 117 अशनाद्याश्चत्वारो, वस्त्र पात्रञ्च कम्बलं सूचि । क्षुरपादप्रोञ्छनके, नखरदनी कर्णशोधनकम् ॥ 34 ॥ 118 शय्यातरपिण्डोऽयं, लिङ्गस्थस्योज्झतस्तदवतो वा । चारित्रिणोऽप्यचारित्रिणोऽपि, वा रसायनवत् ॥ 35 ॥ 119 प्राभातिकमावश्यकं, अन्यत्र विधीयते यदि सुविहितैः । यदि जाग्रियते च तदा, ग्राह्योऽयं द्वादशविधोऽपि ॥ 36 ॥ 121 अशिवे रोगे च भये, निमन्त्रणे दुर्लभे तथा द्रव्ये । प्रद्वेषे दुर्भिक्षे-'नुज्ञातं ग्रहणमप्यस्य ॥ 37 ॥ 122 अस्यापि ग्राह्यमिदं, डगलकमल्लकतृणानि रक्षादि । सोपधिः शैक्षः शय्या-संस्तारको पीठलेपादि ॥ 38 ॥ 123 पादप्रोञ्छनमशनादि-चतुष्कं वस्त्रकम्बलौ पात्रं । इति नृपपिण्डोऽष्टविधो, वर्त्यः प्रथमान्त्यजिनसमये ॥ 39 ॥ 126 आधाकर्मिकमौद्देशिकं, तथा पूतिकर्ममिश्रश्च । स्यात् स्थापना तथा, प्राभृतिका प्रादुःकरणसञ्जः ॥ 40 ॥ क्रीतमपमित्यसझं, परिवर्तितमभिहृतं तथोद्भिन्नम् । मालापहृतं च भवेद्, आच्छेदाख्योऽनिसृष्टश्च ॥ 41 ॥ 128 अध्यवपूरक इत्युद्गमाभिधाना भवन्त्यमी दोषाः । षोडश गृहस्थविहिता, एषां क्रमतः स्वरूपमिदम् ॥ 42 ॥ संथरणमि असुद्धं, दुण्ह वि गिण्हन्तदिन्तयाणाहियं । आउरदिटुंतेणं, तं चेव हियं असंथरणे ॥ 43 ॥ 135 संभ
Page #121
--------------------------------------------------------------------------
________________ 121 यतिदिनकृत्य सूक्त - रत्न - मंजूषा 181 धात्री दूती च निमित्ताजीवावनीपकाश्चिकित्सा च । क्रोधोऽथ मानविषयो, मायापिण्डश्च नवमः स्यात् ॥ 44 ॥ 182 लोभश्च पूर्वपश्चात्संस्तवविद्ये च मन्त्रचूर्णौ च । योगोऽथ मूलकर्म च, षोडश दोषा इमे तत्र ॥ 45 ॥ 205 अथ शङ्किताख्यदोषो, मेक्षितनिक्षिप्तपिहितदोषाश्च । संहृतदायकदोषौ, उन्मिश्रोऽपरिणतो लिप्तः ॥ 46 ॥ 206 छदित इति दश, दोषास्तत्राहारादि दीयमानं यत् । दृष्ट्वा प्रचुर शङ्कितम्, आधाकर्मादिदुष्टतया ॥ 47 ॥ 229 आधाकर्मविभागउद्देशिक-कान्तिमास्त्रयो भेदाः । अथ पूतिकर्ममिश्र, प्राभृतिका बादरा या च ॥ 48 ॥ अध्यवपूरक एते-'ष्टावप्यविशोधिकोटिरस्यार्थः । एतत्कोटिरवयव-संमिश्रं शुद्धमपि पूति ॥ 49 ॥ 231 न क्रीणाति न पचति, न च हन्ति न च कारणादनुमतेश्च । पिण्डैषणा च सर्वा, नवकोटिष्वासु समवैति ॥ 50 ॥ एवञ्च दोषरहितां, स्त्रीपशुपण्डकविवर्जितां वसतिम् । सेवेत सर्वकालं, विपर्यये दोषसम्भूतिः ॥ 51 ॥ 238 संस्थाप्य ग्रामादिषु, वृषभं दीर्घाकृताग्रिमैकपदम् । अधिनिवासकटिनिविष्टं, पूर्वमुखं वसतिरादेया ॥ 52 ॥ 239 शृङ्गस्थाने कलहः, स्थानं चरणेषु न भवति यतीनाम् । उदररुजाधिष्ठाने, पुच्छे तु स्फेटनं विद्धि ॥ 53 ॥ 240 मौलौ ककुदे पूजा-सत्कारावानने प्रभूतान्नम् । उदरे घ्राणिः स्कन्धे, पृष्ठे च भरक्षमो भवति ॥ 54 ॥
Page #122
--------------------------------------------------------------------------
________________ 122 यतिहिनङ्कृत्य सूडत रत्न - - मंजूषा 241 यन्त्र मुनिकृते क्रीतं न वापि तद् यत्परस्य न गृहीतम् । " प्रामित्यमभिहृतञ्च तत्तु वस्त्रं मुनेरर्हम् ॥ 55 ॥ 242 वस्त्रे खानाञ्जन- कर्दमलिते विकुश्तेइ जीर्णे । मूषकजग्धे दग्धे, जानीहि शुभाशुभं भागैः ॥ 56 ॥ 243 कृतनवभागे वस्त्रे, चत्वारः कोणकास्तदन्तौ द्वौ । तत्कर्णपत्रिके मध्ये वसनं भवेदेकः ॥ 57 ॥ 244 चत्वारः सुरभागाः, तेषु भवेदुत्तमो मुनिर्लाभ: / द्वौ भागौ मानुष्यौ, भवति तयोर्मध्यमा लब्धिः ॥ 58 ॥ 245 द्वावासुरौ च भागी, ग्लानत्वं स्यात् तयोस्तदुपभोगे । मध्यो राक्षसः तस्मिन् मृत्युं विजानीहि ॥ 59 ॥ 247 तुम्बमयं दारुमयं पात्रं मृत्स्नामयञ्च गृहीयात् । यदकल्यं कांस्यमयं ताम्रादिमवञ्च तत् त्याज्यम् ॥ 60 ॥ 252 उष्णोदकं त्रिदण्डोत्कलितं, पानाय कल्पते यतीनाम् । ग्लानादिकारणमृते, यामत्रितयोपरि न धार्यम् ॥ 61 ॥ 254 संसृष्टाऽसंसृष्टोद्धृताऽल्पलेपा तथोद्गृहीता च । प्रगृहीतोज्झितधर्मा चैताः पिण्डेषणाः सप्त ॥ 62 ॥ 266 कुर्याज्जघन्यतोऽपि, स्वाध्यायं श्लोकषोडशकमानम् । विश्राम्येत तत्क्षणमथ, देहे तसेऽन्यथा रोगः ॥ 63 ॥ 270 संयोजनाप्रमाणाद्वारा धूमच हेतवः षट् षट् । इति पञ्चविधा ग्रासैषणा, मता भोजने तत्र ॥ 64 ॥ 274 संयमवृद्ध्यै वैयावृत्त्यार्थं वेदनाऽधिसहनाय । ईर्याशुद्ध्यर्थं प्राण-वृत्तये धर्मचिन्तायै ॥ 65 ॥ "
Page #123
--------------------------------------------------------------------------
________________ यतिदिनकृत्य सूक्त - रत्न - मंजूषा 123 275 इति हेतुषट्कतोद्या भिक्षाऽपि, न भुञ्जीत हेतुभिः षड्भिः । रोगोपशमनिमित्तं, राजाद्युपसर्गसहनार्थम् ॥ 66 ॥ 276 तुर्यव्रतरक्षायै, वर्षादिषु जन्तुपालनकृते च । तपसे संन्यासादौ, तनुव्यवच्छेदनार्थञ्च ॥ 67 ॥ 277 प्रथमप्रहरानीतं यतीनाम्, अशनादि कल्पते भोक्तुम् । आयामत्रयमुपरि तु, कालातिक्रान्तता तस्य ॥ 68 ॥ 278 तापक्षेत्राभावे, यदात्तमशनाद्यनुक्षते तरणौ । तद्धि क्षेत्रातीतं, न युज्यते जेमितुं यतीनाम् ॥ 69 ॥ 279 क्रोशद्वितयादग्, आनेतुं कल्पतेऽशनप्रभृति । तत्परतोऽप्यानीतं, मार्गातीतमिति परिहार्यम् ॥ 70 ॥ 281 भक्तमशुद्धं कारण-जातेनाप्तमपि भोजनावसरे । त्यजति यदि तदा शुद्धो, भुञ्जानो लिप्यते नियतम् ॥ 71 ॥ 282 अर्धमशनस्य सव्यञ्जनस्य, देहे जलस्य चांशो द्वौ । न्यूनस्य षष्ठभागं, कुर्यादनिलानिरोधार्थम् ॥ 72 ॥ 283 भुङ्क्ते स्वादमगृह्णन्, अविलम्बितमद्रुतं विशब्दं च । केसरिभक्षितदृष्टान्ततः, कटप्रतरगत्या वा ॥ 73 ॥ 286 भुक्ते द्विदले निर्लेप्य, मुखं कर पात्रकञ्च दध्यादि । पात्रान्तरेण वाऽश्नाति, भोज्यमादौ सदा मधुरे ॥ 74 ॥ 287 परिशाटिरहितमभ्यवहरेत्, तथा सर्वमन्नमरसमपि । न ज्ञायते यथा भोजनप्रदेशः, तदितरो वा ॥ 5 ॥ 299 पूज्ये उत्तरपूर्वे, निशाचरेभ्यो भयञ्च याम्यायाम् । मुक्त्वा दिशां त्रयमिदं, स्थण्डिलभूप्रेक्षणं कुर्यात् ॥ 76 ॥
Page #124
--------------------------------------------------------------------------
________________ चतिदिनकृत्य सूक्त- रत्न- मंजूषा 300 अनापातसंलोकं, परस्यानौपघातिकम् । समं चाशुषिरं चैवाचिरकालकृतञ्च यत् ॥ 77 ॥ 301 विस्तीर्णं दूरावगाढं, अनासन्नं बिलोज्झितम् । प्राणबीजत्रसत्यक्तं, स्थण्डिलं दशधा मतम् ॥ 78 ॥ 313 पूर्वोत्तरयोर्न देयं, पृष्ठं यस्मादवर्णवादः स्यात् । पवने पृष्ठगतोऽओण्सि, स्युनाऽणस्य विड्गन्धात् ॥ 79 ॥ 314 वर्धिष्णुच्छायायां, संसक्तपुरीषमुत्सृजेत्साधुः । तदभावे तूष्णेऽपि, व्युत्सृज्य मुहूर्तकं तिष्ठेत् ॥ 80 ॥ 328 उपवासिनाऽखिलोपधि-पर्यन्ते चोलपट्टकः प्रेक्ष्यः । अन्यैस्तु सर्वप्रथम, एव स पश्चाद्रजोहरणम् ॥ 81 ॥ 334 प्रेक्षां कुर्वन् प्रत्याख्यानं, दत्ते यदि प्रमत्तो वा । वाचयति पठति च तथा, षट्कायविराधको भवति ॥ 82 ॥ 352 यतिनो यतिनः प्रत्येकं, कुड्यस्य च यतेभ्य रचनायाम् । यतिनाञ्च पात्रकाणां, हस्तो हस्तोऽन्तरे कार्यः ॥ 83 ॥ 356 उपधानीकृतबाहुः, पादौ कुर्कुटिवदाकुञ्च्य । असमर्थो भूमितलं, प्रमृज्य विधिना प्रसारयति ॥ 84 ॥ 357 किल कुर्कुटी प्रसूताऽपत्यत्राणाय पादयुग्ममपि । आकुञ्च्य स्वपिति सदा, यदा तु पादौ परिक्लान्तौ ॥ 85 ॥ 358 गगने तदा पुनरपि, प्रसार्य संस्थापयेत् प्रयत्नेन । कुर्कुट्या दृष्टान्तं, तथाऽनगारो मनसिकृत्य ॥ 86 ॥ 359 परिश्रान्तौ निजचरणौ, उत्पाट्य स्थापयेद् गगनभागे । प्रतिलिख्य पदस्थानं, तत्र स्थापयति यत्नेन ॥ 87 ॥
Page #125
--------------------------------------------------------------------------
________________ यतिदिनकृत्य सूक्त - रत्न - मंजूषा 15 363 उद्धर्तना-परावर्तना, यदि च कुर्वते तदा मुनयः । / प्रथमं शरीरकं प्रतिलिखन्ति, पश्चाच्च संस्तरकम् ॥ 48 ॥ 364 कृत्वा शरीरचिन्तां, ईर्यापथिकीप्रतिक्रामणपूर्वम् । कुर्वन्ति स्वाध्यायं, गाथात्रयमानमधिकं वा ॥ 89 ॥ 377 ऋतुबद्ध कालमपास्य, जीवघातादिदोषसम्भवतः । बहुवर्षासमये क्षालयन्त्युपधिमखिलामपि यत्नात् ॥ 10 ॥ 378 सलिलाभावे तु जघन्यतोऽपि, नियमेन पात्रनिर्योगः । आचार्यग्लानानां, उपधिर्मलिनः सदा क्षाल्यः ॥ 11 ॥ 379 आचार्याणां मलिनोपधि-परिभोगे ह्यवर्णवादः स्यात् । ग्लानानां तद्वसन-प्रावरणेऽजीर्णताऽऽपत्तिः ॥ 12 ॥ 383 या चक्रवालसामाचारी, सा कालगोचरा दशधा । इच्छाकारो मिथ्याकारश्च, तथा तथाकारः ॥ 13 ॥ 384 आवश्यकी च नैषेधिकी, तथा पृच्छना भवेत् षष्ठी । प्रतिपृच्छा च तथा छन्दनाऽपि च निमन्त्रणा नवमी ॥ 14 ॥ 385 उपसम्पच्चेति दशधा, तत्राद्या यदिच्छया करणम् । न बलाभियोगपूर्वकं, इच्छाकारप्रयोगोऽतः ॥ 15 ॥ 386 संयमयोगे वितथाचरणे, मिथ्येदमिति विधानं यत् । मिथ्यादुष्कृतदानं, मिथ्याकारः स विज्ञेयः ॥ 16 ॥ 387 सूरिर्बहुश्रुतो नैष्ठिकश्च, यद्वचनादिकं दत्ते । शिष्याय तथैव तदिति, निश्चयकरणं तथाकारः ॥ 17 ॥ 388 आवश्यकी विधेया, गमने नैषेधिकी पुनर्विशता । कार्यं प्रविधातुमभीप्सितं, आपृच्छा गुरोः कार्या ॥ 18 ॥
Page #126
--------------------------------------------------------------------------
________________ 126 यतिदिनकृत्य सूक्त- रत्न - मंजूषा 389 पूर्वं निरूपितेन च पूर्व-निषिद्धेन वा सताऽप्यत्र । कार्ये गुरोः पुनः पृच्छा, प्रतिपृच्छा जिनैरुक्ता ॥ 19 ॥ 390 सा च्छन्दना यदशनादिके, गृहीतेऽर्थ्यते मुनिर्भोक्तुम् । अगृहीत एव तस्मिन्, निमन्त्रणामाहुरर्हन्तः ॥ 100 ॥ 391 यद्गम्यते बहुश्रुत-सूरिसमीपे विमुच्य निजगच्छम् । सम्यग्ज्ञानादित्रय-लाभार्थं सोपसम्पदिति ॥ 101 ॥ 398 गीतार्थश्च विहारोऽपरस्तु गीतार्थनिश्रितो भवति । गीतं तु सूत्रमुक्तं, जघन्यतोऽप्यादिमाङ्गं तत् ॥ 102 ॥ 399 तद्द्वादशाङ्गमुत्कृष्टतोऽनयोर्मध्यगन्तु मध्यमतः । अर्थः सूत्रव्याख्या, गीतेनार्थेन युक्तो यः ॥ 103 ॥ 400 तन्निश्रया विहारो, युक्तो गच्छस्य बालवृद्धयुजः । अप्रतिबद्धस्य सदा, द्रव्यादिचतुष्कमाश्रित्य ॥ 104 ॥ 412 व्रतपञ्चकं नवब्रह्मगुप्तयो, दशविधः श्रमणधर्मः । वैयावृत्त्यं दशधा, संयमभेदाश्च सप्तदश ॥ 105 ॥ 413 सम्यग्ज्ञानप्रमुखत्रितयं, क्रोधादिनिग्रहचतुष्कम् । तपसो द्वादशभेदा, एवं सप्ततिविधं चरणं ॥ 106 ॥ 414 पिण्डविशुद्धिचतुष्कं, द्वादशभेदाश्च भावनायाः स्युः । गुप्तित्रयं समिति-पञ्चकं च पञ्चेन्द्रियनिरोधः ॥ 107 ॥ 415 प्रतिलेखनाविधाः पञ्चविंशतिः, अभिग्रहाश्च चत्वारः । द्वादशभेदाः प्रतिमा, इत्थं करणमपि सप्ततिधा ॥ 108 ॥
Page #127
--------------------------------------------------------------------------
________________ संबोधपकरण सूक्त- रत्न- मंजूषा 127 संबोधप्रकरण सूक्त - रत्न - मंजूषा हरिभद्रसूरिकृतं संबोधप्रकरणं नमिऊण वीयरायं, सव्वन्नूं तियसनाहकयपूयं । संबोहपयरणमिणं, वुच्छं सुविहियहियट्ठाए ॥ 1 ॥ 863 चरणाईया धम्मा, सव्वे सहला हवंति थोवा वि । दंसणगुणेण जुत्ता, जै नो उण उच्छुदंडनिभा ॥ 2 ॥ 899 एगत्थ सव्वधम्मा, loiyalouttarAi'NuTThANA / एगत्थं दंसणं खलु, न समं होइ तेसिं तु ॥ 3 ॥ 998 विहिकरणं गुणिराओ, अविहिच्चाओ य पवयणुज्जोओ । अरिहंतसुगुरुसेवा, इमाइ सम्मत्तलिंगाइं ॥ 4 ॥ 999 धम्मकरणे सहाओ, दसारपुत्तु व्व सेणियस्सेव । धम्मथिरिकरणजोओ, अभयस्सेवाणुओगपरो ॥ 5 ॥ 977 साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च । जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ ॥ 6 ॥ 898 जं सक्कै तं कीरै, जं च न सक्कर्3a तयंमि सद्दहणा । सदहमाणो जीवो, वच्चै अयरामरं ठाणं ॥ 7 ॥ 931 विहिभासओ विहिकारओ वि, पवयणपभावणाकरणो । थिरकरण सुद्धकहगो, समयंमि सव्वसमयन्नू ॥ 8 ॥ 932 पवयणपसंसकरणो, पवयणुड्डाहगोवओ । पुव्वुत्तस्साभावे, अद्वैव पभावगा एए ॥ 9 ॥ 1056 जत्थ य सुहजोगाणं, पवित्तिमेत्तं च पायनिव्वित्ती । तं भत्तिजुत्तिजुत्तं, परनिरवज्जं न सावज्जं ॥ 10 ॥
Page #128
--------------------------------------------------------------------------
________________ 128 संबोधप्रकरण सूक्त - रत्न-मंजूषा 1057 जयणा तसाण निच्चं, कायव्वा सा वि जै अणाभोगे । जं तह पायच्छित्तं, जहारिहं तत्थ घेत्तव्वं ॥ 11 ॥ 1058 तिगरणतिजोगगुत्ता, मुणिणो वि हु तत्थ जं वए भासा । विहिफलनिसेहमोणप्पयारिया भत्तिकज्जेसु ॥ 12 ॥ 1062 परिणामविसेसो वि हु, सुहबज्झगओ सुहफलो होति । ण उ इयरो वेयवहो u, मिच्छस्स जह विप्पं ॥ 13 ॥ 1087 न हु अप्पणा पराया, साहूणो सुविहिया य सड्ढाणं । अगुणेसु न नियभावं, कया वि कुव्वंति गुणि सड्ढा ॥ 14 ॥ 895 अरिहंतेसु य राओ, रागो साहुसु बंभयारीसु । एस पसत्थो रागो, अज्ज सरागाण साहूणं ॥ 15 ॥ 1132 जं आरुग्गमुदग्गमप्पडिहयं, आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुव्वणं । दीहं आउमवंचणो परियणो पुत्ता विणीया सया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं ॥ 16 ॥ 1133 धण्णाणं रक्खट्ठा, कीरंति वईओ जहा तहेवेत्थं । पढमवयरक्खणट्ठा, कीरंति वयाई सेसाई ॥ 17 ॥ 1134 किं ताए पढियाए, पयकोडीए पलालभूयाए ? / जं इत्तियं न नायं, परस्स पीडा न कायव्वा ॥ 18 ॥ 1136 अलियं न भासियव्वं, अत्थि हु सच्चं पि जं न वत्तव्वं । सच्चं पि तं न सच्चं, जं परपीडाकरं वयणं ॥ 19 ॥ 1140 लाउयबीयं इक्कं, नासइ भारं गुडस्स जह सहसा । तह गुणगणं असेसं, असच्चवयणं विणासेइ ॥ 20 ॥
Page #129
--------------------------------------------------------------------------
________________ संबोधप्रकरण सूक्त रत्न - मंजूषा 1944 दुग्गंधो हो, अणिवयणो अ फरुसवयणो च । जलएलमूयमम्मण, अलियवयणजंपणे दोसा ॥ 21 ॥ 1153 खित्ते खले अरण्णे, दिवा य राओ विसत्थयाए वा । अत्थो से न विणस्सइ, अचोरियाए फलं एयं ॥ 22 ॥ 1962 आणाईसरियं वा, रज्जं च कामभोगा य । कित्ती बलं च सग्गो, आसन्ना सिद्धि बंभाओ ॥ 23 ॥ 1163 कलिकारओ वि जणमारओ वि, सावज्जजोगनिरओ वि । जं नारओ वि सिज्झइ तं खलु सीलस्स माहणं ॥ 24 ॥ 1166 छिनिंदिया नपुंसा, दुरूवदोहग्गिणो भगंदरिणो । रंड कुरंडा वंझा, निंदु विसकन्ना हुंति दुस्सीला ॥ 25 ॥ 589 जहा कुक्कडपोयस्स, निच्वं कुललओ भयं । एवं खु बंभयारिस्स, स्वीसंगाओ महाभयं ॥ 26 ॥ 590 पुरिसासमि इत्थी, जामतिगं जाव नोपवेसेर्3a । त्थी आसणंमि पुरिसो, अंतमुहुत्तं विवज्जिज्जा ॥ 27 ॥ 592 भंडोवगरणदेहप्पभिईसु, गामदेससंघेसु । नो कुखिज्ज ममत्तं कया वि सो समणगुणत्तो ॥ 28 ॥ 1982 जह जह अप्पो लोहो, जह जह अप्यो परिग्गहारंभो । तह तह सुहं पवड्डइ, धम्मस्स य होइ संसिद्धी ॥ 29 ॥ 1983 आरोग्गसारियं माणुसत्तणं, सच्चसारिओ धम्मो । विज्जा णिच्छयसारा, सुहाई संतोससाराई ॥ 30 ॥ 537 कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं । 129 जो कारिज्ज जिणहरं तओ वि तवसेजमो अहिओ ॥ 31 ॥ "
Page #130
--------------------------------------------------------------------------
________________ 130 संबोधप्रकरण सूक्त- रत्न- मंजूषा 1236 तिव्वतवं तवमाणो, जं नवि निट्ठवै जम्मकोडीहिं । तं समभावियचित्तो, खवेइ कम्मं खणद्रेणं ॥ 32 ॥ 1237 जे के वि गया मोक्खं, जे वि अ गच्छंति जे गमिस्संति । ते सव्वे सामाइयमाहप्पेणं मुणेयव्वं ॥ 33 ॥ 1252 सामाइअसामग्गि, अमरा चिंतंति हिययमझंमि । जै हुज्ज पहरमिक्कं, ता अम्ह देवत्तणं सहलं ॥ 34 ॥ 811 आगमभणियं जो पण्णवेइ, सद्दहै कुणै जहसत्तिं । तिल्लोक्कवंदणिज्जो, दूसमकाले वि सो साहू ॥ 35 ॥ 823 गीयत्थो वि हु गीयत्थ-सेवाबहुमाणभत्तिसंजुत्तो । परिसागुणनयहेऊ-वाएहिं देसणाकुसलो ॥ 36 ॥ 824 विहिवाए विहिधम्म, भासइ नो अविहिमग्गमण्णत्थं । इक्को वि जणमज्झट्ठिओ वा, दिया व राओ वा ॥ 37 ॥ 827 ओसन्नो जै वि तहा, पायडसेवी न होति दोसाणं । जम्हा पवयणदोसो, मोहो उ मुद्धजणमज्झे ॥ 38 ॥ 828 गीयत्थाणं पुरओ, सव्वं भासेइ निययमायारं । जम्हा तित्थसारिच्छा, जुगप्पहाणा सुए भणिया ॥ 39 ॥ 830 पवयणमुब्भावंतो, ओसन्नो वि हु वरं सुसंविग्गो । चरणालसो वि चरण-ट्ठियाण साहूण पक्खपरो ॥ 40 ॥ 849 विहिकरणं विहिराओ, अविहिच्चाओ कए वि तम्मिच्छा । अत्तुक्करिसं कुज्जा, णेव सया पवयणे दिट्ठी ॥ 41 ॥ 1480 जा जिणवयणे जयणा, विहिकरणं दव्वपमुहजोगेहिं । सा धम्माराहणा खलु, विराहणा ताण पडिसेहो ॥ 42 ॥
Page #131
--------------------------------------------------------------------------
________________ संबोधप्रकरण सूक्त- रन-मंजूषा 131 851 सम्मत्तनाणचरणानुयाइमाणाणुगं च जं जत्थ । जिणपन्नत्तं भत्तीइ, पूअए तं तहाभावं ॥ 43 ॥ 854 कालोचियजयणाए, मच्छररहियाण उज्जमंताण । जणजत्तारहियाणं, होइ जैत्तं जईण स्या॥44॥ 371 बायालमेसणाओ, न रक्खइ धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ संनिहिं खायै ॥ 45 ॥ 372 सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलिए भुंजइ, न य भिक्खं हिंडए अलसो ॥ 46 ॥ 373 कीवो न कुणै लोयं, लज्जइ पडिमाइ जल्लमवणेइ । सोवाहणो य हिंडइ, बंधै कडिपट्टमकज्जे ॥ 47 ॥ 374 सोवै य सव्वराई, नीसट्टमचेयणो न वा झरै । न पमज्जंतो पविसइ, निसीहि आवस्सियं न करे ॥ 48 ॥ 375 सव्वथोवं उवहिं न पेहए, न य करेइ सज्झायं । निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥ 49 ॥ 376 एयारिसा कुसीला, हिट्ठा पंचा वि मुणिवराणं च । न य संगो कायव्वो, तेसिं धम्मट्ठिभव्वेहिं ॥ 50 ॥ 381 संखडिपमुहे किच्चे, सरसाहारं खु जे पगिण्हंति । भत्तह~ थुव्वंति, वणीमगा ते वि न हु मुणिणो ॥ 51 ॥ 967 वरं दिह्रिविसो सप्पो, वरं हालाहलं विसं । हीणायारागीयत्थ-वयणपसंगं खु णो भई ॥ 52 ॥ 283 विसलवघाइ व्व सयं, गुणाण नासेइ बोहिमुवहणइ । तम्हा लिंगिहिं न कया, कायव्वा दव्वओ पूया ॥ 53 ॥
Page #132
--------------------------------------------------------------------------
________________ संबोधप्रकरण सूक्त - रत्न - - मंभूषा + 286 आसायणापवित्ती, जिणआणाभंजणंमि पडिवत्ती । सा भत्ती वि अभत्ती, संसारपवड्ढणा जाण ॥ 54 ॥ 331 आणाविणओ परमं मुक्खगं पवयणे जओ भणिओ । सव्वत्थ विहियपरमत्थ-सारेहिं परमगुरुएहिं ॥ 55 ॥ आसावणपरिहारो, भत्ती सत्तीर्3a पववणाणुसारी । विहिराओ अविहिचाओ, तेहि कया बहुफला होइ ॥ 56 ॥ 245 असढस्स अपरिसुद्धा, किरिया सुद्धाइ कारणं होई । अंतोविमलं रयणं, सुहेण बज्झं मलं चयै ॥ 57 ॥ 1264 सुबहु पि तवं चिन्नं, सुदीहमवि पालियं च सामण्णं । तो काऊण नियाणं, मुहाइ हारिंति अत्ताणं ॥ 58 ॥ 1265 उहंगामी रामा, केसवसखे वि जं अहोगामी । तत्थ वि नियाणकारणं, अओ व मैमं इमं वज्जे ॥ 59 ॥ 793 निव सिट्ठि इत्थि पुरिसे, परपवियारे व सपवियारे य । अप्परयसुर दरिद्दे, सड्ढे हुज्ज नव नियाणा ॥ 60 ॥ 795 अट्ठाणट्ठा हिंसा, कम्हा दिट्ठी अ मोस दिने य । अझप्प माण मिले, माया लोभेरिया तेर ॥ 61 / / 591 संरंभी संकप्यो, परितायकरो भवे समारंभो । आरंभो जवओ, सुद्धनवाणं तु सव्वेसिं ॥ 62 ॥ 803 तिर्थ तिथे पवयणे ण, संगोवंगे व गणहरे पढमे । जो तं करेइ तित्थंकरो य, अण्णे कुतित्थिया ॥ 63 ॥ 1298 वेरेण निरणुकंपो, ऐचंडो दुम्मुहो खरो फरुसो । किण्हाइ अणज्झप्पो, वहकरणरओ व तक्कालं ॥ 64 ॥ 132 79
Page #133
--------------------------------------------------------------------------
________________ संबोधप्रकरण सूक्त- रन-मंजूषा 133 1299 मायादंभे कुसलो, उक्कोडालुद्धचवलचलचित्तो । मेहुणतिव्वाभिरओ, अलियपलावी य नीलाए ॥ 65 ॥ 1300 मूढो आरंभपिओ, पावं न गणेइ सव्वकज्जेसु । न गणेइ हाणिवुड्डी, कोहजुओ काउलेसाए ॥ 66 ॥ 1301 दक्खो संवरसीलो, रिजुभावो दाणसीलगुणजुत्तो । धम्ममि होइ बुद्धी, अरुसणो तेउलेसाए ॥ 67 ॥ 1302 सत्तणुकंपो य थिरो, दाणं खलु देइ सव्वजीवाणं । ऐकुसलबुद्धिमंतो, धीमंतो पम्हलेसाए ॥ 68 ॥ 1303 धम्ममि होइ बुद्धी, पावं वज्जेइ सव्वकज्जेसु । आरंभेसु न रज्जइ, अपक्खवाइ य सुक्काए ॥ 69 ॥ 1323 अमणुण्णाणं सद्दाइ-विसयवत्थुण दोसमैलस्स । धणियं विओगचिंतणं, असंपओगाणुसरणं च ॥ 70 ॥ 1324 तह सूलसीसरोगाइ-वेयणाए विओगपणिहाणं । तदसंपओगचिंतण, तप्पडियाराउलमणस्स ॥ 71 ॥ 1325 इट्ठाणं विसयाईण, वेयणाए य रागरत्तस्स । अवियोगज्झवसाण, तह संजोगाभिलासो य ॥ 72 ॥ 1326 देविंदचक्कवट्टित्तणाइ-गुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतणं, अन्नाणाणुगयमच्चंतं ॥ 73 ॥ 1327 एयं चउव्विहं राग-दोसमोहंकियस्स जीवस्स । अट्ट ज्झाणं संसार-वद्धणं तिरियगइमूलं ॥ 74 ॥ 1328 मज्झत्थस्स उ मुणिणो, सकम्मपरिणामजणियमेयं ति । वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स ॥ 75 ॥
Page #134
--------------------------------------------------------------------------
________________ 134 संबोधप्रकरण सूक्त- रत्न- मंजूषा 1329 कुणौ व्व पसत्थालंबणस्स, पडियारमप्पसावज्जं । तवसंजमपडियारं, च सेवओ धम्ममनियाणं ॥ 76 ॥ 1333 निंदै निययकयाई, पसंसइ सविम्हिओ विभूईओ । पत्थेइ तासु रज्जइ, तयज्जणपरायणो होइ ॥ 77 ॥ 1334 सद्दाइविसयगिद्धो, सद्धम्मपरंमुहो पमायपरो । जिणमयमणविक्खंतो, वट्टै अटएण्मि झाणंमी ॥ 78 ॥ 1336 सत्तवहवेहबंधण-डहणंकणमारणाइपणिहाणं । ऐकोहग्गहघत्थं, निग्घिणमणसोऽहमविवागं ॥ 79 ॥ 1337 पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽतिसंधण-परस्स पच्छन्नपावस्स ॥ 80 ॥ 1338 तह तिव्वकोहलोहाउलस्स, भूओवघायणमणज्जं । परदव्वहरणचित्तं, परलोगावायनिरविक्खं ॥ 41 ॥ 1339 सद्दाइविसयसाहण-धणसंरक्खणपरायणमणिहू~ / सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ 82 ॥ 1341 एयं चउव्विहं राग-दोसमोहंकियस्स जीवस्स । रुई झाणं संसार-वड्डणं नरयगइमूलं ॥ 83 ॥ 1344 परवसणं अभिनंदै, निरविक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो, रुद्दज्झाणोवगयचित्तो ॥ 84 ॥ 1362 आणाविचयमवाए, विवागसंठाणओ वि नायव्वा । एए चत्तारि पया, झायव्वा धम्मझाणस्स ॥ 85 ॥ 1368 सव्वनईणं जा हुज्ज, वालुया सव्वोदहीणं जं उदयं । इत्तो वि अणंतगुणो, अत्थो इक्कस्स सुत्तस्स ॥ 86 ॥
Page #135
--------------------------------------------------------------------------
________________ संबोधप्रकरण सूक्त- रन-मंजूषा 135 1369 जिणवयणमोअगस्स u, रत्तिं च दिया च खज्जमाणस्स । तत्तिं बुहो न वच्चै, हेउसहस्सोवगूढस्स ॥ 47 ॥ 1370 नरनिरयतिरियसुरगण-संसारियसव्वदुक्खरोगाण । जिणवयणमागमोसहं apavaggasuha'kkhayapphalayaM // 88 // 1371 रागद्दोसकसायासवाइ-किरियासु वट्टमाणाणं । इहपरलोगावाए, झाइज्जाऽवज्जपरिवज्जी ॥ 89 ॥ 1372 पयइठीपएसाणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं, कम्मविवागं विचिंतिज्जा ॥ 10 ॥ 1377 तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयगणं, मोहावत्तं महाभीमं ॥ 11 ॥ 1378 अन्नाणमारुएरिय-संजोगविओगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतिज्जा ॥ 12 ॥ 1379 तस्स य संतरणसहं, सम्मैंसणसुबंधणमणग्धं । नाणवरकण्णधारं, चारित्तमयं महापोयं ॥ 13 ॥ 1380 संवरकयनिच्छिड्डे, तवपवणाविद्धजवणतरवेगं । वेरग्गमग्गपडियं, विसुत्तियावीइनिक्खोभं ॥ 14 ॥ 1381 आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुण्णं । जह तं निव्वाणपुरं, सिग्घमविग्घेण पावंति ॥ 15 ॥ 1389 जिणसाहुगुणकित्तण-पसंसणादाणविणयसंपत्तो । सुयसीलसंजमरओ, धम्मज्झाणी मुणेयव्वो ॥ 16 ॥ 1414 हुंति सुभासवसंवर-विणिज्जरामरसुहाइ विउलाई । झाणवरस्स फलाइं, सुहाणुबंधीणि धम्मस्स ॥ 17 ॥
Page #136
--------------------------------------------------------------------------
________________ 136 संबोधप्रकरण सूक्त - रत्न-मंजूषा 1394 ओसारींधणभरो, जह परिहाइ कमसो हुयास व्व । थोवेंधणोवसेसो, निव्वाइ तओऽवणीओ य ॥ 18 ॥ 1395 तह विसयेंधणहीणो, मणोहुयासो कमेण तणुअंमी । विसैंधणे निरंभइ, निव्वाइ तओऽवणीओ य ॥ 19 ॥ 1412 चालिज्जइ बीहेइ व, धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ, भावेसु न देवमायासु ॥ 100 ॥ 1413 देहविवित्तं पिच्छइ, अप्पाणं तह य सव्वसंजोए । देहोवहिवुस्सग्गं, निस्संगो सव्वहा कुणै ॥ 101 ॥ 1497 ससल्लो jar3a वि कटुग्गं, घोरं वीरं तवं चरे । दिव्वं वाससहस्सं तु, तओ वि तं तस्स निष्फलं ॥ 102 ॥ 1493 आलोयणापरिणओ, पावं फेडेइ सयलभवजणियं । जै निस्सल्लगुणेहिं, ससल्लओ तं समज्जेइ ॥ 103 ॥ 1510 पक्खिय चाउम्मासे, आलोयणा नियमओ य दायव्वा । गहणं अभिग्गहाण य, पुव्वं गहिए निवेएउ ॥ 104 ॥ 1508 आलोयणासुदाणे, लिंगमिणं बिंति मुणियसमयत्था । पच्छित्तकरणमुदियं, अकरणयं चेव दोसाणं ॥ 105 ॥ 1505 लहुयाल्हाइजणणं, अप्पपरनिवत्ति अज्जवं सोही । दुक्करकरणं ANA, निस्सल्लत्तं च सोहिगुणा ॥ 106 ॥ 1616 णिच्चं पसंतचित्ता, पसंतवाहियगुणेहिं मज्झत्था । नियकुग्गहपडिकूला, पवयणमग्गंमि अणुकूला ॥ 107 / / 1617 इच्चाइगुणसमेया, भवविरहं पाविऊण परमपयं । पत्ता अणंतजीवा, तेसिमणुमोयणा मज्झ ॥ 108 ॥
Page #137
--------------------------------------------------------------------------
________________ संबोधसित्तरी 1 2 6 10 11 12 13 संजोधसित्तरी- पंथसूत्र सूत रत्न मंभूषा - - रत्नशेखरसूरिकृतं संबोधसित्तरिप्रकरणं नमिऊण तिलोयगुरुं, लोआलोअप्पयासयं वीरं । संबोहसत्तरिमहं, रएमि उद्धारगाहाहिं ॥ 1 ॥ सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा । समभावभाविअप्पा, लहेइ मुक्खं न संदेहो ॥ 2 ॥ सव्वाओ वि नईओ, कमेण जह सायरंमि निवडंति । तह भगवै अहिंसं, सव्वे धम्मा समिल्लंति ॥ 3 ॥ ससरीरे वि निरीहा, bajjha'bbhitarapariggahavimukkA / धम्मो वगरणमित्तं, धरंति चारित्तरक्खट्टा ॥ 4 ॥ पंचिदियदमणपरा, जिणुत्तसिद्धंतगहियपरमत्था । पंचसमिया तिगुत्ता, सरणं मह एरिसा गुरुणो ॥ 5 ॥ पासत्थाई वंदमाणस्स, नेव कित्ती न निज्जरा होई । जाय कायकिलेसो, बंधो कम्मस्स ANAI ॥ 6 ॥ जे बंभचेरभझ पाए पाडंति बंभवारिणं । से हुति टुंटमुंटा, बोही वि सुदुल्लहा तेसि ॥ 7 ॥ " दंसणभट्ठो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं । सिज्झति चरणरहिआ दंसणरहिआ न सिज्झति ॥ 8 ॥ तित्ययरसमो सूरी, सम्मं जो जिणमयं पयासेई । ANAI ऐक्कंतो, सो कापुरिसो न सप्पुरिसो ॥ 9 ॥ 939
Page #138
--------------------------------------------------------------------------
________________ 138 संबोधसित्तरी-पंचमूत्र सूक्त- रत्न - मंजूषा 14 जह लोहसिला अप्पं पि, बोलए तह विलग्गपुरिसं पि । इय सारंभो य गुरू, परमप्याणं च बोलेई ॥ 10 ॥ कीकम्मं च पसंसा, सुहसीलजणंमि कम्मबंधाय । जे जे पमायठाणा, ते ते उववूहिया हुंति ॥ 11 ॥ एवं णाऊण संसरिंग, दंसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहि वज्जए ॥ 12 ॥ वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहियव्वयभंगो, मा जीअं खलिअसीलस्स ॥ 13 ॥ अरिहं देवो गुरूणो, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरूणो ॥ 14 ॥ लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो । एगं नवरि न लब्भइ, दुल्लहरयणं व सम्मत्तं ॥ 15 ॥ 23 सम्मत्तंमि उ लद्धे, विमाणवज्जं न बंधए आउं । जैवि न सम्मत्तजढो, अहव न बद्धाउओ पुचि ॥ 16 ॥ दिवसे दिवसे लक्खं, देइ सुवन्नस्स खंडियं एगो । एगो पुण सामाइयं, करेइ न पहुप्पए तस्स ॥ 17 ॥ निंदपसंसासु समो, समो य माणावमाणकारीसु । समसयणपरियणमणो, सामाइयसंगओ जीवो ॥ 18 ॥ कत्थ अम्हारिसा पाणी, दूस्समादोसदूसिआ । हा अणाहा कहं हुंता, न hu~to जै जिणागमो ॥ 19 ॥ 35 आगमं आयरंतेणं, अत्तणो हियकंखिणा । तित्थनाहो गुरू धम्मो, सव्वे ते बहुमन्निया ॥ 20 ॥
Page #139
--------------------------------------------------------------------------
________________ संबोधसित्तरी 36 37 38 39 40 41 42 43 47 48 54 , सुहसीलाओ सच्छंदचारिणो वेरिणो सिपहस्स । आणाभाओ बहुजणाओ, मा भणह संधु ति ॥ 21 ॥ एगो साहू एगा य, साहुणी सावओ वि सही या । आणाजुत्तो संघो, सेसो पुण असिंघाओ ॥ 22 ॥ निम्मलनाणपहाणो, दंसणजुत्तो चरित्तगुणवंतो । तित्थयराण य पुज्जो, वुच्चै एयारिसो संघो ॥ 23 ॥ जहतुसखंडणमयमंडणाई, रुण्णाई सुन्नरनंमि । विहलाई तह जाणसु, आणारहियं अणुट्ठाणं ॥ 24 ॥ ANA तवो आणाइ, संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपुल्लू व पडिहाइ ॥ 25 ॥ आणाखंडणकारी, जै वि तिकालं महाविभूईए । पूएइ वीचरावं, सव्वं पि निरत्ययं तस्स ॥ 26 ॥ रन्नो आणाभंगे, इक्कु च्चिय होइ निग्गहो लोए । सव्वनुआणभंगे, अणंतसो निग्गहो hor3a ॥ 27 ॥ 936 " जह भोयणमविहिकयं विणासए विहिक जियावेइ । तह अविहिकओ धम्मो, देइ भवं विहिकओ मुक्खं ॥ 28 ॥ जत्थ य अज्जालद्धं, पडिग्गहमाई य विविहमुवगरणं । पडिभुंजर्3a साहूहिं तं गोयम ! केरिसं गच्छं ? ॥ 29 ॥ जहिं नत्थि सारणा वारणा य, पडिचोयणा य गच्छंमि । सो य अगच्छ गच्छ, संजमकामीहिं मुत्तव्यो ॥ 30 ॥ जत्थ य अज्जाहिं समं, थेरा वि न उल्लवंति गयदसणा । नय झायंतित्थीणं, अंगोवंगाइ तं गच्छं ॥ 31 ॥
Page #140
--------------------------------------------------------------------------
________________ 140 संबोधसित्तरी-पंचमूत्र सूक्त- रत्न-मंजूषा 55 वज्जेइ अप्पमत्तो, अज्जासंसरिंग अग्गिविससरिसिं । अज्जाणुचरो साहू, लहै अकित्तिं खु अचिरेणं ॥ 32 ॥ 56 जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुन्नं, जत्तिय बंभव्वए धरिए ॥ 33 ॥ सीलं कुलआहरणं, सीलं रूवं च उत्तम होइ । सीलं चिय पंडितं, सीलं चिय निरुवमं धम्मं ॥ 34 ॥ वरं वाही वरं मच्चू, वरं दारिद्दसंगमो । वरं अरण्णवासो a, मा कुमित्ताण संगमो ॥ 35 ॥ अगीयत्थकुसीलेहिं, संगं तिविहेण वोसिरे । मुक्खमग्गंमिमे विग्धं, पहंमि तेणगे जहा ॥ 36 ॥ उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावन्नदसणा खलु, न हु लब्भा तारिसं da8 ॥ 37 ॥ परिवारपूअहेऊ, ओसन्नाणं च आणुवित्तीए । चरणकरणं निगृहई, तं दुल्लहबोहिअं जाण ॥ 38 ॥ अंबस्स य निंबस्स य, दुण्डंपि समागयाइं मूलाई । संसग्गेण विणट्ठो, अंबो निंबत्तणं पत्तो ॥ 39 ॥ पक्कणकुले वसंतो, सौणीपारो वि गरहिओ होई । इय दंसणा सुविहिआ, मज्झि वसंता कुसीलाणं ॥ 40 ॥ असुइट्ठाणे पडिआ, चंपकमाला न कीरै सीसे । पासत्थाइठाणेसु, वट्टमाणो तह अपूज्जो ॥ 41 ॥ उत्तमजणसंसग्गी, सीलदरिदं पि कुणई सीलड्ढे । जह मेरुगिरिविलग्गं, तणं पि कणगत्तणमुवेई ॥ 42 ॥
Page #141
--------------------------------------------------------------------------
________________ संबोधसित्तरी 141 67 जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वुड्डिकरी जयणा, एगंतसुहावहा जयणा ॥ 43 ॥ 68 जं अज्जिअं चरित्तं, देसूणाए वि पुव्वकोडीए । तं पि हु कसायमित्तो, हारेइ नरो मुहुत्तेणं ॥ 44 ॥ कोहो पीइं पणासेई, माणो विणयनासणो । माया मित्ताणि नासेइ, लोहो सव्वविणासणो ॥ 45 ॥ खंती सुहाण मूलं, मूलं धम्मस्स उत्तमा खंती । हरै महाविज्जा इव, खंती दुरियाई सव्वाई ॥ 46 ॥ सयं गेहं परिचज्ज, परगेहं च वावडे । निमित्तेण य ववहरई, पावसमणु त्ति वुच्चई ॥ 47 ॥ दुद्धदहीविगईओ, आहारेई अभिक्खणं । न करेई तवोकम्मं, पावसमणु त्ति वुच्चई ॥ 48 ॥ 74 जै चौदसपुव्वधरो, वसइ nigoesu'NaMtayaM कालं । निद्दापमायवसओ, ता होहिसि कह तुमं जीव ! ? ॥ 49 ॥ हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥ 50 ॥ संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविठ्ठा ॥ 51 ॥ 77 सुबहु पि सुअमहीअं, किं काही चरणविप्पहीणस्स? / अंधस्स जह पलित्ता, दीवसयसहस्सकोडीओ ॥ 52 ॥ 78 अप्पं पि सुअमहीअं, पयासगं होई चरणजुत्तस्स । इक्को वि जह पईवो, सचक्खुअस्स पयासेई ॥ 53 ॥
Page #142
--------------------------------------------------------------------------
________________ 142 संबोधसित्तरी-पंचमूत्र सूक्त- रत्न - मंजूषा 81 जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, भारस्स भागी न हु सुग्गईए ॥ 54 ॥ आजम्मं जं पावं, बंधै मिच्छत्तसंजुओ कोई । वयभंग काउमणो, बंधै तं चेव अट्ठगुणं ॥ 55 ॥ सयसहस्साण नारीणं, पिट्ट फाडेइ निग्घिणो । सत्तट्ठमासिए गब्भे, तप्फडंते निकंतै ॥ 56 ॥ तं तस्स जत्तियं पावं, तं नवगुणियमेलियं हुज्जा । एगित्थियजोगेणं, साहू बंधिज्ज मेहूणाओ ॥ 57 ॥ अक्खंडियचारित्तो, वयधारी जो व होइ गिहत्थो । तस्स सगासे दंसण-वयगहणं सोहिकारणं च ॥ 58 ॥ छट्ठट्ठमदसमदुवालसेहि, मासद्धमासखमणेहिं । इत्तो उ अणेगगुणा, सोही जिमियस्स नाणिस्स ॥ 59 ॥ 100 जं अन्नाणी कम्मं, खवेइ बहुआहि वासकोडीहिं । तन्नाणी तिहिं गुत्तो, खवेइ उस्सासमित्तेणं ॥ 60 ॥ 101 जिणपवयणवुड्किरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, तित्थयरत्तं लहै जीवो ॥ 61 ॥ 102 जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होई ॥ 62 ॥ 103 भक्खेइ जो उवेक्खेइ, जिणदव्वं तु सावओ । पन्नाहीणो भवे जीवो, लिप्पइ पावकम्मुणा ॥ 63 ॥ 104 चेइअदव्वविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ 64 ॥
Page #143
--------------------------------------------------------------------------
________________ संबोधसिरी/पंचसूत्र प्रथम सूत्र 143 106 तित्थयरत्तं सम्मत्त-खाइयं सत्तमीए तईयाए । साहूण वंदणेणं, बद्धं च दसारसीहेणं ॥ 65 ॥ 108 अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च । न हु भे विससिअव्वं, थोवं पि हु तं बहु होई ॥ 66 ॥ 118 सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु a, निमित्तमित्तं परो होइ ॥ 67 ॥ 124 धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खादूसगा धन्ना ॥ 68 ॥ ~~~ पञ्चसूत्र-प्रथम-पापप्रतिघात-गुणबीजाधानसूत्रम् ~~ णमो वीयरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरुणं अरुहंताणं भगवंताणं । जे एवमाइक्खंति - इह खलु अणाइ जीवे, अणाइ जीवस्स भवे, अणाइ कम्मसंजोगणिव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे । एयस्स णं वोच्छित्ती सुद्धधम्माओ, सुद्धधम्मसंपत्ती पावकम्मविगमाओ, पावकम्मविगमो तहाभव्वत्ताइभावाओ । तस्स पुण विवागसाहणाणि - चउसरणगमणं, दुक्कडगरिहा, सुकडाण सेवणं । अओ कायव्वमिणं हौकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलेसे, तिकालमसंकिलेसे ॥ __ जावज्जीवं मे भगवंतो परमतिलोगणाहा, अणुत्तरपुण्णसंभारा, खीणरागदोसमोहा अचिंतचिंतामणी भवजलहिपोया, एगंतसरण्णा अरहंता सरणं ।
Page #144
--------------------------------------------------------------------------
________________ 144 संबोधसित्तरी-पंचमूत्र सूक्त- रत्न - मंजूषा तहा पहीणजरमरणा, अवेयकम्मकलंका, पणट्ठवाबाहा, केवलनाणदंसणा, सिद्धिपुरनिवासी, णिरुवमसुहसंगया, सव्वहा कयकिच्चा सिद्धा सरणं । तहा पसंतगंभीरासया, सावज्जजोगविरया, पंचविहायारजाणगा, परोवयारनिरया, पउमाइणिदसणा, झाणज्झयणसंगया, विसुज्झमाणभावा साहू सरणं । ___ तहा सुरासुरमणुयपूर्3अओ, मोहतिमिरंसुमाली, रागहोसविसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू, साहगो सिद्धभावस्स केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं । सरणमुवगओ य एएसिं, गरिहामि दुक्कडं - जण्णं अरिहंतेसु वा, सिद्धेसु वा, आयरिएसु वा, उवज्झाएसु वा, साहूसु वा, साहुणीसु वा, अन्नेसु वा धम्मट्ठाणेसु, माणणिज्जेसु, पूयणिज्जेसु, तहा माईसु वा, पिईसु वा, बंधूसु वा, मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवेसु, मग्गट्ठिएसु, अमग्गट्ठिएसु, मग्गसाहणेसु, अमग्गसाहणेसु, जं किंचि वितहमायरियं, अणायरियव्वं, अणिच्छियव्वं पावं पावाणुबंधि, सुहुमं वा, बायरं वा, मणेणं वा, वायाए वा, काएणं वा, कयं वा, कारावियं वा, अणुमोइयं वा, रागेण वा, दोसेण वा, मोहेण वा, इत्थ वा जम्मे, जम्मंतरेसु वा, गरहियमेयं, दुक्कडमेयं, उज्झियव्वमेयं, वियाणिअंमए कल्लाणमित्तगुरुभयवंतवयणाओ, एवमेयं ति रोइयं सद्धाए, अरिहंतसिद्धसमक्खं गरहामि अहमिणं दुक्कडमेयं उज्झिअव्वमेयं । इत्थ मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं ।
Page #145
--------------------------------------------------------------------------
________________ 145 पंचसूत्र हौ मे एसा सम्म गरहा । हौ मे अकरणनियमो । बहुमयं ममेयं ति । इच्छामो अणुसढि अरहंताणं भगवंताणं, गुरुणं कल्लाणमित्ताणं ति । हौ मे एएहिं संजोगो, हौ मे एसा सुपत्थणा, हौ मे एत्थ बहुमाणो, हौ मे इओ मोक्खबीयं । पत्तेसु एएसु अहं सेवारिहे सिया, आणारिहे सिया, पडिवत्तिजुत्ते सिया, निरइयारपारगे सिया । संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसि अरहताणं अणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सव्वेसिं आयरियाणं आयारं, सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरियं, सव्वेसिं सावगाणं मोक्खसाहणजोगे, सव्वेसिं देवाणं, सव्वेसिं जीवाणं हौकामाणं कल्लाणासयाणं म्ग्ग्साह्न्न्जोगे। हौ मे एसा अणुमोयणा सम्मं विहिपुव्विआ, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्मं निरईयारा प्र्म्गुन्न्जुत्तर्ह्ण्ताइसाम्त्थो। अचिंतसत्तिजुत्ता हि ते भगवंतो वीयरागा, सव्वण्णू, परमकल्लाणा, परमकल्लाणहेउ सत्ताणं । मूढे अम्हि पावे अणाइमोहवासिए, अणभिण्णे भावओ, हियाहियाणं अभिण्णे सिया, अहिअनिवित्ते सिया, हियपवित्ते सिया, आराहगे सिया, उचियपडिवत्तिए सव्वसत्ताणं सहियंति । इच्छामि सुकडं, इच्छामि सुकडं, इच्छामि सुक्द्द्ण्। एवमेयं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहायंति खिज्जंति असुहकम्माणुबंधा, निरणुबंधे वा
Page #146
--------------------------------------------------------------------------
________________ संबोधसित्तरी-पंचसूत्र सूक्त - रत्न - मंजूषा असुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्धे विअ विसे अप्पफलेसिया, सुहावणिज्जे सिया, अपुणभावे सिया । 146 तहा आसगलिज्जंति परिपोसिज्जंति निम्मविज्जंति सुहकम्माबंधा, साणुबंधं च सुहकम्मं पगिद्वं पगिट्ठभावज्जियं नियमफलयं, सुपउत्ते विव महागए सुहफले सिया, सुहपवत्तगे सिया परमसुहसाहगे सिया । अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सम्मं सोयव्वं सम्मं अणुपेयिव्वंति । नमो नयनमियाणं परमगुरुवीयरागाणं । नमो सेसनमुक्कारारिहाणं । जयौ सव्वण्णुसासणं । परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा । ई पावपडिग्घायगुणबीजाहाणसुत्तं समत्तं ।
Page #147
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 14 शांतसुधारस सूक्त - रत्न - मंजूषा उपाध्यायविनयविजयकृतः शान्तसुधारसः ~ अनित्यभावना -- 10 आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याऽभ्ररागादिवत् । मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं, तत् किं वस्तु भवे भवेदिह मुदां आलम्बनं यत् सताम् ? ॥ 1 ॥ प्राततिरिहावदातरुचयो ये चेतनाचेतना, दृष्टा विश्वमनःप्रमोदविदुरा भावाः स्वतः सुन्दराः । तांस्तत्रैव दिने विपाकविरसान् हा ! नश्यतः पश्यतः, चेतः प्रेतहतं जहाति न भवप्रेमानुबन्धं मम ॥ 2 ॥ 1/1 मूढ ! मुह्यसि मुधा, मूढ ! मुह्यसि मुधा, विभवमनुचिन्त्य दि सपरिवारम् । / कुशशिरसि नीरमिव गलदनिलकम्पितं, विनय ! जानीहि जीवितमसारम् ॥ 3 ॥ सुखमनुत्तरसुरावधि यदतिमेदुरं, कालतस्तदपि कलयति विरामम् । कतरदितरत् तदा वस्तु सांसारिकं, स्थिरतरं भवति ? चिन्तय निकामम् ॥ 4 ॥ 1/6 यैः समं क्रीडिता ये च भृशमीडिताः, यैः सहाकृष्महि प्रीतिवादम् । तान् जनान् वीक्ष्य बत भस्मभूयङ्गतान्, निर्विशङ्काः स्म इति धिक् प्रमादम् ! ॥ 5 ॥
Page #148
--------------------------------------------------------------------------
________________ 148 शांतसुधारस सूक्त- रत्न- मंजूषा 1/8 कवलयन्नविरतं जङ्गमाजङ्गमं, जगदहो ! नैव तृप्यति कृतान्तः । मुखगतान् खादतस्तस्य करतलगतैः, न कथमुपलप्स्यतेऽस्माभिरन्तः ? ॥ 6 ॥ 1/7 नित्यमेकं चिदानन्दमयमात्मनो, रूपमभिरूप्य सुखमनुभवेयम् । प्रशमरसनवसुधापानविनयोत्सवो, भवतु सततं सतामिह भवेऽयम् ॥ 7 ॥ ~ अशरणभावना - ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः । तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठाद्, अत्राणाः शरणाय हा ! दश दिशः प्रेक्षन्त दीनाननाः ॥ 8 ॥ तावदेव मदविभ्रममाली, तावदेव गुणगौरवशाली । यावदक्षमकृतान्तकटाक्षः, नेक्षितो विशरणो नरकीटः ॥ 9 ॥ स्वजनजनो बहुधा हितकामं, प्रीतिरसैरभिरामम् । मरणदशावशमुपगतवन्तं, रक्षति कोऽपि न सन्तम् ॥ विनय ! विधीयतां रे, श्रीजिनधर्मः शरणम् । अनुसन्धीयतां रे, शुचितरचरणस्मरणम् ॥ 10 ॥ 2/4 विद्यामन्त्रमहौषधिसेवां, सृजतु वशीकृतदेवाम् । रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् ॥ 11 ॥
Page #149
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 149 2/6 सृजतीमसितशिरोरुहललितं, मनुजशिरः सितपलितम् । को विदधानां भूघनमरसं, प्रभवति रोर्बु जरसम् ? ॥ 12 ॥ 2/7 उद्यत उग्ररुजा जनकायः, कः स्यात्तत्र सहायः ? / एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम् ॥ 13 ॥ 2/8 शरणमेकमनुसर चतुरङ्गं, परिहर ममतासङ्गम् । विनय ! रचय शिवसौख्यनिधानं, शान्तसुधारपानम् ॥ 14 ॥ ~ संसारभावना ~~ इतो लोभः क्षोभं जनयति दुरन्तो दव इवोल्लसल्लाभाम्भोभिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेव विफला, कथं स्वस्थैः स्थेयं विविधभयभीमे भववने ? ॥ 15 ॥ सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः । सुखाभासैर्यावत् स्पृशति कथमप्यर्तिविरति, जरा तावत्कायं कवलयति मृत्योः सहचरी ॥ 16 ॥ 3/1 कलय संसारमतिदारुणं, जन्ममरणादिभयभीत ! रे । मोहरिपुणेह सगलग्रह, प्रतिपदं विपदमुपनीत ! रे ॥ 17 ॥ 3/2 घटयसि क्वचन मदमुन्नतेः, क्वचिदहो ! हीनतादीन रे । प्रतिभवं रूपमपरापरं, वहसि बत कर्मणाऽऽधीन ! रे ॥ 18 ॥ 3/5 व्रजति तनयोऽपि ननु जनकतां, तनयतां व्रजति पुनरेष रे । भावयन् विकृतिमिति भवगतेः, त्यजतमां नृभवशुभशेष रे ॥ 19 ॥ 3/7 दर्शयन् किमपि सुखवैभवं, संहरंस्तदथ सहसैव रे । विप्रलम्भयति शिशुमिव जनं, कालबटुकोऽयमत्रैव रे ॥ 20 ॥
Page #150
--------------------------------------------------------------------------
________________ 15o शांतसुधारस सूक्त- रत्न- मंजूषा 3/8 सकलसंसारभयभेदकं, जिनवचो मनसि निबधान रे । विनय ! परिणमय निःश्रेयसं, विहितशमरससुधापान रे ॥ 21 ॥ ~ एकत्वभावना -- कृतिनां दयितेति चिन्तनं, परदारेषु यथा विपत्तये । विविधार्तिभयावहं तथा, परभावेषु ममत्वभावनम् ॥ 22 ॥ एकता समतोपेताम्, एनामात्मन् ! विभावय । लभस्व परमान्द-सम्पदं नमिराजवत् ॥ 23 ॥ 4/1 विनय ! चिन्तय वस्तुतत्त्वं, जगति निजमिह कस्य किम् ? / भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम् ? ॥ 24 ॥ 4/2 एक उत्पद्यते तनुमान्, एक एव विपद्यते । / एक एव हि कर्म चिनुते, सैककः फलमश्नुते ॥ 25 ॥ 4/3 यस्य यावान् परपरिग्रहः, विविधममतावीवधः । जलधिविनिहितपोतयुक्त्या, पतति तावदसावधः ॥ 26 ॥ 4/4 स्वस्वभावं मद्यमुदितो, भुवि विलुप्य विचेष्टते । दृश्यतां परभावघटनात्, पतति विलुठति जृम्भते ॥ 27 ॥ 4/8 रुचिरसमताऽमृतरसं क्षणम्, उदितमास्वादय मुदा । विनय ! विषयातीतसुखरस-रतिरुदञ्चतु ते सदा ॥ 28 ॥ ~ अन्यत्वभावना ~~ यस्मै त्वं यतसे बिभेषि च यतो यत्रानिशं मोदसे, यद्यच्छोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे । स्निग्धो येषु निजस्वभावममलं निर्लोठ्य लालप्यसे, तत्सर्वं परकीयमेव भगवन् ! आत्मन्न किञ्चित्तव ॥ 29 ॥
Page #151
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 151 दुष्टाः कष्टकदर्थना कति न ताः सोढास्त्वया संसृतौ ?, तिर्यङ्नारकयोनिषु प्रतिहतश्छिन्नो विभिन्नो मुहुः । सर्वं तत्परकीयदुर्विलसितं विस्मृत्य तेष्वेव हा !, रज्यन् मुह्यसि मूढ ! तानुपरचन्, आत्मन्न किं लज्जसे ? ॥ 30 ॥ 5/2 येन सहाश्रयसेऽतिविमोहाद्, इदमहमित्यविभेदम् । तदपि शरीरं नियतमधीरं, त्यजति भवन्तं धृतखेदम् ॥ 31 ॥ 5/3 जन्मनि जन्मनि विविधपरिग्रहम्, उपचिनुषे च कुटुम्बम् । तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम् ॥ 32 ॥ 5/5 पथि पथि विविधपथैः पथिकैः सह, कुरुते कः प्रतिबन्धम् ? / निजनिजकर्मवशैः स्वजनैः सह, किं कुरुषे ममताबन्धम् ? ॥ 33 ॥ 5/6 प्रणयविहीने दधदभिष्वङ्गं, सहते बहुसन्तापम् । त्वयि निःप्रणये पुद्गलनिचये, वहसि मुधा ममतातापम् ॥ 34 ॥ 5/8 भज जिनपतिमसहायसहायं, शिवगतिसुगमोपायम् । पिब गदशमनं परिहृतवमनं, शान्तसुधारसमनपायम् ॥ 35 ॥ ___- अशुचिभावना - कर्पूरादिभिरचितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त ! पिशुनः सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी वित्रता, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥ 36 ॥ यदीयसंसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेः वपुषोऽस्य शौचसंकल्पमोहोऽयमहो ! महीयान् ॥ 37 ॥
Page #152
--------------------------------------------------------------------------
________________ 152 शांतसुधारस सूक्त- रत्न- मंजूषा 6/2 भजति सचन्द्रं शुचिताम्बूलं, कर्तुं मुखमारुतमनुकूलम् । तिष्ठति सुरभि कियन्तं कालं, खमसुगन्धि जुगुप्सितलालम् ॥ 38 ॥ 6/3 द्वादश नव रन्ध्राणि निकाम, गलदशुचीनि न यान्ति विरामम् । यत्र वपुषि तत् कलयसि पूतं, मन्ये तव नूतनमाकूतम् ॥ 39 ॥ 6/5 अशितमुपस्करसंस्कृतमन्नं, जगति जुगुप्सां जनयति हन्नम् । पुंसवनं धैनवमपि लीढं, भवति विगर्हितमति जनमीढम् ॥ 40 ॥ 6/7 केवलमलमयपुद्गलनिचये, अशुचीकृतशुचिभोजनसिचये । वपुषि विचिन्तय परमिह सारं, शिवसाधनसामर्थ्यमुदारम् ॥ 41 ॥ 6/8 येन विराजितमिदमतिपुण्यं, तच्चिन्तय चेतन ! नैपुण्यम् । विशदागममधिगम्य निपानं, विरचय शान्तसुधारसपानम् ॥ 42 ॥ ~ आश्रवभावना ~~ मिथ्यात्वाविरतिकषाययोगसज्ञाः, चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः । कर्माणि प्रतिसमयं स्फुटरमीभिः, बध्नन्तो भ्रमवशतो भ्रमन्ति जीवाः ॥ 43 ॥ इन्द्रियाव्रतकषाययोगजाः, पञ्च पञ्च चतुरन्वितास्त्रयः । पञ्चविंशतिरसत्क्रिया इति, नेत्रवेदपरिसंख्ययाऽप्यमी ॥ 44 ॥ 7/3 अविरतचित्ता रे, विषयवशीकृता, विषहन्ते विततानि । इहपरलोके रे, कर्मविपाकजान्यविरलदुःखशतानि ॥ 45 ॥ 7/4 करिझषमधुपा रे, शलभमृगादयो, विषयविनोदरसेन । हन्त लभन्ते रे, विविधा वेदना, बत परिणतिविरसेन ॥ 46 ॥
Page #153
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 153 7/5 उदितकषाया रे, विषयवशीकृता, यान्ति महानरकेषु । परिवर्तन्ते रे, नियतमनन्तशो, जन्मजरामरणेषु ॥ 47 ॥ 7/6 मनसा वाचा रे, वपुषा चञ्चला, दुर्जयदुरितभरेण । उपलिप्यन्ते रे, तत आश्रवजये, यततां कृतमपरेण ॥ 48 ॥ 7/8 मोदस्वैवं रे, साश्रवपाप्मनां, रोधे धियमाधाय । शान्तसुधारसपानमनारतं, विनय ! विधाय विधाय ॥ 49 ॥ ~~ संवरभावना - संयमेन विषयाविरतत्वे, दर्शनेन वितथाभिनिवेशम् । ध्यानमार्त्तमथ रौद्रमजस्त्रं, चेतसः स्थिरतया च निरुन्ध्याः ॥ 50 ॥ क्रोधं क्षान्त्या मार्दवेनाभिमानं, हन्या मायामार्जवेनोज्ज्वलेन । लोभं वारां राशिरौद्रं निरुन्ध्याः , संतोषेण प्रांशुना सेतुनेव ॥ 51 ॥ शृणु शिवसुखसाधनसदुपायं, शृणु शिवसुखसाधनसदुपायम् । ज्ञानादिकपावनरत्नत्रयपरमाराधनमनपायम् ॥ 52 ॥ 8/2 विषयविकारमपाकुरु दूरं, क्रोधं मानं सहमायम् । लोभं रिपुं च विजित्य सहेलं, भज संयमगुणमकषायम् ॥ 53 ॥ 8/6 ब्रह्मव्रतमङ्गीकुरु विमलं, बिभ्राणं गुणसमवायम् । उदितं गुरुवदनादुपदेशं, संगृहाण शुचिमिव रायम् ॥ 54 ॥ 8/7 संयमवाङ्मयकुसुमरसैरति-सुरभय निजमध्यवसायम् । चेतनमुपलक्षय कृतलक्षण-ज्ञानचरणगुणपर्यायम् ॥ 55 ॥ 8/8 वदनमलङ्कुरु पावनरसनं, जिनचरितं गायं गायम् । सविनय ! शान्तसुधारसमेनं, चिरं नन्द पायं पायम् ॥ 56 ॥
Page #154
--------------------------------------------------------------------------
________________ 154 निर्जराभावना निकाचितानामपि कर्मणां वद्, गरीयसां भूधरदुर्धराणाम् । विभेदने वज्रमिवातितीव्रं, नमोऽस्तु तस्मै तपसेऽद्भुताय ॥ 57 ॥ किमुच्यते सत्तपसः प्रभावः ?, कठोरकर्मार्जितकिल्बिषोऽपि । दृढप्रहारीव निहत्य पापं यतोऽपवर्गं लभतेऽचिरेण ॥ 58 ॥ 21 विभावयविनय! तपोमहिमानं विभावय विनय! तपोमहिमानं । " शांतसुधारस सूक्त - रत्न - मंजूषा 6 " बहुभवसञ्चितदुष्कृतममुना, लभते लघु लघिमानम् ॥ 59 ॥ 9/2 याति घनाऽपि घनाघनपटली, खरपवनेन विरामम् । भजति तथा तपसा दुरिताली, क्षणभङ्गुरपरिणामम् ॥ 60 ॥ 9/3 वाञ्छितमाकर्षति दूरादपि रिपुमपि व्रजति वयस्यम् । तप इदमाश्रय निर्मलभावाद्, आगमपरमरहस्यम् ॥ 6.1 ॥ 9/6 शमयति तापं गमयति पापं, रमयति मानसहंसम् । हरति विमोहं दूरारोह, तप इति विगताशंसम् ॥ 62 ॥ 9/8 कर्मगदीषथमिदमिदमस्य च जिनपतिमतमनुपानम् । विनय ! समाचर सौख्यनिधानं, शान्तसुधारसपानम् ॥ 63 ॥ " धर्मस्वाख्यात भावना त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं, योऽत्रामुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । येनानर्थकदर्थना निजमहः सामर्थ्यतो व्यथिता, तस्मै कारुणिकाय धर्मविभवे भक्तिप्रणामोऽस्तु मे ॥ 64 ॥
Page #155
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 155 7 प्राज्यं राज्यं सुभगदयिता नन्दना नन्दनानां, रम्यं रूपं सरसकविताचातुरी सुस्वरत्वम् । नीरोगत्वं गुणपरिचयः सज्जनत्वं सुबुद्धिः, किं नु ब्रूमः फलपरिणति धर्मकल्पद्रुमस्य ? ॥ 65 ॥ 10/2 पालय पालय मां जिनधर्म ! सिञ्चति पयसा जलधरपटली, भूतलममृतमयेन । सूर्याचन्द्रमसावुदयेते, तव महिमाऽतिशयेन ॥ 66 ॥ 10/3 निरालम्बमियमसदाधारा, तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तम्भं, त्वां सेवे विनयेन ॥ 67 ॥ 10/4 बन्धुरबन्धुजनस्य दिवानिशम्, असहायस्य सहायः । भ्राम्यति भीमे भवगहनेऽङ्गी, त्वां बान्धवमपहाय ॥ 18 ॥ 10/7 द्रङ्गति गहनं जलति कृशानुः, स्थलति जलधिरचिरेण । तव कृपयाऽखिलकामितसिद्धिः, बहुना किं नु परेण ? ॥ 69 ॥ 10/8 सर्वतन्त्रनवनीत ! सनातन !, सिद्धिसदनसोपान ! / जय जय विनयवतां प्रतिलम्भितशान्तसुधारसपान ! ॥ 70 ॥ - लोकस्वरूपभावना ~ यो वैशाखस्थानकस्थायिपादः, श्रोणीदेशे न्यस्तहस्तद्वयश्च । कालेऽनादौ शश्वदूर्ध्वंदमत्वाद्, बिभ्राणोऽपि श्रान्तमुद्रामखिन्नः ॥ 71 ॥ x
Page #156
--------------------------------------------------------------------------
________________ 156 शांतसुधारस सूक्त- रत्न-मंजूषा 5 सोऽयं ज्ञेयः पुरुषो लोकनामा, षद्रव्यात्माऽकृत्रिमोऽनाद्यनन्तः । धर्माधर्माकाशकालात्मसज्ञैः, द्रव्यैः पूर्णः सर्वतः पुद्गलैश्च ॥ 72 ॥ 11/4 विनय ! विभावय शाश्वतं हृदि लोकाकाशम् । एकरूपमपि पुद्गलैः, कृतविविधविवर्तम् । काञ्चनशैलशिखरोन्नतं, क्वचिदवनतगर्तम् ॥ 73 ॥ 11/5 क्वचन तविषमणिमन्दिरैः, उदितोदितरूपम् । घोरतिमिरनरकादिभिः, क्वचनातिविरूपम् ॥ 74 ॥ 11/6 क्वचिदुत्सवमयमुज्ज्वलं, जयमङ्गलनादम् । क्वचिदमन्दहाहारवं, पृथुशोकविषादम् ॥ 5 ॥ 11/7 बहुपरिचितमनन्तशो, निखिलैरपि सत्त्वैः । जन्ममरणपरिवर्तिभिः, कृतमुक्तममत्वैः ॥ 76 ॥ 11/6 इह पर्यटनपराङ्मुखाः, प्रणमत भगवन्तम् । शान्तसुधारसपानतो, धृतविनयमवन्तम् ॥ 77 ॥ ~ बोधिदुर्लभभावना ~ यस्माद्विस्मापयितसुमनःस्वर्गसंपविलासप्राप्तोल्लासाः पुनरपि जनिः सत्कुले भूरिभोगे । ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्नं, तहुष्प्रापं भृशमुरुधियः ! सेव्यतां बोधिरत्नम् ॥ 78 ॥
Page #157
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 157 6 यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरम्, यावत्त्वक्षकदम्बकं स्वविषयज्ञानावगाहक्षमम् । यावच्चायुरभङ्गुरं निजहिते तावबुधैः यत्यतां, कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ? ॥ 79 ॥ 12/2 चक्रिभोज्यादिरिव नरभवो दुर्लभो, भ्राम्यतां घोरसंसारकक्षे । बहुनिगोदादिकायस्थितिव्यायते, मोहमिथ्यात्वमुखचोरलक्षे ॥ 80 ॥ 12/3 लब्ध इह नरभवोऽनार्यदेशेषु यः, स भवति प्रत्युतानर्थकारी । जीवहिंसादिपापाश्रवव्यसनिनां, माघवत्यादिमार्गानुसारी ॥ 81 ॥ 12/4 आर्यदेशस्पृशामपि सुकुलजन्मनां, दुर्लभा विविदिषा धर्मतत्त्वे । रतपरिग्रहभयाहारसज्ञातिभिः, हन्त ! मग्नं जगदुःस्थितत्वे ॥ 42 ॥ 12/5 विविदिषायामपि श्रवणमतिदुर्लभं, धर्मशास्त्रस्य गुरुस्न्निधाने। वितथविकथादितत्तद्रसावेशतो, विविधविक्षेपमलिनेऽवधाने ॥ 43 ॥ 12/8 एवमतिदुर्लभात् प्राप्य दुर्लभतमं, बोधिरत्नं सकलगुणनिधानम् । कुरु गुरुप्राज्यविनयप्रसादोदितं, शान्तरससरसपीयूषपानम् ॥ 84 ॥ - मैत्रीभावना - सर्वत्र मैत्रीमुपकल्पयात्मन् !, चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियद्दिनस्थायिनि जीवितेऽस्मिन्, किं खिद्यते वैरिधिया परस्मिन् ? ॥ 85 ॥
Page #158
--------------------------------------------------------------------------
________________ 158 शांतसुधारस सूक्त- रत्न- मंजूषा या रागरोषादिरुजो जनानां, शाम्यन्तु वाक्कायमनोद्रुहस्ताः । सर्वेऽप्युदासीनरसं रसन्तु, सर्वत्र सर्वे सुखिनो भवन्तु ॥ 86 ॥ 13/2 विनय ! विचिन्तय मित्रतां । सर्वे ते प्रियबान्धवा, न हि रिपुरिह कोऽपि । मा कुरु कलिकलुषं मनो, निजसुकृतविलोपि ॥ 87 ॥ 13/3 यदि कोपं कुरुते परो, निजकर्मवशेन । अपि भवता किं भूयते, हृदि रोषवशेन ? ॥ 48 ॥ 13/4 अनुचितमिह कलहं सतां, त्यज समरसमीन ! / भज विवेककलहंसतां, गुणपरिचयपीन ! ॥ 89 ॥ 13/6 सकृदपि यदि समतालवं, हृदयेन लिहन्ति । विदितरसास्तत इह रति, स्वत एव वहन्ति ॥ 10 ॥ 13/8 परमात्मनि विमलात्मनां, परिणम्य वसन्तु । विनय ! समामृतपानतो, जनता विलसन्तु ॥ 11 ॥ ~ प्रमोदभावना ~ जिह्वे ! प्रवीभव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना, भूयास्तामन्यकीर्तिश्रुतिरसिकतया मेऽद्य कर्णौ सुकर्णी । वीक्ष्यान्यप्रौढलक्ष्मी द्रुतमुपचिनुतं लोचने रोचनत्वं, संसारेऽस्मिन्नसारे फलमिति भवतां जन्मनो मुख्यमेव ॥ 12 ॥ प्रमोदमासाद्य गुणैः परेषां, येषां मतिर्मज्जति साम्यसिन्धौ । देदीप्यते तेषु मनःप्रसादो, गुणास्तथैते विशदीभवन्ति ॥ 13 ॥ 14/3 येषां मन इह विगतविकारं, ये विदधति भुवि जगदुपकारं । तेषां वयमुचिताचरितानां, नाम जपामो वारंवारम् ॥ 14 ॥
Page #159
--------------------------------------------------------------------------
________________ 159 शांतसुधारस सूक्त- रत्न- मंजूषा 14/5 अदधुः केचन शीलमुदारं, गृहिणोऽपि परिहृतपरदारम् । यश इह सम्प्रत्यपि शुचि तेषां, विलसति फलिताफलसहकारम् ॥ 15 ॥ 14/6 या वनिता अपि यशसा साकं, कुलयुगलं विदधति सुपताकम् । तासां सुचरितसञ्चितराकं, दर्शनमपि कृतसुकृतविपाकम् ॥ 16 ॥ 14/7 तात्त्विकसात्त्विकसुजनवतंसाः, केचन युक्तिविवेचनहंसाः । अलमकृषत किल भुवनाभोगं, स्मरणममीषां कृतशुभयोगम् ॥ 17 ॥ 14/8 इति परगुणपरिभावनसारं, सफलय सततं निजमवतारम् । कुरु सुविहितगुणनिधिगुणगानं, विरचय शान्तसुधारसपानम् ॥ 18 ॥ ~ करुणाभावना ~~ उपायानां लक्षैः कथमपि समासाद्य विभवं, भवाभ्यासात्तत्र ध्रुवमिति निबध्नाति हृदयम् । अथाकस्मादस्मिन् विकिरति रजः क्रूरहृदयो, रिपुर्वा रोगो वा भयमुत जरा मृत्युरथवा ॥ 19 ॥ शृण्वन्ति ये नैव हितोपदेशं, न धर्मलेशं मनसा स्पृशन्ति । रुजः कथङ्कारमथापनेयाः, स्तेषामुपायस्त्वयमेक एव ॥ 10 ॥
Page #160
--------------------------------------------------------------------------
________________ 160 शांतसुधारस सूक्त - रत्न - मंजूषा 15/2 क्षणमुपधाय मनः स्थिरतायां, पिबत जिनागमसारम् रे । कापथघटनाविकृतविचारं, त्यजत कृतान्तमसारं रे ॥ 101 ॥ 15/3 परिहरणीयो गुरुरविवेकी, भ्रमयति यो मतिमन्दम् रे । सुगुरुवचः सकृदपि परिपीतं, प्रथयति परमानन्दं रे ॥ 102 ॥ 15/4 कुमततमोभरमीलितनयनं, किमु पृच्छत पन्थानम् रे ? / दधिबुद्धया नर ! जलमन्थन्यां, किमु निदधत मन्थानंरे ? ॥ 103 ॥ 15/7 सह्यत इह किं भवकान्तारे, गदनिकुरम्बमपारम् रे ? / अनुसरताहितजगदुपकारं, जिनपतिमगदङ्कारं रे ॥ 104 ॥ 15/8 शृणुतैकं विनयोदितवचनं, नियतायतिहितरचनम् रे । रचयत कृतसुखशतसन्धानं, शांतसुधारसपानं रे ॥ 105 ॥ - माध्यस्थ्यभावना - मिथ्या शंसन् वीरतीर्थेश्वरेण, रोद्धं शेके न स्वशिष्यो जमालिः । अन्यः को वा रोत्स्यते केन पापात् ? तस्मादौदासीन्यमेवात्मनीनम् ॥ 106 ॥ अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किं, धर्मोद्योगं कारयेयुः प्रसह्य ? / दधुः शुद्धं किन्तु धर्मोपदेशं, यत्कुर्वाणा दुस्तरं निस्तरन्ति ॥ 107 ॥ 16/2 परिहर परचिन्तापरिवारं, चिन्तय निजमविकारं रे । तव किं ? कोऽपि चिनोति करीरं, चिनुतेऽन्यः सहकारं रे ॥ 108 ॥ 16/3 योऽपि न सहते हितमुपदेशं, तदुपरि मा कुरु कोपं रे । निष्फलया किं परजनतप्त्या, कुरुषे निजसुखलोपं रे? ॥ 109 ॥
Page #161
--------------------------------------------------------------------------
________________ शांतसुधारस सूक्त- रत्न- मंजूषा 161 16/4 सूत्रमपास्य जडा भाषन्ते, केचन मतमुत्सूत्रं रे । किं कुर्मस्ते परिहृतपयसो, यदि पिबन्ति मूत्रं रे? ॥ 110 ॥ 16/5 पश्यसि किं न मनःपरिणामं, निजनिजगत्यनुसारं रे। येन जनेन यथा भवितव्यं, तद्भवता दुर्वारं रे ॥ 111 ॥ 16/8 परब्रह्मपरिणामनिदानं, स्फुटकेवलविज्ञानं रे । विरचय विनय ! विवेचितज्ञानं,शान्तसुधारसपानं रे ॥ 112 ॥
Page #162
--------------------------------------------------------------------------
________________ 16 प्रशमरति सूक्त- रत्न - मंजूषा प्रशमरति सूक्त - रत्न - मंजूषा उमास्वातिकृतं प्रशमरतिप्रकरणं 2 जिनसिद्धाचार्योपाध्यायान्, प्रणिपत्य सर्वसाधूश्च । प्रशमरतिस्थैर्यार्थं, वक्ष्ये जिनशासनात् किञ्चित् ॥ 1 ॥ ये तीर्थकृत्प्रणीता, भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशोऽप्यनुत्कीर्तनं, भवति पुष्टिकरमेव ॥ 2 ॥ दृढतामुपैति वैराग्य-भावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः, कायमनोवाग्भिरभ्यासः ॥ 3 ॥ प्रवचनभक्तिः श्रुतसम्पदुद्यमो व्यतिकरश्च संविग्नैः । वैराग्यमार्गसद्भाव-भावधीस्थैर्यजनकानि ॥ 4 ॥ 78 यद्वत् कश्चित् क्षीरं, मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्, वितथमतिर्मन्यते कटुकम् ॥ 5 ॥ तद्वन्निश्चयमधुरम्, अनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना, रागद्वेषोदयोवृत्ताः ॥ 6 ॥ 64 भवकोटीभिरसुलभं, मानुष्यं प्राप्य कः प्रमादो मे ? / न च गतमायुर्भूयः, प्रत्येत्यपि देवराजस्य ॥ 7 ॥ आरोग्यायुर्बलसमुदयाः, चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये, मयोद्यमः सर्वथा कार्यः ॥ 8 ॥ शास्त्राध्ययने चाध्यापने च, सञ्चिन्तने तथाऽऽत्मनि च । धर्मकथने च सततं, यत्नः सर्वात्मना कार्यः ॥ 9 ॥ 120 पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः ॥ 10 ॥ 185
Page #163
--------------------------------------------------------------------------
________________ प्रशमरति सूक्त- रत्न-मंजूषा 163 25 क्रोधात् प्रीतिविनाशं, मानाद् विनयोपघातमाप्नोति । शाठ्यात् प्रत्ययहानिः, सर्वगुणविनाशनं लोभात् ॥ 11 ॥ क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥ 12 ॥ श्रुतशीलविनयसन्दूषणस्य, धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् ? ॥ 13 ॥ मायाशीलः पुरुषो, यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाऽप्यात्मदोषहतः ॥ 14 ॥ सर्वविनाशाश्रयिणः, सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः, क्षणमपि दुःखान्तरमुपेयात् ? ॥ 15 ॥ दुःखद्विट् सुखलिप्सुः, मोहान्धत्वाद् अदृष्टगुणदोषः । यां यां करोति चेष्टां, तया तया दुःखमादत्ते ॥ 16 ॥ 41 कलरिभितमधुरगान्धर्व-तूर्ययोषिद्विभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो, हरिण इव विनाशमुपयाति ॥ 17 ॥ गतिविभ्रमेङ्गिताकार-हास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः, शलभ इव विपद्यते विवशः ॥ 18 ॥ स्नानाङ्गरागवर्तिक-वर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति ॥ 19 ॥ मिष्टान्नपानमांसौदनादि-मधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो, मीन इव विनाशमुपयाति ॥ 20 ॥ शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिः, गजेन्द्र इव बध्यते मूढः ॥ 21 ॥
Page #164
--------------------------------------------------------------------------
________________ 164 46 एकैकविषयसङ्गाद्, रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीव: पञ्चेन्द्रियवशार्त्तः ? ॥ 22 ॥ न हि सोऽस्तीन्द्रियविषयो, येनाभ्यस्तेन नित्यतृषितानि । तृप्तिं प्राप्नुयुरक्षाण्यनेकमार्गप्रलीनानि ॥ 23 ॥ तानेवार्थान् द्विषतः, तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं, न विद्यते किञ्चिदिष्टं वा ॥ 24 ॥ यस्मिन्निन्द्रियविषये, शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥ 25 ॥ 106 आदावत्यभ्युदया, मध्ये शृङ्गारहास्यदीप्तरसाः । 48 52 प्रशमरति सूक्त - रत्न - मंजूषा 54 निकषे विषया बीभत्स-करुणलज्जाभयप्रायाः ॥ 26 ॥ 107 यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥ 27 ॥ 108 यद्वत् शाकाष्टादशम्, अन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं, विपाककाले विनाशयति ॥ 28 ॥ 109 तद्वदुपचारसंभृत- रम्यक्रागरससेविता विषयाः । भवशतपरम्परास्वपि, दुःखविपाकानुबन्धकराः ॥ 29 ॥ 121 क्षणविपरिणामधर्मा, मर्त्यानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः, संयोगा विप्रयोगान्ताः ॥ 30 ॥ 122 भोगसुखैः किमनित्यैः, भयबहुलैः काङ्क्षितैः परायत्तैः ? / नित्यमभयमात्मस्थं, प्रशमसुखं तत्र यतितव्यम् ॥ 31 ॥ 124 यत् सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं, मुधैव लभते विगतरागः ॥ 32 ॥
Page #165
--------------------------------------------------------------------------
________________ प्रशमरति सूक्त - रत्न - मंजूषा 125 इष्टवियोगाप्रियसम्प्रयोगकाङ्क्षासमुद्भवं दुःखम् । प्राप्नोति यत् सरागो, न संस्पृशति तद् विगतरागः ॥ 33 ॥ 126 प्रशमितवेदकषायस्य, हास्यरत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत् सुखं तत् कुतोऽन्येषाम् ? ॥ 34 ॥ 127 सम्यग्दृष्टिर्ज्ञानी, ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं लभते न गुणं यं प्रशमगुणमुपाश्रितो लभते ॥ 35 ॥ 128 नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोः, लोकव्यापाररहितस्य ॥ 36 ॥ 235 स्वगुणाभ्यासरतमतेः, परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सर- रोषविषादैरधृष्यस्य ॥ 37 ॥ 165 236 प्रशमाव्याबाधसुखाभिकाङ्क्षिणः, सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात्, सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥ 38 ॥ 237 स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं, न परवशं न च व्ययप्राप्तम् ॥ 39 ॥ 238 निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानाम्, इहैव मोक्षः सुविहितानाम् ॥ 40 ॥ 240 स्वशरीरेऽपि न रज्यति, शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैः, अव्यथितो यः स नित्यसुखी ॥ 41 ॥ 242 विषयसुखनिरभिलाषः, प्रशमगुणगणाभ्यलङ्कृतः साधुः । द्योतयति यथा न तथा, सर्वाण्यादित्यतेजांसि ॥ 42 ॥ 255 सातर्द्धिरसेष्वगुरुः, प्राप्यद्धिविभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे, न भजति तस्यां मुनिः सङ्गम् ॥ 43 ॥
Page #166
--------------------------------------------------------------------------
________________ 166 प्रशमरति सूक्त- रत्न- मंजूषा 256 या सर्वसुरवरद्धिः, विस्मयनीयाऽपि साऽनगारद्धेः । नार्धति सहस्रभागं, कोटिशतसहस्रगुणिताऽपि ॥ 44 ॥ 140 यद्वत् पङ्काधारमपि, पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि, साधुरलेपकस्तद्वत् ॥ 45 ॥ 141 यद्वत् तुरगः सत्स्वप्याभरणविभूषणेष्वनभिसक्तः । तद्वदुपग्रहवानपि, न सङ्गमुपयाति निर्ग्रन्थः ॥ 46 ॥ 76 केचित् सातर्द्धिरसातिगौरवात्, साम्प्रतक्षिणः पुरुषाः । मोहात् समुद्रवायसवद्, आमिषपरा विनश्यन्ति ॥ 47 ॥ ज्ञात्वा भवपरिवर्ते, जातीनां कोटीशतसहस्रेषु । हीनोत्तममध्यत्वं, को जातिमदं बुधः कुर्याद् ? ॥ 48 ॥ यस्याशुद्धं शीलं, प्रयोजनं तस्य किं कुलमदेन ? / स्वगुणाभ्यलङ्कृतस्य हि, किं शीलवतः कुलमदेन ? ॥ 49 ॥ नित्यं परिशीलनीये, त्वङ्मांसाच्छादिते कलुषपूर्णे । निश्चयविनाशर्मिणि, रूपे मदकारणं किं स्यात् ? ॥ 50 ॥ तस्मादनियतभावं, बलस्य सम्यग् विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां, न मदं कुर्याद् बलेनापि ॥ 51 ॥ उदयोपशमनिमित्तौ, लाभालाभावनित्यको मत्वा । नालाभे वैकल्यं, न च लाभे विस्मयः कार्यः ॥ 52 ॥ पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ? ॥ 53 ॥ 94 गर्वं परप्रसादात्मकेन, वाल्लभ्यकेन यः कुर्यात् । तं वाल्लभ्यकविगमे, शोकसमुदयः परामृशति ॥ 54 ॥
Page #167
--------------------------------------------------------------------------
________________ प्रशमरति सूक्त- रत्न-मंजूषा 163 96 संपर्कोद्यमसुलभं, चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं, तेनैव मदः कथं कार्यः ? ॥ 55 ॥ जात्यादिमदोन्मत्तः, पिशाचवद् भवति दुःखितश्चेह । जात्यादिहीनतां, परभवे च निःसंशयं लभते ॥ 56 ॥ 100 परपरिभवपरिवादाद, आत्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवं, अनेकभवकोटिदुर्मोचम् ॥ 57 ॥ 135 व्रणलेपाक्षोपाङ्गवद्, असङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेद्, आहारं पुत्रपलवच्च ॥ 58 ॥ 137 कालं क्षेत्रं मात्रां, सात्म्यं द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्यं, भुङ्क्ते किं भेषजैस्तस्य ? ॥ 59 ॥ 147 तच्चिन्त्यं तद्भाष्यं, तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधकम्, इह यत् परतश्च सर्वाद्धम् ॥ 60 ॥ 143 यज्ज्ञानशीलतपसाम्, उपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत्, तत् कल्प्यमकल्प्यमवशेषम् ॥ 61 ॥ 144 यत् पुनरुपघातकर, सम्यक्त्वज्ञानशीलयोगानाम् । तत् कल्प्यमप्यकल्प्यं, प्रवचनकुत्साकरं यच्च ॥ 62 ॥ 151 इष्टजनसंप्रयोगर्द्धि-विषयसुखसम्पदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च, सर्वाण्यनित्यानि ॥ 63 ॥ 152 जन्मजरामरणभयैः, अभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके ॥ 64 ॥ 153 एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितम्, एकेनैवात्मनः कार्यम् ॥ 65 ॥
Page #168
--------------------------------------------------------------------------
________________ 168 प्रशमरति सूक्त- रत्न- मंजूषा 154 अन्योऽहं स्वजनात् परिजनाच्च, विभवात् शरीरकाच्चेति । यस्य नियता मतिरियं, न बाधते तं हि शोककलिः ॥ 66 ॥ 155 अशुचिकरणसामर्थ्याद्, आधुत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः ॥ 17 ॥ 156 माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां, भ्रातृतां पुनः शत्रुतां चैव ॥ 68 ॥ 157 मिथ्यादृष्टिरविरतः, प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाऽऽस्वकर्मणि, यतेत तन्निग्रहे तस्मात् ॥ 69 ॥ 158 या पुण्यपापयोरग्रहणे, वाक्कायमानसी वृत्तिः । सुसमाहितो हितः, संवरो वरददेशितश्चिन्त्यः ॥ 70 ॥ 159 यद्वद्विशोषणादुपचितोऽपि, यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं, निर्जरयति संवृतस्तपसा ॥ 71 ॥ 160 लोकस्याधस्तिर्यग्, विचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥ 72 ॥ 161 धर्मोऽयं स्वाख्यातो, जगद्धितार्थं जिनैः जितारिगणैः । येऽत्र रतास्ते संसार-सागरं लीलयोत्तीर्णाः ॥ 73 ॥ 162 मानुष्यकर्मभूम्यार्यदेशकुलकल्यताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु, सत्स्वपि सुदुर्लभा बोधिः ॥ 74 ॥ 163 तां दुर्लभां भवशतैः, लब्ध्वाऽतिदुर्लभा पुनर्विरतिः । मोहाद् रागात् कापथविलोकनाद् गौरववशाच्च ॥ 75 ॥ 168 धर्मस्य दया मूलं, न चाक्षमावान् दयां समादत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ॥ 76 ॥
Page #169
--------------------------------------------------------------------------
________________ प्रशमरति सूक्त - रत्न - मंजूषा 169 विनयायत्ता गुणाः सर्वे, विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं, स सर्वगुणभाक्त्वमाप्नोति ॥ 77 ॥ 170 नानार्जवो विशुध्यति, न धर्ममाराधत्यशुद्धात्मा । धर्मादृते न मोक्षो, मोक्षात् परमं सुखं नान्यत् ॥ 78 ॥ 171 यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशीचानुपरोधाद् यत्नतः कार्यम् ॥ 79 ॥ 172 पञ्चाश्रवाद विरमणं, पक्षेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ॥ 80 ॥ 173 बान्धवधनेन्द्रियसुखत्यागात् त्यक्तभवविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थः त्यक्ताहङ्कारममकारः ॥ 81 ॥ 174 अविसंवादनयोगः, कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च, जिनवरमतेऽस्ति नान्यत्र ॥ 82 ॥ 175 अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ 8.3 ॥ 176 प्रायश्चित्तध्याने, वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः, षट्प्रकारमभ्यन्तरं भवति ॥ 84 ॥ 177 दिव्यात् कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥ 85 ॥ " 178 अध्यात्मविदो मूर्च्छा, परिग्रहं वर्णयन्ति निश्चयतः । तस्माद् वैराग्वेप्सोः, आकिञ्चन्यं परो धर्मः ॥ 86 ॥ , 179 दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् । दृढरूढघनानामपि, भवत्युपशमोऽल्पकालेन ॥ 87 ॥ " 169
Page #170
--------------------------------------------------------------------------
________________ प्रशमरति सूक्त - रत्न - मंजूषा कुलरूपवचनयौवन- धनमित्रैश्वर्यसम्पदपि पुंसाम् । विनयप्रशमविहीना, न शोभते निर्जलेव नदी ॥ 88 ॥ न तथा सुमहार्यैरपि, वस्त्राभरणैरलङ्कृतो भाति । श्रुतशीलमूलनिकषो, विनीतविनयो यथा भाति ॥ 89 ॥ शास्त्रागमादृते न हितमस्ति, न च शास्त्रमस्ति विनयम् ऋते । तस्माच्छास्वागमलिप्सुना, विनीतेन भवितव्यम् ॥ 20 ॥ गुर्वायत्ता यस्मात् शास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण, हितकाङ्क्षिणा भाव्यम् ॥ 91 ॥ धन्यस्योपरि निपतति, अहितसमाचरणघर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥ 92 ॥ दुष्प्रतिकारौ मातापितरौ, स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ 93 ॥ विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिः, विरतिफलं चाश्रवनिरोधः ॥ 94 ॥ संवरफलं तपोबलम्, अथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् ॥ 95 ॥ योगनिरोधाद् भवसन्ततिक्षयः, सन्ततिक्षयान्मोक्षः । तस्मात् कल्याणानां सर्वेषां भाजनं विनयः ॥ 96 ॥ 131 लोकः खल्वाधारः, सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरुद्धं च सन्त्याज्यम् ॥ 97 ॥ 232 धर्मावश्यकयोगेषु, भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणाम्, आराधको भवति ॥ 98 ॥ 990 67 68 66 69 70 71 72 73 74 " "
Page #171
--------------------------------------------------------------------------
________________ 171 प्रशमरति सूक्त- रत्न-मंजूषा 249 जिनवरवचनगुणगणं, सञ्चिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान्, संस्थानविधीननेकांश्च ॥ 19 ॥ 251 नित्योद्विग्नस्यैवं, क्षमाप्रधानस्य निरभिमानस्य । धूतमायाकलिमलनिर्मलस्य, जितसर्वतृष्णस्य ॥ 10 ॥ 252 तुल्यारण्यकुलाकुल-विविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पन-प्रदेहादिदेहस्य ॥ 101 ॥ 253 आत्मारामस्य सतः, समतृणमणिमुक्तलोष्ठकनकस्य । स्वाध्यायध्यानपरायणस्य, दृढमप्रमत्तस्य ॥ 102 ॥ 264 क्षपकश्रेणिमुपगतः, स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि, कर्मसङ्क्रम: स्यात् परकृतस्य ॥ 103 ॥ 267 मस्तकसूचिविनाशात्, तालस्य यथा ध्रुवो भवति नाशः । तद्वत् कर्मविनाशो, हि मोहनीयक्षये नित्यम् ॥ 104 ॥ 295 देहमनोवृत्तिभ्यां, भवतः शारीरमानसे दुःखे । तदभावस्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् ॥ 105 ॥ 309 इत्येवं प्रशमरतेः, फलमिह स्वर्गापवर्गयोश्च शुभम् । सम्प्राप्यतेऽनगारैः, अगारिभिश्चोत्तरगुणाढ्यैः ॥ 106 ॥ 311 सद्भिः गुणदोषज्ञैः, दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं, प्रशमसुखायैव यतितव्यम् ॥ 107 ॥ 313 सर्वसुखमूलबीजं, सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनम्, अर्हच्छासनं जयति ॥ 108 ॥
Page #172
--------------------------------------------------------------------------
________________ 12 अध्यात्मकल्पद्रुम सूक्त- रन - मंजूषा अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा मुनिसुन्दरसूरिकृतं अध्यात्मकल्पद्रुमप्रकरणं 1/1 जयश्रीरान्तरारीणां, लेभे येन प्रशान्तितः । तं श्रीवीरजिनं नत्वा, रसः शान्तो विभाव्यते ॥ 1 ॥ 1/10 भजस्व मैत्री जगदङ्गिराशिषु, प्रमोदमात्मन् गुणिषु त्वशेषतः । भवार्तिदीनेषु कृपारसं सदाऽप्युदासवृत्तिं खलु निर्गुणेष्वपि ॥ 2 ॥ यतः शुचीन्यप्यशुचीभवन्ति, कृम्याकुलात् काकशुनादिभक्ष्यात् । द्राग् भाविनो भस्मतया ततोऽङ्गात्, मांसादिपिण्डात् स्वहितं गृहाण ॥ 3 ॥ कारागृहाद् बहुविधाशुचितादिदुःखात्, निर्गन्तुमिच्छति जडोऽपि हि तद्विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्म वातेन तद् दृढयितुं यतसे किमात्मन् ? ॥ 4 ॥ 5/8 मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन । देहेन चेदात्महितं सुसाध्यं, धर्मान्न किं तद्यतसेऽत्र मूढ ? ॥ 5 ॥ 1/6 यदिन्द्रियार्थैः सकलैः सुखं स्यात्, नरेन्द्रचक्रित्रिदशाधिपानां । तद् बिन्दवत्येव पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व ॥ 6 ॥ 1/27 स्वप्नेन्द्रजालादिषु यद्वदाप्तैः, रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तैः, एवं विभाव्यात्मलयेऽवधेहि ॥ 7 ॥ 5/2
Page #173
--------------------------------------------------------------------------
________________ अध्यात्मकल्पद्रुम सूक्त- रत्न - मंजूषा 193 6/2 आपातरम्ये परिणामदुःखे, सुखे कथं वैषयिके रतोऽसि ? / जडोऽपि कार्यं रचयन् हितार्थी, करोति विद्वन् ! यदुदर्कतर्कम् ॥ 8 ॥ 10/18 दुःखं यथा बहुविधं सहसेऽप्यकामः, कामं तथा सहसि चेत् करुणादिभावैः । अल्पीयसाऽपि तव तेन भवान्तरे स्यात्, आत्यन्तिकी सकलदुःखनिवृत्तिरेव ॥ 9 ॥ 10/25 शीतात् तापान्मक्षिकाकत्तृणादि स्पर्शाद्युत्थात् कष्टतोऽल्पाद् बिभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि, श्वभ्रादीनां वेदना धिग् धियं ते ! ॥ 10 ॥ 10/12 आत्मानमल्पैरिह वञ्चयित्वा, प्रकल्पितैर्वाक्तनुचित्तसौख्यैः । भवाधमे किं जन ! सागराणि, सोढाऽसि ही नारकदुःखराशीन् ? ॥ 11 ॥ 6/9 विमोआसे किं विषयप्रमादैः, भ्रमात् सुखस्यायतिदुःखराशेः? / तद्गर्धमुक्तस्य हि यत् सुखं ते, गतोपमं चायतिमुक्तिदं तत् ॥ 12 ॥ 10/14 पतङ्गभृङ्गेणखगाहिमीन द्विपद्विपारिप्रमुखाः प्रमादैः । शोच्या यथा स्युर्मृतिबन्धदुःखैः, चिराय भावी त्वमपीति जन्तो ! ॥ 13 ॥
Page #174
--------------------------------------------------------------------------
________________ 174 अध्यात्मकल्पद्रुम सूक्त - रत्न - 2/ 1 मुह्यसि प्रणयचारुगिरासु, प्रीतितः प्रणयिनीषु कृतिस्त्वम् ! | किं न वेत्सि पततां भववाद्ध, ता नृणां खलु शिला गलबद्धाः ? ॥ 14 ॥ 2/ 3 विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तेनैव विमूढ ! योषापुष्षु तत् किं कुरुषेऽभिलाषम् ? ॥ 15 ॥ 2/7 अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायाऽनृतवञ्चिका स्त्री, मंजूषा संस्कारमोहात् नरकाय भुक्ता ॥ 16 ॥ 2/8 निर्भूमिर्विषकन्दली गतदरी व्याघ्री निराह्वो महाव्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राशनिः । बन्धुस्नेहविघातसाहसमृषावादादिसंतापभूः, प्रत्यक्षाऽपि च राक्षसीति बिरुदैर्व्याताऽऽगमे त्यज्यताम् ॥ 17 ॥ 4/3 स्वर्गापवर्गौ नरकं तथाऽन्तर्मुहूर्तमात्रेण वशावशं यत् । ददाति जन्तो: सततं प्रयत्नाद्, वशं तदन्तःकरणं कुरुष्व ॥ 18 ॥ 14/18 विषयेन्द्रियसंयोगाभावात् के के न संयता: ? / रागद्वेषमनोयोगाभावाद् ये तु स्तवीमि तान् ॥ 19 ॥ 9/12 तपोजपाद्याः स्वफलाय धर्मा, न दुर्विकल्पैर्हतचेतसः स्युः । तत् खाद्यपेयैः सुभृतेऽपि गेहे, क्षुधातृषाभ्यां म्रियते स्वदोषात् ॥ 20 ॥
Page #175
--------------------------------------------------------------------------
________________ अध्यात्मकल्पद्रुम सूक्त- रत्न - मंजूषा 175 9/16 स्वाध्याययोगैश्चरणक्रियासु, व्यापारणइआदशभावनाभिः । सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुन्ध्यात्॥21॥ 9/17 भावनापरिणामेषु, सिंहेष्विव मनोवने । सदा जाग्रत्सु दुर्ध्यान-शूकरा न विशन्त्यपि ॥ 22 ॥ 14/2 मनः संवृणु हे विद्वन् !, असंवृतमना यतः । याति तन्दुलमत्स्यो द्राक्, सप्तमी नरकावनिम् ॥ 23 ॥ 14/3 प्रसन्नचन्द्रराजर्षेः, मनःप्रसरसंवरौ । नरकस्य शिवस्यापि, हेतुभूतौ क्षणादपि ॥ 24 ॥ 8/3 अधीतिनोऽर्चादिकृते जिनागमः, प्रमादिनो दुर्गतिपापतेर्मुधा । ज्योतिर्विमूढस्य हि दीपपातिनो, गुणाय कस्मै शलभस्य चक्षुषी ? ॥ 25 ॥ 8/6 धिगागमैर्माद्यसि रञ्जयन् जनान्, नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिम्भरिमात्रतां मुने !, क्व ते ? क्व तत् ? क्वैष च ते ? भवान्तरे ॥ 26 ॥ 8/9 अधीतिमात्रेण फलन्ति नागमाः, समीहितैर्जीव ! सुखैर्भवान्तरे । स्वनुष्ठितैः किन्तु तदीरितैः खरो, न यत् सिताया वहनश्रमात् सुखी ॥ 27 ॥ 7/15 कष्टेन धर्मो लवशो मिलत्यं, क्षयं कषायैर्युगपत् प्रयाति च । अतिप्रयत्नार्जितमर्जुनं ततः, किमज्ञ! ही हारयसे नभस्वता? ॥ 28 ॥
Page #176
--------------------------------------------------------------------------
________________ 176 अध्यात्मकल्पद्रुम सूक्त- रत्न- मंजूषा 7/16 शत्रूभवन्ति सुहृदः कलुषीभवन्ति, धर्मा यशांसि निचितायशसीभवन्ति । स्निह्यन्ति नैव पितरोऽपि च बान्धवाश्च, लोकद्वयेऽपि विपदो भविनां कषायैः ॥ 29 ॥ 14/19 कषायान् संवृणु प्राज्ञ !, नरकं यदसंवरात् । महातपस्विनोऽप्यापुः, करटोत्करटादयः ॥ 30 ॥ 7/10 धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो धेह्यरिषट्क एव । अथोपकारिष्वपि तद् भवार्तिकृत्कर्महन्मित्रबहिर्द्विषत्सु ॥ 31 ॥ 7/11 अधीत्यनुष्ठानतपःशमाद्यान्, धर्मान् विचित्रान् विदधत् समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं tA~zca भवान्तरेषु ॥ 32 ॥ 7/12 सुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् । दुःखाय चेदन परत्र वा कृतिन् !, परिग्रहे तद् बहिरान्तरेऽपि च ॥ 33 ॥ 7/2 पराभिभूतौ यदि मानमुक्तिः, ततस्तपोऽखण्डमतः शिवं वा । मानादृतिः दुर्वचनादिभिश्चेत्, तपःक्षयात् तन्नरकादिदुःखम् ॥ 34 ॥ 7/9 पराभिभूत्याऽल्पिकयाऽपि, कुप्यस्यधैरपीमां प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यड्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्री ॥ 35 ॥ 7/4 श्रुत्वाऽऽक्रोशान् यो मुदा पूरितः स्यात्, लोष्टाद्यैर्यश्चाहतो रोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष, श्रेयो द्राग् लभेतैव योगी ॥ 36 ॥
Page #177
--------------------------------------------------------------------------
________________ अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा 7/17 रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि ? वेत्सि न, मूढानन्तशः स्म भृशलाघवदुःखम् ? ॥ 37 ॥ 1/18 के गुणास्तव ? यतः स्तुतिमिच्छस्यद्भुतं किमकृथा ? मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते ?, किं जितः पितृपतिर्यदचिन्तः ? ॥ 38 ॥ 7/21 मृत्योः कोऽपि न रक्षितो न जगतो, दारिद्र्यमुत्त्रासितं, रोगस्तेननृपादिजा न च भियो, निर्णाशिता षोडश । विध्वस्ता नरका न नापि सुखिता, धर्मैस्त्रिलोकी सदा, तत् को नाम गुणो ? मदश्च ? विभुता का ? ते स्तुतीच्छा च का ? ॥ 39 ॥ 10/5 विद्वानहं सकललब्धिरहं नृपोऽहं, दाताऽहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहङ्कृतिवशात् परितोषमेति, नो वेत्सि किं परभवे लघुतां भवित्रीम् ? ॥ 40 ॥ 199 11/4 जनेषु गृह्णत्सु गुणान् प्रमोदसे, ततो भवित्री गुणरिक्तता तव । गृह्णत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि सुस्थिरास्ततः ॥ 41 ॥
Page #178
--------------------------------------------------------------------------
________________ 178 अध्यात्मकल्पद्रुम सूक्त- रत्न- मंजूषा 11/5 प्रमोदसे स्वस्य यथाऽन्यनिर्मितैः, स्तवैर्तथा चेत् प्रतिपन्थिनामपि । विगर्हणैः स्वस्य यथोपतप्यसे, तथा रिपूणामपि चेत् ततोऽसि वित् ॥ 44 ॥ 11/7 भवेन्न कोऽपि स्तुतिमात्रतो गुणी, ख्यात्या न बह्वयाऽपि हितं परत्र च । तदिच्छुरीआदिभिरायति ततो, मुधाऽभिमानग्रहिलो निहंसि किम् ? ॥ 43 ॥ 11/10 स्तुतैः श्रुतैर्वाऽप्यपरैर्निरीक्षितैः, गुणस्तवात्मन् ! सुकृतैर्न कश्चन । फलन्ति नैव प्रकटीकृतैर्भुवो, द्रुमा हि मूलैः निपतन्त्यपि त्वधः ॥ 44 ॥ 11/11 तपःक्रियाऽऽवश्यकदानपूजनैः, शिवं न गन्ता गुणमत्सरी जनः । अपथ्यभोजी न निरामयो भवेद्, रसायनैरप्यतुलैः यदातुरः ॥ 45 ॥ 12/1 तत्त्वेषु सर्वेषु गुरुः प्रधानं, हितार्थधर्मा हि तदुक्तिसाध्याः । श्रयंस्तमेवेत्यपरीक्ष्य मूढ ! धर्मप्रयासान् कुरुषे वृथैव ॥ 46 ॥ 12/2 भवी न धर्मैरविधिप्रयुक्तैः, गमी शिवं येषु गुरुर्न शुद्धः । रोगी हि कल्यो न रसायनैस्तैः, येषां प्रयोक्ता भिषगेव मूढः ॥ 47 ॥ 12/8 नानं सुसिक्तोऽपि ददाति निम्बकः, पुष्टा रसैर्वन्ध्यगवी पयो न च । दुःस्थो नृपो नैव सुसेवितः श्रियं, धर्मं शिवं वा कुगुरुर्न संश्रितः ॥ 48 ॥ श्रयंका
Page #179
--------------------------------------------------------------------------
________________ अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा 179 12/10 मातापिता स्वः सुगुरुश्च तत्त्वात्, प्रबोध्य यो योजयति शुद्धधर्मे । न तत्समोऽरि क्षिपते भवाब्धौ, यो धर्मविघ्नादिकृतेश्च जीवम् ॥ 49 ॥ 11/2 शैथिल्यमात्सर्यकदाग्रहक्रुधो ऽनुतापदम्भाविधिगौरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः, श्लाघार्थिता वा सुकृते मला इमे ॥ 50 ॥ 7/13 करोषि यत् प्रेत्यहिताय किञ्चित्, कदाचिदल्पं सुकृतं कथञ्चित् । मा जीहरस्तन्मदमत्सराद्यैः, विना च तन्मा नरकातिथिर्भूः ॥ 51 ॥ 11/13 दीपो यथाऽल्पोऽपि तमांसि हन्ति, लवोऽपि रोगान् हरते सुधायाः । तृण्यां दहत्याशु कणोऽपि चाग्नेः, धर्मस्य लेशोऽप्यमलस्तथांहः ॥ 52 ॥ 11/14 भावोपयोगशून्याः कुर्वन्, आवश्यिकी क्रियाः सर्वाः । देहक्लेशं लभसे, फलमाप्स्यसि नैव पुनरासाम् । / 53 ॥ 8/10 दुर्गन्धतो यदणुतोऽपि पुरस्य मृत्युः, आयूंषि सागरमितान्यप्यनुपक्रमाणि । स्पर्शः खरः क्रकचतोऽतितमामितश्च, दुःखावनन्तगुणितौ भृशशैत्यतापौ ॥ 54 ॥
Page #180
--------------------------------------------------------------------------
________________ 180 अध्यात्मल्पद्रुम सूक्त- रत्न- मंजूषा 8/11 तीव्रा व्यथाः सुरकृता विविधाश्च यत्र, क्रन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते ! बिभेषि ?, यन्मोदसे क्षणसुखैर्विषयैः कषायी ॥ 55 ॥ 8/12 बन्धोऽनिशं वाहनताडनानि, क्षुत्तृड्दुरामातपशीतवाताः । निजान्यजातीयभयापमृत्युदुःखानि तिर्यक्ष्विति दुस्सहानि ॥ 56 ॥ 8/13 मुधाऽन्यदास्याभिभवाभ्यसूया, भियोऽन्तगर्भस्थितिदुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ? ॥ 57 ॥ 8/14 सप्तभीत्यभिभवेष्टविप्लवानिष्टयोगगददुःसुप्तादिभिः । स्यात् चिरं विरसता नृजन्मनः, पुण्यतः सरसतां तदानय ॥ 58 ॥ 1/26 स्निह्यन्ति तावद्धि निजा निजेषु, पश्यन्ति यावन् निजमर्थमेभ्यः । इमां भवेत्रापि समीक्ष्य रीति, स्वार्थे न कः प्रेत्यहिते यतेत ? ॥ 59 ॥ 10/22 यैः क्लिश्यसे त्वं धनबन्ध्वपत्य यशःप्रभुत्वादिभिराशयस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते ?, साध्य किमायुश्च ? विचारयैवम् ॥ 60 ॥ 10/21 ये पालिता वृद्धिमिताः सहैव, स्निग्धा भृशं स्नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान्, ज्ञात्वाऽपि किं न त्वरसे हिताय ? ॥ 61 ॥ 12/15 पूर्णे तटाके तृषितः सदैव, भृतेऽपि गेहे क्षुधित: स मूढः । कल्पद्रुमे सत्यपि हि दरिद्रो, गुर्वादियोगेऽपि हि यः प्रमादी ॥ 62 ॥ 12/16न धर्मचिन्ता गुरुदेवभक्तिः , येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफलः पशूनां, इवोद्भवः स्याद् उदरम्भरिणाम् ॥ 63 ॥
Page #181
--------------------------------------------------------------------------
________________ 181 अध्यात्मकल्पद्रुम सूक्त- रत्न - मंजूषा 10/7 धर्मस्यावसरोऽस्ति पुद्गलपरावर्तेरनन्तैस्तवा यातः सम्प्रति जीव ! हे प्रसहतो दुःखान्यनन्तान्ययम् । स्वल्पाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वार्हतो, धर्मं कर्तुमिमं विना हि न हि ते दुःखक्षयः कर्हिचित् ॥ 64 ॥ 10/8 गुणस्तुतीर्वाञ्छसि निर्गुणोऽपि, सुखप्रतिष्ठादि विनाऽपि पुण्यम् । अष्टाङ्गयोगं च विनाऽपि सिद्धिः, वातूलता काऽपि नवा तवात्मन् ! ॥ 65 ॥ 10/4 कस्ते निरञ्जन ! चिरं जनरञ्जनेन, धीमन् ! गुणोऽस्ति ? परमार्थदृशेति पश्य । तं रञ्जयाशु विशदैश्चरितैर्भवाब्धौ, यस्त्वां पतन्तमबलं परिपातुमीष्टे ॥ 66 ॥ 15/6 कृताकृतं स्वस्य तपोजपादि, शक्तीरशक्तीः सुकृतेतरे च । सदा समीक्षस्व हृदाऽथ साध्ये, यतस्व हेयं त्यज चाव्ययार्थी ॥ 67 ॥ 10/10 किमर्दयन् निर्दयमङ्गिनो लघून्, विचेष्टसे कर्मसु ही प्रमादतः ? / यदेकशोऽप्यन्यकृतार्दनः, सहत्यनन्तशोऽप्यङ्ग्ययमर्दनं भवे ॥ 68 ॥ 14/8 इहामुत्र च वैराय, दुर्वाचो नरकाय च । अग्निदग्धाः प्ररोहन्ति, दुर्वाग्दग्धा पुनर्न हि ॥ 69 ॥
Page #182
--------------------------------------------------------------------------
________________ 182 अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा 14 / 9 अत एव जिना दीक्षा कालादाकेवलोद्भवम् । अवद्यादिभिया ब्रूयुः ज्ञानत्रयभूतोऽपि न ॥ 70 ॥ " 1 / 9 न यस्य मित्रं न च कोऽपि शत्रुः, निजः परो वाऽपि न कश्चनास्ते । न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तः परमः स योगी ॥ 71 ॥ 15 / 9 कुर्या न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती कषायान् । इहापि सौख्यं लभसेऽयनीहो ह्यनुत्तरामर्त्यसुखाभमात्मन् ! ॥ 72 ॥ 16/3 निःसङ्गतामेहि सदा तदात्मन् ! अर्थेष्वशेषेष्वपि साम्यभावात् । अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति ॥ 73 ॥ 16/5 तमेव सेवस्व गुरुं प्रयत्नाद् अधीष्व शास्त्राण्यपि तानि विद्वन् । / तदेव तत्त्वं परिभावयात्मन् ! येभ्यो भवेत् साम्यसुधोपभोगः ॥ 74 ॥ 13/2 स्वाध्यायमाधित्ससि नो प्रमादैः, शुद्धा न गुप्ती समितीश्च धत्से । तपो द्विधा नासि देहमाद्, अल्पेऽपि हेती दधसे कषायान् ॥ 75 ॥ 13/3 परिषहान् नो सहसे न चोप सर्गान्न शीलाङ्गधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ? ॥ 76 ॥ 13 / 9 नाजीविकाप्रणयिनीतनयादिचिन्ता, नो राजभीक्ष भगवत्समयं च वेत्सि । शुद्धे तथाऽपि चरणे चतसे न भिक्षो ! तत्ते परिग्रहभरो नरकार्थमेव ॥ 77 ॥
Page #183
--------------------------------------------------------------------------
________________ 183 अध्यात्मकल्पद्रुम सूक्त- रत्न - मंजूषा 13/11 उच्चारयस्यनुदिनं न करोमि सर्वं, सावद्यमित्यसकृदेतदथो करोषि । नित्यं मृषोक्तिजिनवञ्चनभारितात् तत्, सावद्यतो नरकमेव विभावये ते ॥ 78 ॥ 13/12 वेषोपदेशाद्युपधिप्रतारिता, ददत्यभीष्टानृजवोऽधुना जनाः । भुक्षे च शेषे च सुखं विचेष्टसे, भवान्तरे ज्ञास्यसि तत्फलं पुनः ॥ 79 ॥ 13/16 गृह्णासि शय्याऽऽहतिपुस्तकोपधीन्, सदा परेभ्यः तपसस्त्वियं स्थितिः । तत्ते प्रमादाद् भरितात् प्रतिग्रहै:, ऋणार्णमग्नस्य परत्र का गतिः ? ॥ 8 ॥ 13/13 आजीविकादिविविधार्तिभृशानिशार्ताः, कृच्छ्रेण केऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय ! जिघृक्षसि सर्वमिष्टं, नो संयमे च यतसे भविता कथं ही ? ॥ 81 ॥ 13/22 भवेद् गुणी मुग्धकृतैर्न हि स्तवैः, न ख्यातिदानार्चनवन्दनादिभिः । विना गुणान् नो भवदुःखसंक्षयः, ततो गुणानर्जय किं स्तवादिभिः ? ॥ 82 ॥ 13/8 गुणांस्तवाश्रित्य नमन्त्यमी जना, ददत्युपध्यालयभैक्ष्यशिष्यकान् । विना गुणान् वेषमृषेः बिभर्षि चेत्, ततष्ठकानां तव भाविनी गतिः ॥ 83 ॥
Page #184
--------------------------------------------------------------------------
________________ 184 अध्यात्मपद्गम सूक्त- रत्न - मंजूषा 13/24 परिग्रहं चेद् व्यजहा गृहादेः, तत् किं नु धर्मोपकृतिच्छलात् तं । करोषि शय्योपधिपुस्तकादेः, गरोऽपि नामान्तरतोऽपि हन्ता ॥ 84 ॥ 13/27 रक्षार्थं खलु संयमस्य गदिता, येऽर्था यतिनां जिनैः, वासःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात् त एव कुधियां संसारपाताय धिक्, स्वं स्वस्यैव वधाय शस्त्रमधियां यद् दुष्प्रयुक्तं भवेत् ॥ 85 ॥ 13/28 संयमोपकरणच्छलात् परान्, भारयन् यदसि पुस्तकादिभिः । गोखरोष्ट्रमहिषादिरूपभृत्, तच्चिरं त्वमपि भारयिष्यसे ॥ 86 ॥ 13/55 विराधितैः संयमसर्वयोगेः, पतिष्यतस्ते भवदुःखराशौ । शास्त्राणि शिष्योपधिपुस्तकाद्या, भक्ताश्च लोका शरणाय नालम् ॥ 87 ॥ 13/29 वस्त्रपात्रतनुपुस्तकादिनः, शोभया न खलु संयमस्य सा । आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् ॥ 48 ॥ 13/32 यदत्र कष्टं चरणस्य पालने, परत्र तिर्यड्नरकेषु यत्पुनः । तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्याऽन्यतरं जहीहि तत् ॥ 89 ॥ 13/36 अणीयसा साम्यनियन्त्रणाभुवा, मुनेऽत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गतिगर्भवासगासुखावलेस्तत् किमवापि नार्थितम् ? ॥ 10 ॥
Page #185
--------------------------------------------------------------------------
________________ अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा 185 13/37 त्यज स्पृहां स्वःशिवशर्मलाभे, स्वीकृत्य तिर्यङ्नरकादिदुःखम् । सुखाणुभिश्चेद् विषयादिजातैः, सन्तोष्यसे संयमकष्टभीरुः ॥ 11 ॥ 13/33शमत्र यद् बिन्दुरिव प्रमादजं, परत्र यच्चाब्धिरिव द्युमुक्तिजम् । तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्याऽन्यतरद् गृहाण तत् ॥ 12 ॥ 13/34 नियन्त्रणा या चरणेऽत्र तिर्यक्-स्त्रीगर्भकुम्भीनरकेषु या च । तयोमिथः सप्रतिपक्षभावाद्, विशेषदृष्ट्याऽन्यतरां गृहाण ॥ 13 ॥ 13/35 सह तपोयमसंयमयन्त्रणां, स्ववशतासहने हि गुणो महान् । परवशस्त्वतिभूरि सहिष्यसे, न च गुणं बहुमाप्स्यसि कञ्चन ॥ 14 ॥ 13/38 समग्रचिन्तातिहतेरिहापि, यस्मिन् सुखं स्यात् परमं रतानाम् । परत्र चन्द्रादिमहोदयश्रीः, प्रमाद्यसीहापि कथं चरित्रे ? ॥ 15 ॥ 13/39 महातपोध्यानपरीषहादि, न सत्त्वसाध्यं यदि धर्तुमीशः । तद् भावनाः किं समितीश्च गुप्तीः, धत्से शिवार्थिन् ! न मनःप्रसाध्याः ? ॥ 16 ॥ 13/43 ध्रुवः प्रमादैर्भववारिधौ मुने !, तव प्रपात: परमत्सरः पुनः । गले निबद्धोरुशिलोपमोऽस्ति चेत्, कथं तदोन्मज्जनमप्यवाप्स्यसि ? ॥ 17 ॥ 13/44 महर्षयः केऽपि सहन्त्युदीर्या प्युग्रातपादीन् यदि निर्जरार्थम् । कष्टं प्रसङ्गागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो !? ॥ 98 ॥
Page #186
--------------------------------------------------------------------------
________________ 186 अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा 13/46 दधद् गृहस्थेषु ममत्वबुद्धि, तदीयतप्त्या परितप्यमानः । अनिवृत्तान्तःकरणः सदा स्वैः, तेषां च पापैर्धमिता भवेऽसि ॥ 19 ॥ 13/47 त्यक्त्वा गृहं स्वं परगेहचिन्ता-तप्तस्य को नाम गुणस्तवर्षे ! ? / आजीविकास्ते यतिवेषतोऽत्र, सुदुर्गतिः प्रेत्य तु दुर्निवारा ॥ 10 ॥ 13/48 कुर्वे न सावधमिति प्रतिज्ञां, वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन् गृहस्थान्, हृदा गिरा वाऽसि कथं मुमुक्षुः? ॥ 101 ॥ 13/56 यस्य क्षणोऽपि सुरधामसुखानि पल्य कोटीतॄणां द्विनवती ह्यधिकां ददाति । किं हारयस्यधम ! संयमजीवितं तत् ?, हा ! हा ! प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ? ॥ 102 ॥ 13/57 नाम्नाऽपि यस्येति जनेऽसि पूज्यः, शुद्धात् ततो नेष्टसुखानि कानि ? / तत् संयमेऽस्मिन् यतसे मुमुक्षो !, 'नुभूयमानोरूफलेऽपि किं न ? ॥ 103 ॥ 13/6 जानेऽस्ति संयमतपोभिरमीभिरात्मन् !, अस्य प्रतिग्रहभरस्य न निष्क्रयोऽपि । किं दुर्गतौ निपततः शरणं तवास्ते ?, सौख्यञ्च दास्यति परत्र किमित्यवेहि ॥ 104 ॥ 13/17न काऽपि सिद्धिर्न च तेऽतिशायि, मुने ! क्रियायोगतपःश्रुतादि । तथाऽप्यहङ्कारकर्थितस्त्वं, ख्यातीच्छया ताम्यसि धिङ्मधा किम् ? ॥ 105 ॥
Page #187
--------------------------------------------------------------------------
________________ अध्यात्मकल्पद्रुम सूक्त - रत्न - मंजूषा 13/18 हीनोऽप्यरे ! भाग्यगुणैर्मुधाऽऽत्मन् !, वाञ्छंस्तवार्चाद्यनवाप्नुवंश्च । ईर्ष्यन् परेभ्यो लभसेऽतितापं, इहापि याता कुगतिं परत्र ॥ 106 ॥ 13/30 शीतातपाद्यान् न मनागपीह, परीषहांश्चेत् क्षमसे विसोढुम् । कथं ततो नारकगर्भवास दुःखानि सोढाऽसि भवान्तरे त्वम् ? ॥ 107 ॥ 13/31 मुने ! न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोव्रताद्यैः । निपीड्य भीतिर्भवदुः खराशेः, हित्वाऽऽत्मसाच्छैवसुखं करोषि ? ॥ 108 ॥ 187
Page #188
--------------------------------------------------------------------------
________________ 188 ज्ञानसार सूत - रत्न मंजूषा ज्ञानसार सूक्त - रत्न - मंजूषा यशोविजयकृतः ज्ञानसारः 1 / 1 ऐन्द्र श्रीसुखमग्नेन, लीलालग्नमिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्णं जगदवेक्ष्यते ॥ 1 ॥ 1/4 जागर्ति ज्ञानदृष्टिश्चेत्, तृष्णाकृष्णाहिजाङ्गुली । पूर्णानन्दस्य तत् किं स्याद्, दैन्यवृश्चिकवेदना ? ॥ 2 ॥ 1/7 परस्वत्वकृतोन्माथा, भूनाथा न्यूनतेक्षिण: / स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेरपि ॥ 3 ॥ 2/ 2 यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसंचारः, तस्य हालाहलोपमः ॥ 4 ॥ 2 / 3 स्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते ॥ 5 ॥ 2 / 6 ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषैः, नापि तच्चन्दनद्रवैः ॥ 6 ॥ 3/4 अन्तर्गतं महाशल्यं, अस्थैर्यं यदि नोद्धृतम् । क्रियौषधस्य को दोष:, तदा गुणमयच्छतः ? ॥ 7 ॥ 4 / 1 अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् । अयमेव हि नञ्पूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥ 8 ॥ 4 / 2 शुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये चेत्यदो मोहास्त्रमुल्बणम् ॥ 9 ॥ 5/1 मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः । ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे ॥ 10 ॥
Page #189
--------------------------------------------------------------------------
________________ ज्ञानसार सूक्त- रन - मंजूषा 189 5/8 पीयूषमसमुद्रोत्थं, रसायनमनौषधम् । अनन्यापेक्षमैश्वर्यं, ज्ञानमाहुर्मनीषिणः ॥ 11 ॥ विकल्पविषयोत्तीर्णः, स्वभावालम्बनः सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः ॥ 12 ॥ 6/5 ज्ञानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो ! / तं नाप्नोति गुणं साधुः, यं प्राप्नोति शमान्वितः ॥ 13 ॥ 6/6 स्वयम्भूरमणस्पद्धि-वर्धिष्णुसमतारसः । मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे ॥ 14 ॥ 6/7 शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः । कदाऽपि ते न दह्यन्ते, रागोरगविषोर्मिभिः ॥ 15 ॥ 7/1 बिभेषि यदि संसारात्, मोक्षप्राप्तिं च काक्षसि । तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् ॥ 16 ॥ 7/4 आत्मानं विषयैः पाशैः, भववासपराङ्मुखम् । इन्द्रियाणि निबध्नन्ति, मोहराजस्य किङ्कराः ॥ 17 ॥ 7/7 पतङ्गभृङ्गमीनेभ-सारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद्, दुष्टैस्तैः किं न पञ्चभिः ? ॥ 18 ॥ 7/8 विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः । इन्द्रियैर्यो न जितोऽसौ, धीराणां धुरि गण्यते ॥ 19 ॥ 8/2 युष्माकं सङ्गमोऽनादिः, बन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादि-बन्धूनित्यधुना श्रये ॥ 20 ॥ गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन, तावत् सेव्यो गुरूत्तमः ॥ 21 ॥
Page #190
--------------------------------------------------------------------------
________________ 180 9 / 1 ज्ञानी क्रियापरः शान्तो, भावितात्मा जितेन्द्रियः । स्वयं तीर्णो भवाम्भोधेः, परांस्तारयितुं क्षमः ॥ 22 ॥ 1/2 क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ 23 ॥ 9/4 बाह्यभावं पुरस्कृत्य येऽक्रिया व्यवहारतः । वदने कवलक्षेपं विना ते तृप्तिकाङ्क्षिणः ॥ 24 ॥ 9/5 गुणवद्बहुमानादेः, नित्यस्मृत्या च सत्क्रिया । जातं न पातवेद् भावम् अजातं जनवेदपि ॥ 25 ॥ 9/6 क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भाव प्रवृद्धिजयते पुनः ॥ 26 ॥ 9 / 7 गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते ॥ 27 ॥ 10/2 स्वगुणैरेव तृतिश्चेद् आकालमविनश्वरी । " ज्ञानिनो विषयैः किं तैः यैर्भवेत् तृप्तिरित्वरी ? ॥ 28 ॥ 10/3 या शान्तैकरसास्वादाद्, भवेत् तृप्तिरतीन्द्रिया । सा न जिह्वेन्द्रियद्वारा, षड्रसास्वादनादपि ॥ 29 ॥ 10/5 पुलैः पुलास्तुतिं यान्यात्मा पुनरात्मना । परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते ॥ 30 ॥ 10/7 विषयोर्मिविषोद्वारः स्यादतृप्तस्य पुद्गलैः । ज्ञानतृप्तस्य तु ध्यान- सुधोद्गारपरम्परा ॥ 31 ॥ 10/8 सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो ! / भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥ 32 ॥ " ज्ञानसार सूक्त - रत्न - मंजूषा 7
Page #191
--------------------------------------------------------------------------
________________ ज्ञानसार सूक्त- रत्न - मंजूषा 191 11/2 नाहं पुद्गलभावानां, कर्ता कारयिताऽपि च । नानुमन्ताऽपि चेत्यात्म-ज्ञानवान् लिप्यते कथम् ? ॥ 33 ॥ 10/6 अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः । शुद्ध्यत्यलिप्तया ज्ञानी, क्रियावान् लिप्तया दृशा ॥ 34 ॥ 12/1 स्वभावलाभात् किमपि, प्राप्तव्यं नावशिष्यते । इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः ॥ 35 ॥ 12/2 संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहै: ? / अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् ॥ 36 ॥ 12/7 भूशय्या भैक्षमशनं, जीर्णं वासो वनं गृहम् । तथाऽपि निःस्पृहस्याहो !, चक्रिणोऽप्यधिकं सुखम् ॥ 37 ॥ 12/8 परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ 38 ॥ 13/4 यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्तिः, मणिश्रद्धा च सा य्था॥39॥ 13/5 तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा, न तज्ज्ञानं न दर्शनम् ॥ 40 ॥ 13/7 सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ॥ 41 ॥ 14/3 तरङ्गतरलां लक्ष्मीम्, आयुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेद्, अभ्रवद् भङ्गुरं वपुः ॥ 42 ॥ 14/4 शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसम्भवे । देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥ 43 ॥
Page #192
--------------------------------------------------------------------------
________________ 192 ज्ञानसार सूक्त - रत्न - मंजूषा 15/2 देहात्माद्यविवेकोऽयं, सर्वदा सुलभो भवे । भवकोट्याऽपि तद्भेद-विवेकस्त्वतिदुर्लभः ॥ 44 ॥ 15/8 संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः । धृतिधारोल्बणं कर्म-शत्रुच्छेदक्षम भवेत् ॥ 45 ॥ 16/2 मनोवत्सो युक्तिगवीं, मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन, तुच्छाग्रहमनःकपिः ॥ 46 ॥ 16/4 स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः । न रागं नापि च द्वेषं, मध्यस्थस्तेषु गच्छति ॥ 47 ॥ 16/7 स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा ॥ 48 ॥ 16/8 मध्यस्थया दृशा सर्वेष्वपुनर्बन्धकादिषु । चारिसंजीवनीचार-न्यायादाशास्महे हितम् ॥ 49 ॥ 17/1 यस्य नास्ति परापेक्षा, स्वभावाद्वैतगामिनः । तस्य किं न भयभ्रान्ति-क्लान्तिसन्तानतानवम् ? ॥ 50 ॥ 17/2 भवसौख्येन किं भूरि-भयज्वलनभस्मना ? / सदा भयोज्झितज्ञान-सुखमेव विशिष्यते ॥ 51 ॥ 17/3 न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् । क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः ? ॥ 52 ॥ 17/6 कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः । क्व भीस्तस्य क्व वा भङ्गः, कर्मसङ्गरकेलिषु ? ॥ 53 ॥ 17/8 चित्ते परिणतं यस्य, चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ? ॥ 54 ॥
Page #193
--------------------------------------------------------------------------
________________ ज्ञानसार सूक्त - रत्न - मंजूषा 18/1 गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया । गुणैरेवासि पूर्णश्चेत्, कृतमात्मप्रशंसा ॥ 55 ॥ 18 / 2 श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षाम्भः प्रवाहतः । पुण्यानि प्रकटीकुर्वन्, फलं किं समवाप्स्यसि ? ॥ 56 ॥ 18/3 आलम्बिता हिताय स्युः, परैः स्वगुणरश्मयः । अहो ! स्वयं गृहीतास्तु, पातयन्ति भवोदधौ ॥ 57 ॥ 18/4 उच्चत्वदृष्टिदोषोत्थ- स्वोत्कर्षज्वरशान्तिकम् । पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् ॥ 58 ॥ 18/5 शरीररूपलावण्य-ग्रामारामधनादिभिः । उत्कर्षः परपर्यायैः, चिदानन्दघनस्य कः ? ॥ 59 ॥ 18/6 शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः । अशुद्धाश्चापकृष्टत्वात्, नोत्कर्षाय महामुनेः ॥ 60 ॥ 18/ 7 क्षोभं गच्छन् समुद्रोऽपि स्वोत्कर्षपवनेरितः । गुणौघान् बुद्बुदीकृत्य, विनाशयसि किं मुधा ? ॥ 61 ॥ 19/1 रूपे रूपवती दृष्टिः, दृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी ॥ 62 ॥ 19 / 3 ग्रामारामादि मोहाय यद् दृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्तर्, नीतं वैराग्यसम्पदे ॥ 63 ॥ 19/4 बाह्यदृष्टेः सुधासार - घटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु सा साक्षाद्, विण्मूत्रपिठरोदरी ॥ 64 ॥ 19/5 लावण्यलहरीपुण्यं, वपुः पश्यति बाह्यदृग् । तत्त्वदृष्टिः श्वकाकानां भक्ष्यं कृमिकुलाकुलम् ॥ 65 ॥ 183
Page #194
--------------------------------------------------------------------------
________________ 184 ज्ञानसार सूक्त - रत्न - मंजूषा 19/6 गजाश्चैर्भूपभवनं, विस्मयाय बहिर्दृश: / तत्राश्वेभवनात् कोऽपि भेदस्तत्त्वदृशस्तु न ॥ 66 ॥ 19/7 भस्मना केशलोचेन, वपुर्धृतमलेन वा । महान्तं बाह्यदृग् वेत्ति चित्साम्राज्येन तत्त्ववित् ॥ 67 ॥ 20/1 बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः । " अन्तरेवावभासन्ते स्फुटाः सर्वाः समृद्धयः ॥ 68 ॥ 20 / 2 समाधिर्नन्दनं धैर्यं, दम्भोलिः समता शची । ज्ञान महाविमानं च वासवीरियं मुनेः ॥ 69 ॥ 21 / 1 दुःखं प्राप्य न दीनः स्यात् सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य जानन् परवशं जगत् ॥ 70 ॥ 21/2 येषां भूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो ! कर्मवैषम्ये, भूपैभिक्षाऽपि नाप्यते ॥ 79 ॥ 21 / 3 जातिचातुर्यहीनो ऽपि कर्मण्यभ्युदयावहे । क्षणाद्रोऽपि राजा स्यात्, छत्रच्छन्नदिगन्तरः ॥ 72 ॥ 21/5 आरूढाः प्रशमश्रेणि, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारं, अहो ! दुष्टेन कर्मणा ॥ 73 ॥ 22 / 6 तैलपात्रधरो यद्, राधावेधोद्यतो यथा । यद्वद्, क्रियास्वनन्यचित्तः स्यात् भवभीतस्तथा मुनिः ॥ 74 ॥ 23/1 प्राप्तः षष्ठं गुणस्थानं, भवदुर्गाद्रिलङ्घनम् । लोकसंज्ञारतो न स्याद्, मुनिर्लोकोत्तरस्थितिः ॥ 75 ॥ 23 / 2 यथा चिन्तामणि दत्ते, बठरो बदरीफलैः । हा ! जहाति सद्धर्मं, तथैव जनरञ्जनैः ॥ 76 ॥
Page #195
--------------------------------------------------------------------------
________________ ज्ञानसार सूक्त- रन- मंजूषा 195 23/4 लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात् कदाचन ॥ 77 ॥ 23/5 श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः ॥ 78 ॥ 23/7 आत्मसाक्षिकसद्धर्म-सिद्धौ किं लोकयात्रया ? / तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शने ॥ 79 ॥ 24/1 चर्मचक्षुर्भूतः सर्वे, देवाश्चावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः ॥ 8 ॥ 24/4 शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ॥ 81 ॥ 24/5 अदृष्टार्थेऽनुधावन्तः, शास्त्रदीपं विना जडाः । प्राप्नुवन्ति परं खेदं, प्रस्खलन्तः पदे पदे ॥ 82 ॥ 24/6 शुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिवारणम् ॥ 83 ॥ 24/7 अज्ञानाहिमहामन्त्रं, स्वाच्छन्द्यज्वरलङ्घनम् । धर्मारामसुधाकुल्यां, शास्त्रमाहुर्महर्षयः ॥ 84 ॥ 25/3 यस्त्यक्त्वा तृणवद् बाह्यं, आन्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोज, पर्युपास्ते जगत्त्रयी ॥ 85 ॥ 25/4 चित्तेऽन्तर्ग्रन्थगहने, बहिर्निर्ग्रन्थता वृथा । त्यागात्कञ्चकमात्रस्य, भुजगो न हि निर्विषः ॥ 86 ॥ 25/8 मूर्छाच्छन्नधियां सर्वं, जगदेव परिग्रहः । मूर्च्छया रहितानां तु, जगदेवापरिग्रहः ॥ 87 ॥ मा
Page #196
--------------------------------------------------------------------------
________________ 196 ज्ञानसार सूक्त - रत्न - मंजूषा 26/1 सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः ॥ 48 ॥ 26/2 व्यापारः सर्वशास्त्राणां, दिक्प्रदर्शन एव हि । पारं तु प्रापयत्येको-'नुभवो भववारिधेः ॥ 89 ॥ 26/4 ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः, कृतः स्यात् तेषु निश्चयः ॥ 10 ॥ 27/1 मोक्षण योजनाद् योगः, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णाआलम्बनैकाग्र्यगोचरः ॥ 11 ॥ 27/3 कृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः । भेदाः प्रत्येकमत्रेच्छा-प्रवृत्तिस्थिरसिद्धयः ॥ 12 ॥ 27/4 इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानिः, सिद्धिरन्यार्थसाधनम् ॥ 13 ॥ 27/7 प्रीतिभक्तिवचोऽसङ्गैः, स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्तेः, मोक्षयोगः क्रमाद् भवेत् ॥ 14 ॥ 27/8 स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ॥ 15 ॥ 29/8 द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनां, अभेदोपासनात्मिका ॥ 16 ॥ 30/1 ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते ॥ 17 ॥ 30/2 ध्याताऽन्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्तितः । ध्यानं चैकाग्यसंवित्तिः, समापत्तिस्तदेकता ॥ 98 ॥
Page #197
--------------------------------------------------------------------------
________________ ज्ञानसार सूक्त- रत्न - मंजूषा 197 31/1 ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात् तपः । तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् ॥ 19 ॥ 31/2 आनुश्रोतसिकी वृत्तिः, बालानां सुखशीलता । प्रातिश्रोतसिकी वृत्तिः, ज्ञानिनां परमं तपः ॥ 10 ॥ 31/3 धनार्थिनां यथा नास्ति, शीततापादि दुःसहम् । तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि ॥ 101 ॥ 31/4 सदुपायप्रवृत्तानां, उपेयमधुरत्वतः । ज्ञानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् ॥ 102 ॥ 31/6 यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च, तत् तप: शुद्धमिष्यते ॥ 103 ॥ 31/7 तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ॥ 104 ॥ उप./6 निर्विकारं निराबाधं, ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां, मोक्षोऽत्रैव महात्मनाम् ॥ 105 ॥ उप./9 क्लेशक्षयो हि मण्डुक-चूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ॥ 106 ॥ उप./10 ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् । __ युक्तं तदपि तद्भावं, न यद् भग्नाऽपि सोज्झति ॥ 107 ॥ उप./11 क्रियाशून्यं च यद् ज्ञानं, ज्ञानशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ 108 ॥
Page #198
--------------------------------------------------------------------------
________________ अध्यात्मसार सूक्त- रत्न- मंजूषा अध्यात्मसार सूक्त - रत्न - मंजूषा यशोविजयकृतः अध्यात्मसारः 1/1 ऐन्द्रश्रेणिनतः श्रीमान्, नन्दतान्नाभिनन्दनः । उद्दधार युगादौ यो, जगदज्ञानपङ्कतः ॥ 1 ॥ 1/7 शास्त्रात् परिचितां सम्यक्, सम्प्रदायाच्च धीमताम् । इहानुभवयोगाच्च, प्रक्रियां कामपि ब्रुवे ॥ 2 ॥ 1/10 अध्यात्मशास्त्रसम्भूत-सन्तोषसुखशालिनः । गणयन्ति न राजानं, न श्रीदं नापि वासवम् ॥ 3 ॥ 1/12 दम्भपर्वतदम्भोलिः, सौहार्दाम्बुधिचन्द्रमाः । अध्यात्मशास्त्रमुत्ताल-मोहजालवनानलः ॥ 4 ॥ 1/14 येषामध्यात्मशास्त्रार्थ-तत्त्वं परिणतं हृदि । कषायविषयावेश-क्लेशस्तेषां न कर्हिचित् ॥ 5 ॥ 1/15 निर्दयः कामचण्डालः, पण्डितानपि पीडयेत् । यदि नाध्यात्मशास्त्रार्थ-बोधयोधकृपा भवेत् ॥ 6 ॥ 8/16 विषवल्लिसमां तृष्णां, वर्धमानां मनोवने । अध्यात्मशास्त्रदात्रेण, छिन्दन्ति परमर्षयः ॥ 7 ॥ 1/17 वने वेश्म, धनं दौःस्थ्ये, तेजो ध्वान्ते, जलं मरौ । दुरापमाप्यते धन्यैः, कलावध्यात्मवाङ्मयम् ॥ 8 ॥ 1/19 भुजाऽऽस्फालनहस्तास्य-विकाराभिनयाः परे । अध्यात्मशास्त्रविज्ञास्तु, वदन्त्यविकृतेक्षणाः ॥ 9 ॥ 1/21 रसो भोगावधिः कामे, सद्भक्ष्ये भोजनावधिः । अध्यात्मशास्त्रसेवायां, रसो निरवधिः पुनः ॥ 10 ॥
Page #199
--------------------------------------------------------------------------
________________ अध्यात्मसार सूक्त- रत्न- मंजूषा 19 1/22 धनिनां पुत्रदारादि, यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां, शास्त्रमध्यात्मवर्जितम् ॥ 11 ॥ 2/2 गतमोहाधिकाराणां, आत्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा, तदध्यात्म जगुर्जिनाः ॥ 12 ॥ 2/5 आहारोपधिपूद्धि-गौरवप्रतिबन्धतः । भवाभिनन्दी यां कुर्यात्, क्रियां साऽध्यात्मवैरिणी ॥ 13 ॥ 2/6 क्षुद्रो लाभरतिर्दीनो, मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यात्, निष्फलारम्भसङ्गतः ॥ 14 ॥ 2/12 ज्ञानं शुद्धं क्रिया शुद्धत्यंशी द्वाविह सङ्गतौ । चक्रे महारथस्येव, पक्षाविव पतत्रिणः ॥ 15 ॥ 2/16 अशुद्धाऽपि हि शुद्धायाः, क्रिया हेतुः सदाशयात् । तानं रसानुवेधेन, स्वर्णत्वमधिगच्छति ॥ 16 ॥ 2/17 अतो मार्गप्रवेशाय, व्रतं मिथ्यादृशामपि । द्रव्यसम्यक्त्वमारोप्य, ददते धीरबुद्धयः ॥ 17 ॥ 2/18 यो बुद्ध्वा भवनैर्गुण्यं, धीरः स्याद् व्रतपालने । स योग्यो भावभेदस्तु, दुर्लक्ष्यो नोपयुज्यते ॥ 18 ॥ 2/19 नो चेद् भावापरिज्ञानात्, सिद्ध्यसिद्धिपराहतेः । दीक्षाऽदानेन भव्यानां, मार्गोच्छेदः प्रसज्यते ॥ 19 ॥ 2/20 अशुद्धानादरेऽभ्यासायोगान्नो दर्शनाद्यपि । सिद्धयेन्निसर्गजं मुक्त्वा, तदप्याभ्यासिकं यतः ॥ 20 ॥ 2/21 शुद्धमार्गानुरागेणाशठानां या तु शुद्धता । गुणवत्परतन्त्राणां, सा न क्वापि विहन्यते ॥ 21 ॥
Page #200
--------------------------------------------------------------------------
________________ 200 अध्यात्मसार सूक्त- रत्न- मंजूषा 2/27 गुर्वाज्ञापारतन्त्र्येण, द्रव्यदीक्षाग्रहादपि । वीर्योल्लासक्रमात् प्राप्ता, बहवः परमं पदम् ॥ 22 ॥ 3/3 दम्भेन व्रतमास्थाय, यो वाञ्छति परं पदम् । लोहनावं समारुह्य, सोऽब्धेः पारं यियासति ॥ 23 ॥ 3/4 किं व्रतेन तपोभिर्वा ?, दम्भश्चेन्न निराकृतः । किमादर्शन किं दीपैः ?, यद्यान्ध्यं न दृशोर्गतम् ॥ 24 ॥ 3/6 सुत्यजं रसलाम्पट्यं, सुत्यजं देहभूषणम् । सुत्यजाः कामभोगाद्या, दुस्त्यजं दम्भसेवनम् ॥ 25 ॥ 3/8 असतीनां यथा शीलं, अशीलस्यैव वृद्धये । दम्भेनाव्रतवृद्ध्यर्थं, व्रतं वेषभृतां तथा ॥ 26 ॥ 3/12 अत एव न यो धर्तुं, मूलोत्तरगुणानलम् । युक्ता सुश्राद्धता तस्य, न तु दम्भेन जीवनम् ॥ 27 ॥ 3/14 निर्दम्भस्यावसन्नस्याप्यस्य शुद्धार्थभाषिणः । निर्जरां यतना दत्ते, स्वल्पाऽपि गुणरागिणः ॥ 28 ॥ 3/15 व्रतभारासहत्वं ये, विदन्तोऽप्यात्मनः स्फुटम् । दम्भाद् यतित्वमाख्यान्ति, तेषां नामापि पाप्मने ॥ 29 ॥ 3/16 कुर्वते ये न यतनां, सम्यक् कालोचितामपि । तैरहो यतिनाम्नैव, दाम्भिकैर्वञ्च्यते जगत् ॥ 30 ॥ 3/19 आत्मार्थिना ततस्त्याज्यो, दम्भोऽनर्थनिबन्धनम् । शुद्धिः स्यादृजुभूतस्येत्यागमे प्रतिपादितम् ॥ 31 ॥ 3/20 जिनैर्नानुमतं किञ्चिद्, निषिद्धं वा न सर्वथा । कार्ये भाव्यमदम्भेनेत्येषाऽऽज्ञा पारमेश्वरी ॥ 32 ॥
Page #201
--------------------------------------------------------------------------
________________ 201 अध्यात्मसार सूक्त- रत्न- मंजूषा 5/4 विषयैः क्षीयते कामो, नेन्धनैरिव पावकः । प्रत्युत प्रोल्लसच्छक्तिः , भूय एवोपवर्द्धते ॥ 33 ॥ 5/5 सौम्यत्वमिव सिंहानां, पन्नगानामिव क्षमा । विषयेषु प्रवृत्तानां, वैराग्यं खलु दुर्लभम् ॥ 34 ॥ 5/6 अकृत्वा विषयत्यागं, यो वैराग्यं दिधीर्षति । अपथ्यमपरित्यज्य, स रोगोच्छेदमिच्छति ॥ 35 ॥ 5/21 बध्यते बाढमासक्तो, यथा श्लेष्मणि मक्षिका । शुष्कगोलवदश्लिष्टो, विषयेभ्यो न बध्यते ॥ 36 ॥ 5/24 विषयाणां ततो बन्ध-जनने नियमोऽस्ति न । अज्ञानिनां ततो बन्धो, ज्ञानिनां तु न कर्हिचित् ॥ 37 ॥ 5/29 बलेन प्रेर्यमाणानि, करणानि वनेभवत् । न जातु वशतां यान्ति, प्रत्युतानर्थवृद्धये ॥ 38 ॥ 6/7 गृहेऽन्नमात्रदौर्लभ्यं, लभ्यन्ते मोदका व्रते । वैराग्यस्यायमर्थो हि, दुःखगर्भस्य लक्षणम् ॥ 39 ॥ 6/8 कुशास्त्राभ्याससम्भूत-भवनैर्गुण्यदर्शनात् । मोहगर्भ तु वैराग्यं, मतं बालतपस्विनाम् ॥ 40 ॥ 6/11 अमीषां प्रशमोऽप्युच्चैः, दोषपोषाय केवलम् । अन्तर्निलीनविषम-ज्वरानुद्भवसन्निभः ॥ 41 ॥ 6/12 कुशास्त्रार्थेषु दक्षत्वं, शास्त्रार्थेषु विपर्ययः । स्वच्छन्दता कुतर्कश्च, गुणवत्संस्तवोज्झनम् ॥ 42 ॥ 6/13 आत्मोत्कर्षः परद्रोहः, कलहो दम्भजीवनम् । आस्त्रवाच्छादनं शक्त्युल्लङ्घनेन क्रियाऽऽदरः ॥ 43 ॥
Page #202
--------------------------------------------------------------------------
________________ 02 अध्यात्मसार सूक्त - रत्न- मंजूषा 6/14 गुणानुरागवैधुर्यं, उपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च, प्रणिधानस्य विच्युतिः ॥ 44 ॥ 6/15 श्रद्धामृदुत्वमौद्धत्यं, अधैर्यमविवेकिता । वैराग्यस्य द्वितीयस्य, स्मृतेयं लक्षणावली ॥ 45 ॥ 6/16 ज्ञानगर्भं तु वैराग्यं, सम्यक् तत्त्वपरिच्छिदः । स्याद्वादिनः शिवोपाय-स्पर्शिनस्तत्त्वदर्शिनः ॥ 46 ॥ 6/34 तदेकान्तेन यः कश्चिद्, विरक्तस्यापि कुग्रहः । शास्त्रार्थबाधनात् सोऽयं, जैनाभासस्य पापकृत् ॥ 47 ॥ 6/35 उत्सर्गे वाऽपवादे वा, व्यवहारेऽथ निश्चये । ज्ञाने कर्मणि वाऽयं चेद्, न तदा ज्ञानगर्भता ॥ 48 ॥ 6/36 स्वागमेऽन्यागमार्थानां, शतस्येव परार्थ्यके । नावतारबुधत्वं चेद्, न तदा ज्ञानगर्भता ॥ 49 ॥ 6/38 आज्ञयाऽऽगमिकार्थानां, यौक्तिकानां च युक्तितः । न स्थाने योजकत्वं चेद्, न तदा ज्ञानगर्भता ॥ 50 ॥ 6/39 गीतार्थस्यैव वैराग्यं, ज्ञानगर्भं ततः स्थितम् । उपचारादगीतस्याप्यभीष्टं तस्य निश्रया ॥ 51 ॥ 6/40 सूक्ष्मेक्षिका च माध्यस्थ्यं, सर्वत्र हितचिन्तनम् । क्रियायामादरो भूयान्, धर्मे लोकस्य योजनम् ॥ 52 ॥ 6/41 चेष्टा परस्य वृत्तान्ते, मूकान्धबधिरोपमा । उत्साहः स्वगुणाभ्यासे, दुःस्थस्येव धनार्जने ॥ 53 ॥ 6/42 मदनोन्मादवमनं, मदसम्मर्दमर्दनम् । असूयातन्तुविच्छेदः, समताऽमृतमज्जनम् ॥ 54 ॥
Page #203
--------------------------------------------------------------------------
________________ अध्यात्मसार सूक्त- रत्न- मंजूषा 203 6/43 स्वभावान्नैव चलनं, चिदानन्दमयात् सदा । वैराग्यस्य तृतीयस्य, स्मृतेयं लक्षणावली ॥ 55 ॥ 8/2 विषयैः किं परित्यक्तैः ?, जागर्ति ममता यदि । त्यागात् कञ्चकमात्रस्य, भुजङ्गो न हि निर्विषः ॥ 56 ॥ 8/10 स्वयं येषां च पोषाय, खिद्यते ममतावशः । इहामुत्र च ते न स्युः, त्राणाय शरणाय वा ॥ 57 ॥ 8/11 ममत्वेन बहून् लोकान्, पुष्णात्येकोऽजितैर्धनैः । सोढा नरकदुःखानां, तीव्राणामेक एव तु ॥ 58 ॥ 8/15 मनस्यन्यद्वचस्यन्यत्, क्रियायामन्यदेव च । यस्यास्तामपि लोलाक्षी, साध्वीं वेत्ति ममत्ववान् ॥ 59 ॥ 8/3 कष्टेन हि गुणग्रामं, प्रगुणीकुरुते मुनिः । ममताराक्षसी सर्वं, भक्षयत्येकलया ॥ 60 ॥ 8/26 धृतो योगो न ममता, हता न समताऽऽदृता । न च जिज्ञासितं तत्त्वं, गतं जन्म निरर्थकम् ॥ 61 ॥ 9/13 दूरे स्वर्गसुखं मुक्ति-पदवी सा दवीयसी । मनःसंनिहितं दृष्ट, स्पष्टं तु समतासुखम् ॥ 62 ॥ 9/19 क्षणं चेतः समाकृष्य, समता यदि सेव्यते । स्यात् तदा सुखमन्यस्य, यद् वक्तुं नैव पार्यते ॥ 63 ॥ 9/26 सन्त्यज्य समतामेकां, स्याद् यत् कष्टमनुष्ठितम् । तदीप्सितकरं नैव, बीजमुप्तमिवोषरे ॥ 64 ॥ 9/22 प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः । तमांसीव प्रभा भानोः, क्षिणोति समता क्षणात् ॥ 65 ॥
Page #204
--------------------------------------------------------------------------
________________ 08 अध्यात्मसार सूक्त - रत्न- मंजूषा 10/3 आहारोपधिपूद्धि-प्रभृत्याशंसया कृतम् । शीघ्रं सच्चित्तहन्तृत्वाद्, विषानुष्ठानमुच्यते ॥ 66 ॥ 10/5 दिव्यभोगाभिलाषेण कालान्तरपरिक्षयात् । स्वादृष्टफलसम्पूर्तेः, गरानुष्ठानमुच्यते ॥ 67 ॥ 10/8 प्रणिधानाद्यभावेन, कर्मानध्यवसायिनः । संमूच्छिमप्रवृत्त्याभं, अननुष्ठानमुच्यते ॥ 68 ॥ 10/11शुद्धस्यन्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् । लोकाचारादरश्रद्धा, लोकसंज्ञेति गीयते ॥ 69 ॥ 10/12 शिक्षितादिपदोपेतम्, अप्यावश्यकमुच्यते । द्रव्यतो भावनिर्मुक्तम्, अशुद्धस्य तु का कथा ? ॥ 7 ॥ 10/13 तीर्थोच्छेदभिया हन्ताविशुद्धस्यैव चादरे । सूत्रक्रियाविलोपः स्याद्, गतानुगतिकत्वतः ॥ 71 ॥ 10/14 धर्मोद्यतेन कर्तव्यं, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्य: स्यात् कदाचन ॥ 72 ॥ 10/16अकामनिर्जराङ्गत्वं, कायक्लेशादिहोदितम् । सकामनिर्जरा तु स्यात्, सोपयोगप्रवृत्तितः ॥ 73 ॥ 10/17 सदनुष्ठानरागेण, तद्धेतुर्मार्गगामिनाम् । एतच्च चरमावर्ते-'नाभोगादेविना भवेत् ॥ 74 ॥ 10/25 सहजो भावधर्मो हि, शुद्धश्चन्दनगन्धवत् । एतद्गर्भमनुष्ठानं, अमृतं सम्प्रचक्षते ॥ 75 ॥ 10/26 जैनीमाज्ञां पुरस्कृत्य, प्रवृत्तं चित्तशुद्धितः । संवेगगर्भमत्यन्तं, अमृतं तद्विदो विदुः ॥ 76 ॥
Page #205
--------------------------------------------------------------------------
________________ अध्यात्मसार सूक्त- रत्न- मंजूषा 205 10/27 शास्त्रार्थालोचनं सम्यक्, प्रणिधानं च कर्मणि । कालाद्यङ्गाविपर्यासो-'मृतानुष्ठानलक्षणम् ॥ 77 ॥ 10/29 आदरः करणे प्रीतिः, अविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥ 78 ॥ 10/31 इच्छा तद्वत्कथा प्रीतिः, युक्ताऽविपरिणामिनी । प्रवृत्तिः पालनं सम्यक्, सर्वत्रोपशमान्वितम् ॥ 79 ॥ 10/32 सत्क्षयोपशमोत्कर्षाद्, अतिचारादिचिन्तया । रहितं तु स्थिरं सिद्धिः, परेषामर्थसाधकम् ॥ 8 ॥ 10/34अनुकम्पा च निर्वेदः, संवेगः प्रशमस्तथा । एतेषामनुभावाः स्युः, इच्छादीनां यथाक्रमम् ॥ 81 ॥ 11/10 अनिगृहीतमनाः कुविकल्पतो, नरकमृच्छति तन्दुलमत्स्यवत् । इयमभक्षणजा तदजीर्णताऽनुपनतार्थविकल्पकदर्थना ॥ 82 ॥ 11/15 प्रथमतो व्यवहारनयस्थितोऽशुभविकल्पनिवृत्तिपरो भवेत् । शुभविकल्पमयव्रतसेवया, हरति कण्टक एव हि कण्टकम् ॥ 83 ॥ 14/8 व्रतानि चीर्णानि तपोऽपि तप्तं, कृता प्रयत्नेन च पिण्डशुद्धिः । अभूत् फलं यत्तु न निह्नवानां, असद्ग्रहस्यैव हि सोऽपराधः ॥ 84 ॥ 14/14 आमे घटे वारि धृतं यथा सद्, विनाशयेत् स्वं च घटं च सद्यः । असद्ग्रहग्रस्तमतेस्तथैव, श्रुतात् प्रदत्ताद् उभयोर्विनाशः ॥ 85 ॥ 14/18 दम्भाय चातुर्यमघाय शास्त्रं, प्रतारणाय प्रतिभापटुत्वम् । गर्वाय धीरत्वमहो ! गुणानां, असद्ग्रहस्थे विपरीतसृष्टिः ॥ 86 ॥ 15/11 देहनिर्वाहमात्रार्था, याऽपि भिक्षाऽटनादिका । क्रिया सा ज्ञानिनो-'सङ्गात् नैव ध्यानविघातिनी ॥ 87 ॥
Page #206
--------------------------------------------------------------------------
________________ 206 अध्यात्मसार सूक्त - रत्न- मंजूषा 15/18 श्रुत्वा पैशाचिकी वार्ता, कुलवध्वाश्च रक्षणम् । नित्यं संयमयोगेषु, व्यापृतात्मा भवेद् यतिः ॥ 88 ॥ 15/24ज्ञानं क्रियाविहीनं न, क्रिया वा ज्ञानवर्जिता । गुणप्रधानभावेन, दशाभेदः किलैनयोः ॥ 89 ॥ 15/46 अर्वाग्दशायां दोषाय, वैषम्ये साम्यदर्शनम् । निरपेक्षमुनीनां तु, रागद्वेषक्षयाय तत् ॥ 10 ॥ 16/4 शब्दादीनामनिष्टानां, वियोगासम्प्रयोगयोः । चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ॥ 11 ॥ 16/5 इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः । निदानचिन्तनं पापं, आर्त्तमित्थं चतुर्विधम् ॥ 12 ॥ 16/7 क्रन्दनं रुदनं प्रोच्चैः, शोचनं परिदेवनं । ताडनं लुञ्चनं चेति, लिङ्गान्यस्य विदुर्बुधाः ॥ 13 ॥ 16/8 मोघं निन्दनं निजं कृत्यं, प्रशंसन् परसम्पदः । विस्मितः प्रार्थयन्नैताः, प्रसक्तश्चैतदर्जने ॥ 14 ॥ 16/9 प्रमत्तश्चेन्द्रियार्थेषु, गृद्धो धर्मपराङ्मुखः । जिनोक्तमपुरस्कुर्वन्, आर्तध्याने प्रवर्तते ॥ 15 ॥ 16/11 निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा । पिशुनासभ्यमिथ्यावाक्-प्रणिधानं च मायया ॥ 16 ॥ 16/12 चौर्यधीनिरपेक्षस्य, तीव्रक्रोधाकुलस्य च । सर्वाभिशङ्काकलुषं, चित्तं च धनरक्षणे ॥ 17 ॥ 16/13 एतत् सदोषकरण-कारणानुमतिस्थिति । देशविरतिपर्यन्तं, रौद्रध्यानं चतुर्विधं ॥ 98 ॥
Page #207
--------------------------------------------------------------------------
________________ अध्यात्मसार सूक्त- रत्न- मंजूषा 207 16/35 आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याच्चतुर्विधम् ॥ 19 ॥ 16/65 दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । ___ वीतरागभयक्रोधः, स्थितधीर्मुनिरुच्यते ॥ 10 ॥ 20/38 निन्द्यो न कोऽपि लोके, पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाऽऽढ्या, धार्यो रागो गुणलवेऽपि ॥ 101 ॥ 20/39 निश्चित्यागमतत्त्वं, तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं, यतितव्यं योगिना नित्यं ॥ 102 ॥ 20/40 ग्राह्यं हितमपि बालाद्, आलापैर्न दुर्जनस्य द्वेष्यम् । त्यक्तव्या च पराशा, पाशा इव सङ्गमा ज्ञेया ॥ 103 ॥ 20/41 स्तुत्या स्मयो न कार्यः, कोपोऽपि च निन्दया जनैः कृतया । सेव्या धर्माचार्याः, तत्त्वं जिज्ञासनीयं च ॥ 103 ॥ 20/42 शौचं स्थैर्यमदम्भो, वैराग्यं चात्मनिग्रहः कार्यः । दृश्या भवगतदोषाः, चिन्त्यं देहादिवैरुप्यं ॥ 105 ॥ 20/43 भक्तिर्भागवती धार्या, सेव्यो देशः सदा विविक्तश्च । स्थातव्यं सम्यक्त्वे, विश्वस्यो न प्रमादरिपुः ॥ 106 ॥ 20/44 ध्येयाऽऽत्मबोधनिष्ठा, सर्वत्रैवागमः पुरस्कार्यः । त्यक्तव्याः कुविकल्पाः, स्थेयं वृद्धानुवृत्त्या च ॥ 107 ॥ 20/45 साक्षात्कार्यं तत्त्वं, चिद्रूपानन्दमेदुरैर्भाव्यम् । हितकारी ज्ञानवतां, अनुभववेद्यः प्रकारोऽयम् ॥ 108 ॥
Page #208
--------------------------------------------------------------------------
________________ 208 अध्यात्म उपनिषदादि सूक्त- रत्न- मंजूषा अध्यात्म उपनिषदादि सूक्त - रत्न - मंजूषा - वाचकयशोविजयकृतं अध्यात्मोपनिषत्प्रकरणम् - 1/1 ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नाम्ना, ग्रन्थोऽस्माभिर्विधीयते ॥ 1 ॥ आत्मानमधिकृत्य स्याद्, यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणाः, तदध्यात्मं प्रचक्षते ॥ 2 ॥ 1/3 रुढ्यर्थनिपुणास्त्वाहुः, चित्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्य-व्यवहारोपबृंहितम् ॥ 3 ॥ 1/6 मनोवत्सो युक्तिगवीं, मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन, तुच्छाग्रहः मनःकपिः ॥ 4 ॥ 1/7 अनर्थायैव नार्थाय, जातिप्रायाश्च युक्तयः । हस्ति हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ॥ 5 ॥ 1/11 शुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिषेधनम् ॥ 6 ॥ 1/72 पुत्रदारादि संसारो, धनिनां मूढचेतसाम् । पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ॥ 7 ॥ 2/6 आत्मज्ञाने मुनिर्मग्नः, सर्वं पुद्गलविभ्रमं । महेन्द्रजालवद् वेत्ति, नैव तत्रानुरज्यते ॥ 8 ॥ 2/7 आस्वादिता सुमधुरा, येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो, विषयेषु विषेष्विव ॥ 9 ॥
Page #209
--------------------------------------------------------------------------
________________ अध्यात्म उपनिषद 2/9 विषयान् साधकः पूर्वम्, अनिष्टत्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात्, सिद्धो विन्द्यात् स तत्त्वतः ॥ 10 ॥ 2/ 12 सर्व परवशं दुःखं, सर्व आत्मवशं सुखं । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ 11 ॥ 2/13 ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषः नापि तच्चन्दनद्रवैः ॥ 12 ॥ 2 / 49 आदी शमदमप्रायः गुणैः शिष्यं प्रबोधयेत् । पश्चात् सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् ॥ 13 ॥ 2 / 50 अज्ञस्वार्थप्रबुद्धस्य, सर्व ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियोजितः ॥ 14 ॥ , 2 / 51 तेनादौ शोधयेत् चित्तं सद्विकल्पैर्व्रतादिभिः । " यत् कामादिविकाराणां प्रतिसङ्ख्याननाश्यता ॥ 15 ॥ 2 / 56 व्रतादिः शुभसङ्गल्यो, निर्णाश्याशुभवासनाम् । दाह्यं विनेव दहनः स्वयमेव विनश्यति ॥ 16 ॥ 3/13 क्रियाविरहितं हन्त ! ज्ञानमात्रमनर्थकम् । " गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ 17 ॥ 3/15 बाह्यभावं पुरस्कृत्य येऽक्रिया व्यवहारतः । वदने कवलक्षेपं, विना ते तृप्तिकाङ्क्षिणः ॥ 18 ॥ 3/33 इत्थं च ज्ञानिनो ज्ञान नाश्यकर्मक्षचे सति । क्रियैकनाश्यकमघ- क्षयार्थं साऽपि युज्यते ॥ 19 ॥ 3/38 तेन ये क्रियया मुक्ता, ज्ञानमात्राभिमानिनः । ते भ्रष्टा ज्ञानकर्माभ्यां नास्तिका नात्र संशयः ॥ 20 ॥ " 209
Page #210
--------------------------------------------------------------------------
________________ 210 अध्यात्म उपनिषदादि सूक्त - रत्न - मंजूषा 3/39 ज्ञानोत्पत्ति समुद्भाव्य, कामादीनन्यदृष्टितः । अपह्नवानैर्लोकेभ्यो, नास्तिकैर्वञ्चितं जगत् ॥ 21 ॥ 3 / 42 शाने चैव क्रियायां च युगपद् विहितादरः । द्रव्यभावविशुद्धः सन् प्रयात्येव परं पदम् ॥ 22 ॥ 3/37 सम्प्राप्तकेवलज्ञाना, अपि यज्जिनपुङ्गवाः । क्रियां योगनिरोधाख्यां कृत्वा सिद्ध्यन्ति नान्यथा ॥ 23 ॥ 4/2 आत्मप्रवृत्तावतिजागरुकः परप्रवृत्ती बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी ॥ 24 ॥ 4/3 परीषश्च प्रबलोपसर्गयोगाच्चलत्येव न साम्ययुक्तः । स्थैर्याद् विपर्यासमुपैति जातु, क्षमा न शैलैर्न च सिन्धुनाथैः ॥ 25 ॥ 4/8 विना समत्वं प्रसरन्ममत्वं, सामायिकं मायिकमेव मन्ये । आवे समानां सति सद्गुणानां शुद्धं हि तच्छुद्धनया विदन्ति ॥ 26 ॥ 4/11 अल्पेऽपि साधुर्न कषायवह्नौ, अह्नाय विश्वासमुपैति भीतः । प्रवर्धमानः स दद् गुणधं, साम्याम्बुपूरैर्यदि नापनीतः ॥ 27 ॥ " " 4 / 13 साम्यं विना यस्य तपः क्रियादेः, निष्ठा प्रतिष्ठाऽर्जनमात्र एव । स्वर्धेनुचिन्तामणिकामकुम्भान्, करोत्यसौ काणकपर्दमूल्यान् ॥ 28 ॥ 4/14 ज्ञानी क्रियावान् विरतस्तपस्वी, ध्यानी च मौनी स्थिरदर्शन । साधुर्गुणं तं लभते न जातु, प्राप्नोति यं साम्यसमाधिनिष्ठः ॥ 29 ॥ 4/15 दुर्योधनेनाभिहतचकोप, न पाण्डवैर्यो न नुतो जहर्ष । स्तुमो भदन्तं दमदन्तमन्तः, समत्ववन्तं मुनिसत्तमं तं ॥ 30 ॥
Page #211
--------------------------------------------------------------------------
________________ अध्यात्म उपनिषद वैराग्यभूलता 211 4/16 यो दह्यमानां मिथिलां निरीक्ष्य, शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् । न मेऽत्र किञ्चिज्ज्वलतीति मेने, साम्येन तेनोरुयशो वितेने ॥ 31 ॥ 4/17 साम्यप्रसादास्तवपुर्ममत्वाः, सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेऽति किमु तीव्रयन्त्र निष्पीडिताः स्कन्धकसूरिशिष्याः ? ॥ 32 ॥ 4/18 लोकोत्तरं चारुचरित्रमेतद्, मेतार्यसाधोः समतासमाधेः । हृदाऽप्यकुप्यन् न यदाचर्मबद्धेऽपि मूर्धन्ययमाप तापम् ॥ 33 ॥ 4/19 जज्वाल नान्तः श्वसुराधमेन, प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ । मौलिर्मुनीनां स न कैर्निषेव्यः ?, कृष्णानुजन्मा समताऽमृताब्धिः ॥ 34 ॥ 4/20 गङ्गाजले यो न जहौ सुरेण, विद्धोऽपि शूले समताऽनुवेधम् । प्रयागतीर्थोदयकृन्मुनीनां, मान्यः स सूरिस्तनुजोऽर्णिकायाः ॥ 35 ॥ 4/21 स्त्रीभ्रूणगोब्राह्मणघातजातपापादधःपातकृताभिमुख्याः । दृढप्रहारिप्रमुखाः क्षणेन, साम्यावलम्बात् पदमुच्चमापुः ॥ 36 ॥ ~ वाचकयशोविजयकृता वैराग्यकल्पलता - 1/126 समुद्धृतं पारगतागमाब्धेः, समाधिपीयूषमिदं निपीय । महाशयाः ! पीतमनादिकालात्, कषायहालाहलमुद्वमन्तु ॥ 37 ॥
Page #212
--------------------------------------------------------------------------
________________ 212 अध्यात्म उपनिषदादि सूक्त- रत्न- मंजूषा 1/130 विना समाधि परिशीलितेन, क्रियाकलापेन न कर्मभङ्गः । शक्तिं विना किं समुपाश्रितेन, दुर्गेण राज्ञो द्विषतां जयः स्यात् ? ॥ 38 ॥ 1/136 अन्तः समाधेः सुखमाकलय्य, बाह्ये सुखे नो रतिमेति योगी। अटत्यटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे ? ॥ 39 ॥ 1/147 इतस्ततो भ्राम्यति चित्तपक्षी, वितत्य यो रत्यरतिस्वपक्षौ । स्वच्छन्दतावारणहेतुरस्य, समाधिसत्यञ्जरयन्त्रणव ॥ 40 ॥ 1/156 असह्यया वेदनयाऽपि धीरा, रुदन्ति नात्यन्तसमाधिशुद्धाः । कल्पान्तकालाग्निमहार्चिषाऽपि, नैव द्रवीभावमुपैति मेरुः ॥ 41 ॥ 1/233ज्ञानी तपस्वी परमक्रियावान्, सम्यक्त्ववानप्युपशान्तिहीनः । प्राप्नोति तं नैव गुणं कदापि, समाहितात्मा लभते शमी यत् ॥ 42 ॥ 1/235 नूनं परोक्षं सुरसमसौख्यं, मोक्षस्य चात्यन्तपरोक्षमेव । प्रत्यक्षमेकं समतासुखं तु, समाधिसिद्धानुभवोदयानाम् ॥ 43 ॥ 1/132न दोषदर्शिष्वपि रोषपोषो, गुणस्तुतावप्यवलिप्तता नो । न दम्भसंरम्भविधेर्लवोऽपि, न लोभसंक्षोभजविप्लवोऽपि ॥ 44 ॥ 1/144लाभेऽप्यलाभेऽपि सुखे च दुःखे, ये जीवितव्ये मरणे च तुल्याः । रत्याऽप्यरत्याऽप्यनिरस्तभावाः, समाधिसिद्धा मुनयस्त एव ॥ 45 ॥
Page #213
--------------------------------------------------------------------------
________________ वैराग्यक5लता 213 1/154 उग्रे विहारे च सुदुष्करायां, भिक्षाविशुद्धौ च तपस्यसो । समाधिलाभव्यवसायहेतोः, क्व वैमनस्यं मुनिपुङ्गवानाम् ? ॥ 46 ॥ 1/149 इष्टप्रणाशेऽप्यनभीष्टलाभेऽनित्यस्वभावं नियतिञ्च जानन् । सन्तापमन्तर्न समाधिवृष्टिविध्यातशोकाग्निरुपैति साधुः ॥ 47 ॥ 1/163 रणाङ्गणे शूरपुरस्सरास्तु, पश्यन्ति पृष्ठं न हि मृत्युभीताः । समाहिताः प्रव्रजितास्तथैव, वाञ्छन्ति नोत्प्रव्रजितुं कदाचित् ॥ 48 ॥ 1/175 न मूत्रविष्ठापिठरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः । अनङ्गकीटालयतत्प्रसङ्गं, अब्रह्मदौर्गन्ध्यभियास्त्यजन्ति ॥ 49 ॥ 1/228 रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचक्रित्रिदशाधिपानाम् । समाहितास्तज्ज्वलदिन्द्रियाग्नि-ज्वालाघृताहुत्युपमं विदन्ति ॥ 50 ॥ 1/248 जना मुदं यान्ति समाधिसाम्य-जुषां मुनीनां सुखमेव दृष्ट्वा । चन्द्रेक्षणादेव चकोरबालाः, पीतामृतोद्गारपरा भवन्ति ॥ 51 ॥ 1/251 अपेक्षितान्तप्रतिपक्षपक्षैः, कर्माणि बद्धान्यपि कर्मलक्षैः । प्रभा तमांसीव रवेः क्षणेन, समाधिसिद्धा समता क्षिणोति ॥ 52 ॥ 1/252 संसारिणो नैव निजं स्वरूपं, पश्यन्ति मोहावृतबोधनेत्राः । समाधिसिद्धा समतैव तेषां, दिव्यौषधं दोषहरं प्रसिद्धम् ॥ 53 ॥ 1/253 बबन्ध पापं नरकैकवेद्यं, प्रसन्नचन्द्रो मनसाऽप्रशान्तः । तत्कालमेव प्रशमे तु लब्धे, समाधिभृत् केवलमाससाद ॥ 54 ॥ 1/254 षट्खण्डसाम्राज्यभुजोऽपि वश्या, यत् केवलश्रीर्भरतस्य जज्ञे । न याति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् ॥ 55 ॥ 1/255 अप्राप्तधर्माऽपि पुराऽऽदिमाईन्-माता शिवं यद् भगवत्यवाप । समाधिसिद्धा समतैव हेतुः, तत्रापि बाह्यस्तु न कोऽपि योगः ॥ 56 ॥
Page #214
--------------------------------------------------------------------------
________________ 14 अध्यात्म उपनिषदादि सूक्त- रत्न- मंजूषा 1/241 निरञ्जनाः शङ्खवदाश्रयन्तोऽस्खलद्गतित्वं भुवि जीववच्च । वियद्वदालम्बनविप्रमुक्ताः, समीरवच्च प्रतिबन्धशून्याः ॥ 57 ॥ 1/242 शरत्सरोनीरविशुद्धचित्ता, लेपोज्झिताः पुष्करपत्रवच्च । गुप्तेन्द्रियाः कूर्मवदेकभावं, उपागताः खड्गिविषाणवच्च ॥ 58 ॥ 1/243 सदा विहङ्गा इव विप्रमुक्ता, भारण्डपक्षीन्द्रवदप्रमत्ताः । शौण्डीर्यभाजो गजवच्च जातस्थामप्रकर्षा वृषभा इवोच्चैः । / 59 ॥ 1/244 दुर्द्धर्षतां सिंहवदब्धिवच्च, गम्भीरतां मन्दरवत् स्थिरत्वम् । प्राप्ताः सितांशूज्ज्वलसौम्यलेश्याः, सूर्या इवात्यद्भुतदीप्तिमन्तः ॥ 60 ॥ 1/245 सुजातरूपास्तपनीयवच्च, भारक्षमा एव वसुन्धरावत् । ज्वलत्त्विषो वह्निवदुल्लसन्ति, समाधिसाम्योपगता मुनीन्द्राः ॥ 1 ॥ 1/246 गजाश्च सिंहा गरुडाश्च नागाः, व्याघ्राश्च गावश्च सुरासुराश्च । तिष्ठन्ति पार्श्वे मिलिताः समाधिसाम्यस्पृशामुज्झितनित्यवैराः ॥ 62 ॥ 1/155 समाधिभाजोऽपि विपद्दशायां, न यान्ति धीराः करुणाऽऽस्पदत्वम् । जात्यस्य जायेत विवर्णभावः, किमग्नितापादपि काञ्चनस्य ? ॥ 63 ॥ 1/168 यन्नैव सूत्रे विहितं न चापि, निवारितं किन्तु चिरप्ररूढम् । समाहिता मार्गभिदाभियैव, तदप्यनालोच्य न दूषयन्ति ॥ 64 ॥ 1/174कुत्सां मलक्लिन्नकलेवरेषु, कुर्वन्ति नो शुद्धसमाधिभाजः । व्रजन्ति नोद्वेगमनिष्टभावात्, निवर्तयन्त्यक्षि न चाप्रशस्तात् ॥ 65 ॥ 1/229 समाहितस्वान्तमहात्मनां स्यात्, सुखेऽप्यहो वैषयिके जिहासा। को वा विपश्चिन्ननु भोक्तुमिच्छेत्, मिष्टान्नमप्युग्रविषेण युक्तम् ? ॥ 66 ॥
Page #215
--------------------------------------------------------------------------
________________ मार्गपरिशुद्धि 215 -~- वाचकयशोविजयकृतं मार्गपरिशुद्धिप्रकरणम् - ऐन्द्रश्रेणिनताय, प्रथमाननयप्रमाणरूपाय । भूतार्थभासनाय, त्रिजगद्गुरुशासनाय नमः ॥ 67 ॥ निश्चयतो निश्चयभाग, मत्त इव भिनत्ति यश्चरणमुद्राम् । तस्य पदे व्यवहारो, वज्रमयी शृङ्खला देया ॥ 68 ॥ अव्यवहारिणि जीवे, निश्चयनयविषयसाधनं नास्ति । ऊपरदेशे कथमपि, न भवति खलु शस्यनिष्पत्तिः ॥ 69 ॥ 11 व्यवहारप्रतिभासो, दुर्नयकृबालिशस्य भवबीजम् । व्यवहाराचरणं पुनः, अनभिनिविष्टस्य शिवबीजम् ॥ 70 ॥ व्यवहारवतस्तनुरपि, बोधः सितपक्षचन्द्र इव वृद्धिम् । इतरस्य याति हानि, पृथुरपि शितिपक्षचन्द्र इव ॥ 71 ॥ अवगतसमयोपनिषद्-गुरुकुलवासः सतां सदा सेव्यः । आचारादौ निगदितमाद्यं, व्यवहारबीजमिदम् ॥ 72 ॥ अस्मादेव हि चरणं, सिद्ध्यति मार्गानुसारिभावेन । गुरुकुलवासत्यागे, नेयं भणिताऽकृतज्ञस्य ॥ 73 ॥ सामान्यधर्मतः खलु, कृतज्ञभावाद् विशिष्यते चरणं । सामान्यविरहिणि पुनः, न विशेषस्य स्थितिर्दृष्टा ॥ 74 ॥ तस्माद् गुरुकुलवासः, श्रयणीयश्चरणधनविवृद्धिकृते । गुरुरपि गुणवानेव, श्लाघ्यत्वमुपैति विमलधियाम् ॥ 75 ॥ 12 गुरुपारतन्त्र्यस्यातो, माषतुषादेः पुमर्थसंसिद्धिः । स्फटिक इव पुष्परूपं, तत्र प्रतिफलति गुरुबोधः ॥ 76 ॥
Page #216
--------------------------------------------------------------------------
________________ 216 अध्यात्म उपनिषदादि सूक्त - रत्न - मंजूषा 113 इभ्यो नृपमिव शिष्यः, सेवेत गुरुं ततो विनयवृद्ध्या । सद्दर्शनानुरागादपि, शुद्धिर्गौतमस्येव ॥ 77 ॥ 114 गुरुसेवाऽभ्यासवतां शुभानुबन्धो भवे परत्रापि । तत्परिवारो गच्छ:, तद्वासे निर्जरा विपुला ॥ 78 ॥ 256 व्यूढो गणधरशब्दो, गौतममुख्यैः स्वयं पुरुषसिंहैः । यस्तमपात्रे धत्ते, जानानोऽसौ महापापः ॥ 79 ॥ 260 पददानेऽयोग्यानां, गुरुतरगुणमलनया परित्यक्ताः । शिष्या भवन्ति नियमाद्, आज्ञाकोपेन चात्माऽपि ॥ 80 ॥ 281 युष्माभिरपि च नायं, मोक्तव्यो भववने महागहने । सिद्धिपुरसार्थवाहः, क्षणमपि नित्यं तु संसेव्यः ॥ 81 ॥ 282 आज्ञाकोपोऽपरथा, स्यादतिदुःखप्रदस्तदेतस्य । निर्भत्सितैरपि पदौ, न त्याज्यौ कुलवधूज्ञातात् ॥ 82 ॥ गुणवानेव हि शिष्यो, लोकद्वयहितकरो गुरोर्भवति । इतरस्त्वार्त्तध्यानं, श्रद्धाऽभावात् प्रवर्द्धयति ॥ 83 ॥ उत्पन्नमार्यदेशे, जातिकुलविशुद्धमल्पकर्माणम् । कृशतरकषायहासं, कृतज्ञमविरुद्धकार्यकरम् ॥ 84 ॥ मरणनिमित्तं जन्म, श्रीश्चपला दुर्लभं च मनुजत्वम् । न परनिमित्तं निजसुखं, इति चिन्तोत्पन्नवैराग्यम् ॥ 82 ॥ नानीदृशस्य हृदये, रमते जिनगीर्भवाभिनन्दितया । कुङ्कुमरागो वाससि, मलिने न कदाऽपि परिणमते ॥ 86 ॥ 252 यः सद् बाह्यमनित्यं, दानं दत्ते न शक्तिमान् लुब्धः । दुर्द्धरतरं कथमयं बिभर्ति शीलव्रतं क्लीबः ? ॥ 87 ॥ " 26 22 23 25
Page #217
--------------------------------------------------------------------------
________________ मार्गपरिशुद्धि 217 253 नाशीलः शुद्धतपः, कर्तुं सहते न मोहपरतन्त्रः । शक्त्या तपोऽप्यकुर्वन्, भावयति सुभावनाजालम् ॥ 88 ॥ 119 सद्योगवृद्धिजननं, सद्ध्यानसमन्वितं त्वनशनादि । कुर्यात् तपोऽपि यस्माद्, अपैति चितमांसशोणितता ॥ 89 ॥ येन क्षुदादयः खलु, कर्मक्षयकारणानि भावयतेः । ज्वरिणामिह बाधन्ते, कटुकौषधपानमिव न मनः ॥ 10 ॥ 159 असकृदपि क्षाराद्यैः, प्राप्तैरप्राप्तवेधपरिणामः । वेधं शुद्धि च यथा, जात्यमणिर्याति तैरेव ॥ 11 ॥ 160 अकलितवीर्योल्लासः, तथा श्रुतादप्यनन्तशः प्राप्तात् । लभते वीर्योल्लासं, भव्यः शुद्धिं च तत एव ॥ 12 ॥ 172 द्रव्याख्यं सम्यक्त्वं, जिनवचनं तत्त्वमिति रुचिः परमा । भूतार्थबोधशक्त्या, परिणमते भावसम्यक्त्वम् ॥ 13 ॥ 173 अज्ञातगुणे सम्यग्, या श्रद्धा भवति सुन्दरे रत्ने । हन्त ततोऽनन्तगुणा, विज्ञातगुणे पुनस्तस्मिन् ॥ 14 ॥ 134 अविनिश्चितो हि न भवेद्, अपवादोत्सर्गविषयवित् सम्यक् । अविषयदेशनया च, स्वपरविनाशी स नियमेन ॥ 15 ॥ 291 निरुपक्रमकर्मवशात्, नित्यं मार्गकदत्तदृष्टिरपि । चरणकरणे त्वशुद्धे, शुद्ध मार्ग प्ररूपयतु ॥ 16 ॥ 292 दर्शनशास्त्राभ्यासाद्, हीनोऽपि पथप्रभावनोद्युक्तः । यल्लभते फलमतुलं, न तत् क्रियामात्रमग्नमतिः ॥ 17 ॥ 221 शुद्धतरपरिणामी, निश्चयतो मोक्षबन्धनोपायौ । अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः ॥ 18 ॥
Page #218
--------------------------------------------------------------------------
________________ 218 अध्यात्म उपनिषदादि सूक्त - रत्न - मंजूषा 303 स्नेहालिङ्गित्तवपुषो, रेणुभिराश्लिष्यते यथा गात्रम् । रागद्वेषास्तमतेः, कर्मस्कन्धैस्तथा श्लेषः ॥ 99 ॥ 310 मायोदकं यथावत् पश्यन् यात्येव तेन मार्गेण । पश्यन्नलीकरूपान्, भोगानुल्लङ्घयत्येवम् ॥ 100 ॥ 391 तांस्तत्त्वेन तु जानन्, मग्नो भावेन मोहजम्बाले । उभयभ्रष्टः स्पष्टं, निरन्तरं खेदमनुभवति ॥ 101 ॥ 175 सूक्ष्मोऽस्त्यशेषविषयः, सावद्ये यत्र कर्मणि निषेधः । रागादिकुट्टनसहं, ध्यानं च स नाम कषशुद्धः ॥ 102 ॥ 176 नो कार्या परपीडा, यथाऽत्र मनसा गिरा च वपुषा च । ध्यातव्यं च नितान्तं रागादिविपक्षजालं तु ॥ 103 ॥ 183 एतेन विधिनिषेधी, वाध्येते यत्र नैव नियमेन । सम्भवतः परिशुद्ध, ब्रुवते तं छेदपरिशुद्धम् ॥ 104 ॥ 184 समितिसु पञ्चसु च तथा, तिसृषु च गुप्तिषु सदाऽप्रमत्तेन । विधिना यतिना कार्य कर्तव्यं कायिकाद्यापि हि ॥ 105 ॥ 185 अपि च प्रमादजनकाः, त्याज्याः वासादयः परम्परया । मधुकरवृत्त्या भिक्षालब्ध्याऽऽत्मा पालनीयश्च ॥ 106 ॥ 191 जीवादिभाववादो, दृष्टेष्टाभ्यां न यः खलु विरुद्धः । तापविशुद्धः सोऽन्यो, द्वाभ्यामपि नैव शुद्धः स्यात् ॥ 107 ॥ 192 इह सदसदादिरूपे, जीवे बन्धादि युज्यते सर्वम् । नानीदृशे तु किञ्चित्, वरश्रुतं शुद्धमित्थं तत् ॥ 108 ॥ "
Page #219
--------------------------------------------------------------------------
________________ धर्मबिंदु 219 षोडशकादि सूक्त - रत्न-मंजूषा ~ हरिभद्रसूरिकृतं धर्मबिन्दुप्रकरणम् ~~ धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ 1 ॥ धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो, धर्म एवामृतं परम् ॥ 2 ॥ यत् किञ्चन शुभं लोके, स्थानं तत् सर्वमेव हि । अनुबन्धगुणोपेतं, धर्मादाप्नोति मानवः ॥ 3 ॥ वचनाद् यदनुष्ठानं, अविरुद्धाद् यथोदितम् । मैत्र्यादिभावसंयुक्तं, तद्धर्म इति कीर्त्यते ॥ 4 ॥ दुर्लभं प्राप्य मानुष्यं, विधेयं हितमात्मना । करोत्यकाण्ड एवेह, मृत्युः सर्वं न किञ्चन ॥ 5 ॥ बीजनाशे यथाऽभूमौ, प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानां, अपात्रेषु विदुर्बुधाः ॥ 6 ॥ न साधयति यः सम्यग्, अज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः, स महत् साधयिष्यति ? ॥ 7 ॥ अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः ॥ 8 ॥ नोपकारो जगत्यस्मिन्, तादृशो विद्यते क्वचित् । यादृशी दुःखविच्छेदाद्, देहिनां धर्मदेशना ॥ 9 ॥
Page #220
--------------------------------------------------------------------------
________________ 220 षोडशकादि सूक्त- रत्न - मंजूषा बाहुभ्यां दुस्तरो यद्वत्, क्रूरनको महोदधिः । यतित्वं दुष्करं तद्वत्, इत्याहुस्तत्त्ववेदिनः ॥ 10 ॥ भवस्वरूपविज्ञानात्, तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च, स्यादेतन्नान्यथा क्वचित् ॥ 11 ॥ उक्तं मासादिपर्याय-वृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् ॥ 12 ॥ - हरिभद्रसूरिकृतः शास्त्रवार्तासमुच्चयः - 3 दुःखं पापात् सुखं धर्मात्, सर्वशास्त्रेषु संस्थितिः । न कर्त्तव्यमतः पापं, कर्त्तव्यो धर्मसञ्चयः ॥ 13 ॥ उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्, साधुसेवाफलं महत् ॥ 14 ॥ मैत्री भावयतो नित्यं, शुभो भावः प्रजायते । ततो भावोदकाज्जन्तोः, द्वेषाग्निरुपशाम्यति ॥ 15 ॥ अशेषदोषजननी, निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण, तृष्णाऽपि विनिवर्तते ॥ 16 ॥ अनित्यः प्रियसंयोगः, इहेआशोकवत्सलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥ 17 ॥ अनित्याः सम्पदस्तीव्र-क्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥ 18 ॥ - हरिभद्रसूरिकृतं अष्टकप्रकरणम् - 4/6 धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ 19 ॥
Page #221
--------------------------------------------------------------------------
________________ अष्टक प्रकरण 221 8/1 अपेक्षा चाविधिश्चैवापरिणामस्तथैव च । प्रत्याख्यानस्य विघ्नास्तु, वीर्याभावस्तथाऽपरः ॥ 20 ॥ 8/8 जिनोक्तमिति सद्भक्त्या, ग्रहणे द्रव्यतोऽप्यदः । बाध्यमानं भवेद् भाव-प्रत्याख्यानस्य कारणं ॥ 21 ॥ 9/2 विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥ 22 ॥ 9/3 निरपेक्षप्रवृत्त्यादि-लिङ्गमेतदुदाहृतम् । अज्ञानावरणापायं, महाऽपायनिबन्धनम् ॥ 23 ॥ 9/4 पातादिपरतन्त्रस्य, तद्दोषादावसंशयम् । अनर्थाद्याप्तियुक्तं, चात्मपरिणतिमन्मतम् ॥ 24 ॥ 9/5 तथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणहासोत्थं, प्रायो वैराग्यकारणम् ॥ 25 ॥ 9/6 स्वस्थवृत्तेः प्रशान्तस्य, तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यक्, यथाशक्तिफलप्रदम् ॥ 26 ॥ 9/7 न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत् प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयनिबन्धनम् ॥ 27 ॥ 24/7 चित्तरलमसक्लिष्ट, आन्तरं धनमुच्यते । यस्य तन्मुषितं दोषैः, तस्य शिष्टा विपत्तयः ॥ 28 ॥ 10/2 इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । यथाशक्त्यपि हेयादावप्रवृत्त्यादिवर्जितम् ॥ 29 ॥ 10/3 उद्वेगकृद्विषादाढ्यं, आत्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥ 30 ॥
Page #222
--------------------------------------------------------------------------
________________ 222 10/6 भूयांसो नामिनो बद्धा बाह्येनेच्छादिना हामी । आत्मानस्तद्वशात् कष्टं भवे तिष्ठन्ति दारुणे ॥ 31 ॥ 1 10 / 7 एवं विज्ञाय तत्त्याग-विधिस्त्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञानसङ्गतं तत्त्वदर्शिनः ॥ 32 ॥ 11/1 दुःखात्मकं तपः केचित् मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद्, बलीवर्दादिदुःखवत् ॥ 33 ॥ षोडशाहि सूडत - रत्न मंभूषा 11 / 5 मनैन्द्रिययोगानां अहानिचोदिता जिनैः । 7 यतोऽत्र तत् कथं त्वस्य युक्ता स्याद् दुःखरूपता ? ॥ 34 ॥ 11 / 6 याऽपि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रिया समा साऽपि नेहसिद्धयाउन वाधनी ॥ 35 ॥ 11/7 दृष्टा चेष्टार्थसंसिद्धी, कायपीडा ह्यदुःखदाः । रत्नादिवणिगादिनां तद्वदत्रापि भाव्यताम् ॥ 36 ॥ " " 11 / 8 विशिष्टज्ञानसंवेग- - शमसारमतस्तपः । क्षायोपशमिकं ज्ञेयं, अव्याबाधसुखात्मकम् ॥ 37 ॥ 5/2 यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता ॥ 38 ॥ 1 5/3 वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेति शुभाशयात् ॥ 39 ॥ 6/6 विभिन्नं देयमाश्रित्य स्वभोग्याद् यत्र वस्तुनि । सङ्कल्पनं क्रियाकाले, तद् दुष्टं विषयोऽनयोः ॥ 40 ॥ 6/7 स्वोचिते तु यदारम्भे, तथासङ्कल्पनं क्वचित् । न दुष्टं शुभभावत्वात्, तच्छुद्धापरयोगवत् ॥ 41 ॥ "
Page #223
--------------------------------------------------------------------------
________________ अष्टकप्रकरण/ षोडशक 223 21/1 सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्माणिभिर्नरैः । ___ अन्यथा धर्मबुद्धयैव, तद्विघातः प्रसज्यते ॥ 42 ॥ 21/2 गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य, शोकं समुपगच्छतः ॥ 43 ॥ 22/1 भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियाऽत्यर्थं, न पुनः स्वाग्रहात्मिका ॥ 44 ॥ 22/4 न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि, तदनुत्कर्षसाधकम् ॥ 45 ॥ 22/5 अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेनेत्याह सर्वसु कर्मसु ॥ 46 ॥ 23/1 यः शासनस्य मालिन्ये-'नाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वाद्, अन्येषां प्राणिनां ध्रुवम् ॥ 47 ॥ 23/2 बध्नात्यपि तदेवालं, परं संसारकारणम् । विपाकदारुणं घोरं, सर्वानर्थविवर्धनम् ॥ 48 ॥ 23/3 यस्तून्नतौ यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तरम् ॥ 49 ॥ 24/8 दया भूतेषु वैराग्यं, विधिवद् गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥ 50 ॥ ~~ हरिभद्रसूरिकृतं षोडशकप्रकरणम् ~~ 1/14 यद्भाषितं मुनीन्द्रैः, पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद्, भवगहने दारुणविपाकम् ॥ 51 ॥
Page #224
--------------------------------------------------------------------------
________________ 24 षोडशकादि सूक्त- रत्न-मंजूषा 2/2 बाह्याचरणप्रधाना, कर्तव्या देशनेह बालस्य । स्वयमपि च तदाचारः, तदग्रतो नियमतः सेव्यः ॥ 52 ॥ 2/7 मध्यमबुद्धेस्त्वीर्यासमिति-प्रभृति त्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगः, हितदं खलु साधुसद्वृत्तम् ॥ 53 ॥ 2/8 अष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य । नियमेन न मोक्तव्याः, परमं कल्याणमिच्छद्भिः ॥ 54 ॥ 2/9 एतत्सचिवस्य सदा, साधोनियमान्न भवभयं भवन्ति । भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम् ॥ 55 ॥ 2/10 गुरुपारतन्त्र्यमेव च, तद्बहुमानात् सदाशयानुगतम् । परमगुरुप्राप्तेरिह बीजं, तस्माच्च मोक्ष इति ॥ 56 ॥ 2/12 वचनाराधनया खलु धर्मः, तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य ॥ 57 ॥ 2/14 अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्, नियमात् सर्वार्थसंसिद्धिः ॥ 58 ॥ 3/7 प्रणिधानं तत्समये स्थितिमत्, तदधः कृपाऽनुगं चैव । निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च ॥ 59 ॥ 3/8 तत्रैव तु प्रवृत्तिः, शुभसारोपायसङ्गताऽत्यन्तम् । अधिकृतयत्नातिशयाद्, औत्सुक्यविवर्जिता चैव ॥ 60 ॥ विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः ॥ 61 ॥ 3/10 सिद्धिस्तत्तद्धर्मस्थानावाप्तिः, इह तात्त्विकी ज्ञेया । अधिके विनयादियुता, हीने च दयादिगुणसारा ॥ 62 ॥
Page #225
--------------------------------------------------------------------------
________________ षोडशक 3/11 सिद्धेश्चोत्तरकार्यं विनियोगो ऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् ॥ 63 ॥ 3 / 12 आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा ॥ 64 ॥ 4/2 औदार्यं दाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ 65 ॥ 4 / 9 तन्नास्य विषयतृष्णा, प्रभवत्युच्चैर्न दृष्टिसंमोहः । अरुचिर्न धर्मपथ्ये, न च पापा क्रोधकण्डूतिः ॥ 66 ॥ 6/6 तत्रासन्नोऽपि जनो ऽसम्बन्ध्यपि दानमानसत्कारैः । कुशलाशयवान् कार्यो, नियमाद् बोध्यङ्गमयमस्य ॥ 67 ॥ 6/16 यतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावाद्, विहितमतोऽदुष्टमेतद् ॥ 68 ॥ 9/6 पिण्डक्रियागुणगतैः, गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः, संवेगपरायणैः पुण्यैः ॥ 69 ॥ 9/7 पापनिवेदनगर्भैः, प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः, स्तोत्रैश्च महामतिग्रथितैः ॥ 70 ॥ 5/13 न्यायात्तं स्वल्पमपि हि, भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ, गुर्वाज्ञया दानमन्यत्तु ॥ 71 ॥ 5/14 देवगुणपरिज्ञानात्, तद्भावानुगतमुत्तमं विधिना । स्याद् आदरादियुक्तं यत् तद् देवार्चनमिष्टम् ॥ 72 ॥ 5/15 एवं गुरुसेवादि च, काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं, लोकोत्तरतत्त्वसंप्राप्तिः ॥ 73 ॥ 225
Page #226
--------------------------------------------------------------------------
________________ 226 षोडशकादि सूक्त- रत्न - मंजूषा 6/5 शास्त्रबहुमानतः खलु, सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च, विपर्ययात् पापसिद्धिरिव ॥ 74 ॥ 7/13 आगमतन्त्रः सततं, तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान्, शस्तः खल्वाशयविशेषः ॥ 75 ॥ 10/3 यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च, तत् प्रीत्यनुष्ठानम् ॥ 76 ॥ 10/4 गौरवविशेषयोगाद्, बुद्धिमतो यद् विशेषतरयोगम् । क्रिययेतरतुल्यमपि, ज्ञेयं तद् भक्त्यनुष्ठानम् ॥ 77 ॥ 10/6 वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं, चारित्रवतो नियोगेन ॥ 78 ॥ 10/7 यत्त्वभ्यासातिशयात्, सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं, भवति त्वेतत्तदावेधात् ॥ 79 ॥ 10/10 उपकार्यपकारिविपाकवचन-धर्मोत्तरा मता क्षान्तिः । आद्यद्वये त्रिभेदा, चरमद्वितये द्विभेदेति ॥ 40 ॥ 10/14शृण्वन्नपि सिद्धान्तं, विषयपिपासाऽतिरेकतः पापः । प्राप्नोति न संवेगं, तदाऽपि यः सोऽचिकित्स्य इति ॥ 81 ॥ 10/15 नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि, तदधिकदोषोऽवगन्तव्यः ॥ 82 ॥ 11/1 शुश्रूषा चेहाद्यं लिङ्गं, खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणं, असिराऽवनिकूपखननसमम् ॥ 83 ॥ 12/3 यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञान्येव तत्फलतः ॥ 84 ॥
Page #227
--------------------------------------------------------------------------
________________ षोडशक 227 12/4 चक्षुष्मानेकः स्याद्, अन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं, प्राप्नुत एतौ युगपदेव ॥ 85 ॥ 12/5 यस्यास्ति सत्क्रियायां, इत्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिबन्धाद्, दीक्षोचित एव सोऽपि किल ॥ 86 ॥ 13/1 गुरुविनयः स्वाध्यायो, योगाभ्यासः परार्थकरणं च । इतिकर्तव्यतया सह, विज्ञेया साधुसच्चेष्टा ॥ 87 ॥ 13/2 औचित्याद् गुरुवृत्तिः, बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता, चेति गुरुविनयः ॥ 47 ॥ 13/5 विहितानुष्ठानपरस्य, तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाऽटनादि सर्वं, परार्थकरणं यतेहूयम् ॥ 89 ॥ 4/15 परहितचिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा ॥ 10 ॥ 13/9 उपकारिस्वजनेतरसामान्य-गता चतुर्विधा मैत्री । मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥ 11 ॥ 13/10 सुखमात्रे सद्धेतौ, अनुबन्धयुते परे च मुदिता तु । करुणाऽनुबन्धनिर्वेद-तत्त्वसारा ह्युपेक्षेति ॥ 12 ॥ 13/15 सिद्धान्तकथा सत्सङ्गमश्च, मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाका-लोचनमथ मूलमस्यापि ॥ 13 ॥ 14/3 खेदोद्वेगक्षेपोत्थान-भ्रान्त्यन्यमुद्रुगासङ्गैः । युक्तानि हि चित्तानि, प्रबन्धतो वर्जयेन् मतिमानः ॥ 14 ॥ 14/4 खेदे दाआभावात्, न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं, कृषिकर्मणि सलिलवज्ज्ञेयम् ॥ 15 ॥
Page #228
--------------------------------------------------------------------------
________________ 228 षोडशकादि सूक्त- रत्न-मंजूषा 14/5 उद्वेगे विद्वेषाद्, विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकं, अलमेतद् तद्विदामिष्टम् ॥ 16 ॥ 14/6 क्षेपेऽपि चाप्रबन्धाद्, इष्टफलसमृद्धये न जात्वेतत् । नासकृदुत्पाटनतः, शालिरपि फलावहः पुंसः ॥ 17 ॥ 14/7 उत्थाने निर्वेदात्, करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितं, एतत्तु स्वसमयेऽपि मतम् ॥ 98 ॥ 14/8 भ्रान्तौ विभ्रमयोगात्, न हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं, प्रक्रान्तविरोध्यनिष्टफलम् ॥ 19 ॥ 14/9 अन्यमुदि तत्र रागात्, तदनादरताऽर्थतो म्हाऽपाया। सर्वानर्थनिमित्तं, मुद्विषयवृष्ट्यङ्गाराभा ॥ 10 ॥ 14/10रुजि निजजात्युच्छेदात्, करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं, तेनैतद् वन्ध्यफलमेव ॥ 101 ॥ 14/11 आसङ्गेऽप्यविधानाद्, असङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलमुच्चैः, तदप्यसङ्गं यतः परमम् ॥ 102 ॥ 11/7 वाक्यार्थमात्रविषयं, कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं, मिथ्याऽभिनिवेशरहितमलम् ॥ 103 ॥ 11/8 यत्तु महावाक्यार्थजं, अतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुः, विसपि चिन्तामयं तत् स्यात् ॥ 104 ॥ 11/9 ऐदम्पर्यगतं यद्, विध्यादौ यत्नवत् तथैवोच्चैः । ____एतत्तु भावनामयं, अशुद्धसद्रत्नदीप्तिसमम् ॥ 105 ॥ 16/12 ऐदम्पर्य शुद्ध्यति, यत्रासावगमो सुपरिशुद्धः । तदभावे तद्देशः, कश्चित् स्यादन्यथाग्रहणात् ॥ 106 ॥
Page #229
--------------------------------------------------------------------------
________________ षोडशक 229 16/13 तत्रापि न द्वेषः कार्यो, विषयस्तु यत्नतः मृग्यः । तस्यापि न सद्वचनं, सर्वं यत् प्रवचनादन्यत् ॥ 107 ॥ 16/14अद्वेषो जिज्ञासा, शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः, प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ 108 ॥
Page #230
--------------------------------------------------------------------------
________________ 230 1 नत्वाऽऽद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि, तत्त्वसिद्ध्यै महोदयम् ॥ 1 ॥ योगः कल्पतरुः श्रेष्ठो, योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥ 2 ॥ तथा च जन्मबीजाग्निः, जरसोऽपि जरा परा । दुःखानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः ॥ 3 ॥ कुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते, तपश्छिद्रकराण्यपि ॥ 4 ॥ मलिनस्य यथा हेम्नोः, वह्नेः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्वद्, अविद्यामलिनात्मनः ॥ 5 ॥ किञ्चान्यद् योगतः स्थैर्यं धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् ॥ 6 ॥ विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥ 7 ॥ धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् ॥ 8 ॥ 509 पुत्रदारादिसंसार:, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसार:, सद्योगरहितात्मनाम् ॥ 9 ॥ 37 38 39 41 52 53 योगबिंदु - योगदृष्टि समुच्चय सूक्त - रत्न - मंजूषा योगबिंदु - योगदृष्टि समुच्चय सूक्त - रत्न - मंजूषा हरिभद्रसूरिकृतं योगबिन्दुप्रकरणं 54
Page #231
--------------------------------------------------------------------------
________________ योगबिंदु 231 412 आगमेनानुमानेन, ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां, लभते योगमुत्तमम् ॥ 10 ॥ 87 क्षुद्रो लाभरतिर्दीनो, मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यात्, निष्फलारम्भसङ्गतः ॥ 11 ॥ 8 लोकाराधनहेतोर्या, मलिनेनान्तरात्मना । क्रियते सत्क्रिया साऽत्र, लोकपङ्क्तिरुदाहृता ॥ 12 ॥ भवाभिनन्दिनो लोक-पङ्क्त्या धर्मक्रियामपि । महतो हीनदृष्ट्योच्चैः, दुरन्तां तद्विदो विदुः ॥ 13 ॥ धर्मार्थं लोकपक्तिः स्यात्, कल्याणाझं महामतेः । तदर्थं तु पुनर्धर्मः, पापायाल्पधियामलम् ॥ 14 ॥ 109 पूर्वसेवा तु तन्त्रज्ञैः, गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेह प्रकीर्तिता ॥ 15 ॥ 110 माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ 16 ॥ 112 पूजनं चास्य विज्ञेयं, त्रिसन्ध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैः, चेतस्यारोपितस्य तु ॥ 17 ॥ 113 अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने, नावर्णश्रवणं क्वचित् ॥ 18 ॥ 114 त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं, प्राहुर्धर्माद्यपीडया ॥ 19 ॥ 115 तदासनाद्यभोगश्च, तीर्थे तद्वित्तयोजनम् । तद्विम्बन्याससंस्कार, ऊर्ध्वदेहक्रिया परा ॥ 20 ॥
Page #232
--------------------------------------------------------------------------
________________ 126 232 योगबिंदु - योगदष्टि समुच्चय सूक्त- रत्न - मंजूषा 121 पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥ 21 ॥ 122 व्रतस्था लिङ्गिनः पात्रं, अपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि ॥ 22 ॥ 123 दीनान्धकृपणा ये तु, व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियाऽन्तराशक्ता, एतद्वर्गो हि मीलकः ॥ 23 ॥ 125 धर्मस्यादिपदं दानं, दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं, दानं कीर्त्यादिवर्धनम् ॥ 24 ॥ लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥ 25 ॥ 127 सर्वत्र निन्दासन्त्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत् सम्पदि नम्रता ॥ 26 ॥ 128 प्रस्तावे मितभाषित्वं, अविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥ 27 ॥ 129 असद्व्ययपरित्यागः, स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥ 28 ॥ 130 लोकाचारानुवृत्तिश्च, सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि ॥ 29 ॥ 118 सर्वान् देवान् नमस्यन्ति, नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा, दुर्गाण्यतितरन्ति ते ॥ 30 ॥ 156 विषं लब्ध्याद्यपेक्षात, इदं सच्चित्तमारणात् । महतोऽल्पार्थनाज्ज्ञेयं, लघुत्वापादनात् तथा ॥ 31 ॥
Page #233
--------------------------------------------------------------------------
________________ 233 योगबिंदु 157 दिव्यभोगाभिलाषेण, गरमाहर्मनीषिणः । एतद् विहितनीत्यैव, कालान्तरनिपातनात् ॥ 32 ॥ 158 अनाभोगवतश्चैतद्, अननुष्ठानमुच्यते । सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद् यथोदितम् ॥ 33 ॥ 159 एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य, शुभभावांशयोगतः ॥ 34 ॥ 160 जिनोदितमिति त्वाहुः, भावसारमदः पुनः । संवेगगर्भमत्यन्तं, अमृतं मुनिपुङ्गवाः ॥ 35 ॥ 203 भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह, योगो योगो हि भावतः ॥ 36 ॥ 204 नार्या यथाऽन्यसक्तायाः, तत्र भावे सदा स्थिते । तद्योग: पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥ 37 ॥ 253 शुश्रूषा धर्मरागश्च, गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं, लिङ्गमस्य महात्मभिः ॥ 38 ॥ 211 विषयात्माऽनुबन्धैस्तु, त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं प्रधानत्वं, ज्ञेयमस्य यथोत्तरम् ॥ 39 ॥ 212 आद्यं यदेव मुक्त्यर्थं, क्रियते पतनाद्यपि । तदेव मुक्त्युपादेय-लेशभावाच्छुभं मतम् ॥ 40 ॥ 213 द्वितीयं तु यमाद्येव, लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह, सम्यग्ज्ञानाद्ययोगतः ॥ 41 ॥ 214 तृतीयमप्यदः किन्तु, तत्त्वसंवेदनाऽनुगम् । प्रशान्तवृत्त्या सर्वत्र, दृढमौत्सुक्यवर्जितम् ॥ 42 ॥
Page #234
--------------------------------------------------------------------------
________________ योगबिंदु - योगदष्टि समुच्चय सूक्त - रत्न - मंजूषा 215 आद्यान्न दोषविगमः, तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धानं, अत एके प्रचक्षते ॥ 43 ॥ 217 द्वितीयाद् दोषविगमो, न त्वेकान्तानुबन्धनात् । गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः ॥ 44 ॥ 219 तृतीयाद् दोषविगमः, सानुबन्धो नियोगतः । गृहाद्यभूमिकाऽऽपात-तुल्यः कैश्चिदुदाहृतः ॥ 45 ॥ 148 सच्चेष्टितमपि स्तोकं, गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र, पादस्पर्शनिषेधनम् ॥ 46 ॥ 144 अत एव च शस्त्राग्नि-व्यालदुर्ग्रहसन्निभः । श्रामण्यदुर्ग्रहोऽस्वन्तः, शास्त्र उक्तो महात्मभिः ॥ 47 ॥ पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥ 48 ॥ 228 यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वात्, न प्रशंसाऽऽस्पदं सताम् ॥ 49 ॥ 229 मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥ 50 ॥ 230 शास्त्रे भक्तिर्जगद्वन्द्यैः, mukteftI परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥ 51 ॥ 231 तथाऽऽत्मगुरुलिङ्गानि, प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने, योगमार्गे विशेषतः ॥ 52 ॥ 31 अध्यात्म भावना ध्यानं, समता वृत्तिसंक्षयः । मोक्षेण योजनाद् योग, एष श्रेष्ठो यथोत्तरम् ॥ 53 ॥
Page #235
--------------------------------------------------------------------------
________________ 235 योगबिंदु । योगदष्टि समुच्चय 358 औचित्याद् वृत्तयुक्तस्य, वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तं, अध्यात्मं तद्विदो विदुः ॥ 54 ॥ 360 अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः । मनःसमाधिसंयुक्तः, पौनःपुन्येन भावना ॥ 55 ॥ 362 शुभैकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् ॥ 56 ॥ 364 अविद्याकल्पितेषूच्चैः, इष्टानिष्टेषु वस्तुषु । संज्ञानात् तद्व्युदासेन, समता समतोच्यते ॥ 57 ॥ 366 अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा । अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥ 58 ॥ __- हरिभद्रसूरिकृतः योगदृष्टिसमुच्चयः ~~ नत्वेच्छायोगतोऽयोगं, योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन, योगं तदृष्टिभेदतः ॥ 59 ॥ कर्तुमिच्छोः श्रुतार्थस्य, ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः, स इच्छायोग उच्यते ॥ 60 ॥ शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ॥ 11 ॥ शास्त्रसन्दर्शितोपायः, तदतिक्रान्तगोचरः । शक्त्युरेकाद् विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥ 62 ॥ जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ॥ 63 ॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्ध ह्येतदीदृशम् ॥ 64 ॥
Page #236
--------------------------------------------------------------------------
________________ 236 26 27 32 68 52 53 54 58 59 79 80 योगबिंदु - योगदृष्टि समुच्चय सूक्त - रत्न - मंजूषा आचार्यादिष्वपि ह्येतद्, विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवत् शुद्धाशयविशेषतः ॥ 65 ॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥ 66 ॥ दुःखितेषु दयाऽत्यन्तं, अद्वेषो गुणवत्सु च । औचित्यात् सेवनं चैव सर्वत्रैवाविशेषतः ॥ 67 ॥ नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तद् इत्यस्यां मन्यते सदा ॥ 68 ॥ कान्तकान्तासमेतस्य, दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥ 69 ॥ बोधाम्भ: स्त्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थं, असिराऽवनिकूपवत् ॥ 70 ॥ श्रुताभावेऽपि भावेऽस्याः, शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्, परबोधनिबन्धनम् ॥ 71 ॥ प्राणेभ्योऽपि गुरुर्धर्मः, सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं, न धर्मं प्राणसङ्कटे ॥ 72 ॥ एक एव सुहृद् धर्मो, मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत् तु गच्छति ॥ 73 ॥ जन्ममृत्युजराव्याधि-रोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः ॥ 74 ॥ कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यवत् सदा । दुःखे सुखधियाऽऽकृष्टा, कच्छूकण्डूयकादिवत् ॥ 75 ॥
Page #237
--------------------------------------------------------------------------
________________ 239 योगदैष्टि समुच्चय 81 यथा कण्डूयनेष्वेषां, धीन कच्छूनिवर्तने । भोगाङ्गेषु तथैतेषां, न तदिच्छा परिक्षये ॥ 6 ॥ 84 बडिशामिषवत् तुच्छे, कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां, धिगहो ! दारुणं तमः ॥ 77 ॥ 153 बालधूलीगृहक्रीडा-तुल्याऽस्यां भाति धीमताम् । तमोग्रन्थिविभेदेन, भवचेष्टाऽखिलैव हि ॥ 78 ॥ 154 मायामरीचिगन्धर्व-नगरस्वप्नसंनिभान् । बाह्यान् पश्यन्ति तत्त्वेन, भावान् श्रुतविवेकतः ॥ 79 ॥ 158 धर्मादपि भवन् भोगः, प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो, दहत्येव हुताशनः ॥ 80 ॥ 159 भोगात् तदिच्छाविरतिः, स्कन्धभारानुपपत्तये । स्कन्धान्तरसमारोपः, तत्संस्कारविधानतः ॥ 81 ॥ 163 मायाऽम्भस्तत्त्वतः पश्यन्, अनुद्विग्नस्ततो ध्रुवम् । तन्मध्येन प्रयात्येव, यथा व्याघातवर्जितः ॥ 82 ॥ 164 भोगान् स्वरूपतः पश्यन्, तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन्, प्रयात्येव परं पदम् ॥ 83 ॥ 170 सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ 84 ॥ 171 पुण्यापेक्षमपि ह्येवं, सुखं परवशं स्थितम् । ततश्च दुःखमेवैतत्, तल्लक्षणनियोगतः ॥ 85 ॥ 109 संसारिषु हि देवेषु, भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे, तदतीतार्थयायिनाम् ॥ 86 ॥
Page #238
--------------------------------------------------------------------------
________________ 238 योगबिंदु - योगदष्टि समुच्चय सूक्त - रत्न - मंजूषा 120 87 बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं, भावशत्रुरनेकधा ॥ 87 ॥ कुतर्केऽभिनिवेशस्तद्, न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले, समाधौ च महात्मनाम् ॥ 88 ॥ 146 ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणामसङ्गतः । मुक्तौ धर्मा अपि प्रायः, त्यक्तव्या किमनेन तत् ? ॥ 89 ॥ 121 आदरः करणे प्रीतिः, अविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥ 10 ॥ 119 इन्द्रियार्थाश्रया बुद्धिः, ज्ञानं त्वागमपूर्वकम् । सदनुष्ठानवच्चैतद्, असंमोहोऽभिधीयते ॥ 11 ॥ रत्नोपलम्भतज्ज्ञान-तत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु, ज्ञेयं बुद्धयादिसिद्धये ॥ 12 ॥ 122 बुद्धिपूर्वाणि कर्माणि, सर्वाण्येवेह देहिनाम् । संसारफलदान्येव, विपाकविरसत्वतः ॥ 13 ॥ 123 ज्ञानपूर्वाणि तान्येव, मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशाद्, अनुबन्धफलत्वतः ॥ 14 ॥ 124 असंमोहसमुत्थानि, त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु, भवातीतार्थयायिनाम् ॥ 15 ॥ 148 परपीडेह सूक्ष्माऽपि, वर्जनीया प्रयत्नतः । तद्वत् तदुपकारेऽपि, यतितव्यं सदैव हि ॥ 16 ॥ 149 गुरवो देवता विप्रा, यतयश्च तपोधनाः । पूजनीया महात्मानः, सुप्रयत्नेन चेतसा ॥ 17 ॥
Page #239
--------------------------------------------------------------------------
________________ योगदष्टि समुच्चय 239 208 ये योगिनां कुले जाताः, तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते, गोत्रवन्तोऽपि नापरे ॥ 18 ॥ 209 सर्वत्राद्वेषिणश्चैते, गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च, बोधवन्तो जितेन्द्रियाः ॥ 19 ॥ 210 प्रवृत्तचक्रास्तु पुनः, यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं, शुश्रूषादिगुणान्विताः ॥ 100 ॥ 213 तद्वत्कथाप्रीतियुता, तथाऽविपरिणामिनी । यमेष्विच्छाऽवसेयेह, प्रथमो यम एव तु ॥ 101 ॥ 214 सर्वत्र शमसारं तु, यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया, द्वितीयो यम एव तत् ॥ 102 ॥ 215 विपक्षचिन्तारहितं, यमपालनमेव यत् । तत् स्थैर्यमिह विज्ञेयं, तृतीयो यम एव हि ॥ 103 ॥ 216 परार्थसाधकं त्वेतत्, सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन, चतुर्थो यम एव तु ॥ 104 ॥ प्रयाणभङ्गाभावेन, निशि स्वापसमः पुनः । विघातो दिव्यभवतः, चरणस्योपजायते ॥ 105 ॥ 217 सद्भिः कल्याणसंपन्नैः, दर्शनादपि पावनैः । तथादर्शनतो योग, आद्यावञ्चक उच्यते ॥ 106 ॥ 218 तेषामेव प्रणामादि-क्रियानियम इत्यलम् । क्रियाऽवञ्चकयोगः स्यात्, महापापक्षयोदयः ॥ 107 ॥ 219 फलावञ्चकयोगस्तु, सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिः, धर्मसिद्धौ सतां मता ॥ 108 ॥
Page #240
--------------------------------------------------------------------------
________________ 240 द्वार्गिश द्वाबिंशिका सूक्त- रत्न- मंजूषा द्वान्निश त्रिशिका सूक्त - रत्न - मंजूषा यशोविजयकृतं द्वात्रिंशद्वात्रिंशिकाप्रकरणं 1/1 ऐन्द्रशर्मप्रदं दानम्, अनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु, मोक्षदं देशितं जिनैः ॥ 1 ॥ 1/20 भक्तिस्तु भवनिस्तार-वाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय, बहुकर्मक्षयक्षमम् ॥ 2 ॥ 1/7 क्षेत्रादि व्यवहारेण, दृश्यते फलसाधनम् । निश्चयेन पुनर्भावः, केवलः फलभेदकृत् ॥ 3 ॥ 1/8 कालेऽल्पमपि लाभाय, नाकाले कर्म बह्वपि । वृष्टौ वृद्धिः कणस्यापि, कणकोटितथाऽन्यथा ॥ 4 ॥ 10/11 प्रणिधानं क्रियानिष्ठम्, अधोवृत्तिकृपाऽनुगम् । परोपकारसारं च, चित्तं पापविवर्जितम् ॥ 5 ॥ 10/12 प्रवृत्तिः प्रकृतस्थाने, यत्नातिशयसम्भवा । अन्याभिलाषरहिता, चेत:परिणति स्थिरा ॥ 6 ॥ 10/13 बाह्यान्ताधिमिथ्यात्व-जयव्यङ्ग्याशयात्मकः । कण्टकज्वरमोहानां, जयैर्विघ्नजयः समः ॥ 7 ॥ 10/14 सिद्धिस्तात्त्विकधर्माप्तिः, साक्षादनुभवात्मिका । कृपोपकारविनयान्विता हीनादिषु क्रमात् ॥ 8 ॥ 10/15 अन्यस्य योजनं धर्मे, विनियोगस्तदुत्तरम् । कार्यमन्वयसम्पत्त्या, तदवन्ध्यफलं मतम् ॥ 9 ॥ 10/16 एतैराशययोगैस्तु, विना धर्माय न क्रिया । प्रत्युत प्रत्यपायाय, लोभक्रोधक्रिया यथा ॥ 10 ॥
Page #241
--------------------------------------------------------------------------
________________ द्वादिंश द्वाबिंशिका सूक्त - रत्न - मंजूषा 241 10/16 शिरोदकसमो भावः, क्रिया च खननोपमा । भावपूर्वादनुष्ठानाद्, भाववृद्धिरतो ध्रुवा ॥ 11 ॥ 10/16 मण्डूकचूर्णसदृशः, क्लेशध्वंसः क्रियाकृतः । तद्भस्मसदृशस्तु स्याद्, भावपूर्वक्रियाकृतः ॥ 12 ॥ 3/30 गुणी च गुणरागी च, गुणद्वेषी च साधुषु । श्रूयन्ते व्यक्तमुत्कृष्ट-मध्यमाधमबुद्धयः ॥ 13 ॥ 32/5 सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः । चक्रवाकदृगहर्पतेर्युतौ, घूकदृक् तमसि सङ्गमङ्गति ॥ 14 ॥ 5/4 अप्रीतिर्नैव कस्यापि, कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्याद्, अत्रोदाहरणं प्रभुः ॥ 15 ॥ 4/20 अपरस्त्वाह राज्यादि-महाऽधिकरणं ददत् । शिल्पादि दर्शयंश्चाहन्, महत्त्वं कथमृच्छति ? ॥ 16 ॥ 4/21 तन्नेत्थमेव प्रकृताधिकदोषनिवारणात् । शक्तौ सत्यामुपेक्षाया, अयुक्तत्वान्महात्मनाम् ॥ 17 ॥ 4/22 नागादे रक्षणायेव, गर्ताद्याकर्षणेऽत्र न । दोषोऽन्यथोपदेशेऽपि, स स्यात् परनयोद्भावनात् ॥ 18 ॥ 4/28 अर्हमित्यक्षरं यस्य, चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्द-ब्रह्मणः सोऽधिगच्छति ॥ 19 ॥ 4/29 सारमेतन्मया लब्धम्, श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं, परमानन्दसम्पदाम् ॥ 20 ॥ 1/31 शुभयोगेऽपि यो दोषो, द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनः, नानिष्टो यतनावतः ॥ 21 ॥
Page #242
--------------------------------------------------------------------------
________________ 242 द्वादिंशद् द्वामिंशिका सूक्त- रत्न-मंजूषा 14/27 आत्मनेष्टं गुरुर्ब्रते, लिङ्गान्यपि वदन्ति तत् । त्रिधाऽयं प्रत्ययः प्रोक्तः, सम्पूर्ण सिद्धिसाधनम् ॥ 22 ॥ 20/31मिथ्यात्वे मन्दतां प्राप्ते, मित्राद्या अपि दृष्टयः । मार्गाभिमुखभावेन, कुर्वते मोक्षयोजनम् ॥ 23 ॥ 20/32 प्रकृत्या भद्रकः शान्तो, विनीतो मृदुरुत्तमः । सूत्रे मिथ्यादृगप्युक्तः, परमानन्दभागतः ॥ 24 ॥ 15/1 लक्ष्यते ग्रन्थिभेदेन, सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूषाधर्मरागाभ्याम्, गुरुदेवादिपूजया ॥ 25 ॥ 15/2 भोगिकिन्नरगेयादि-विषयाधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेश-कथाऽर्थविषयोपमा ॥ 26 ॥ 15/3 अप्राप्ते भगवद्वाक्ये, धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु, प्राप्तपूर्वेषु नो तथा ॥ 27 ॥ 15/4 धर्मरागोऽधिको भावाद्, भोगिनः स्त्र्यादिरागतः । प्रवृत्तिस्त्वन्यथाऽपि स्यात्, कर्मणो बलवत्तया ॥ 28 ॥ 15/5 तदलाभेऽपि तद्राग-बलवत्त्वं न दुर्वचम् । पूयिकाद्यपि यद् भुक्ते, घृतपूर्णप्रियो द्विजः ॥ 29 ॥ 15/6 गुरुदेवादिपूजाऽस्य, त्यागात् कार्यान्तरस्य च । भावसारा विनिर्दिष्टा, निजशक्त्यनतिक्रमात् ॥ 30 ॥ 15/11 तप्तलोहपदन्यास-तुल्या वृत्तिः क्वचिद् यदि । इत्युक्तेः कायपात्येव, चित्तपाती न स स्मृतः ॥ 31 ॥ 15/29 मिथ्यादृष्टिगृहीतं हि, मिथ्या सम्यगपि श्रुतम् । सम्यग्दृष्टिगृहीतं तु, सम्यग् मिथ्येति नः स्थितिः ॥ 32 ॥
Page #243
--------------------------------------------------------------------------
________________ द्वादिंशद् द्वामिंशिका सूक्त- रत्न - मंजूषा 243 17/30 औचित्येन प्रवृत्त्या च, सुदृष्टिर्यत्नतोऽधिकात् । पल्योपमपृथक्त्वस्य, चारित्रं लभते व्ययात् ॥ 33 ॥ 17/31 मार्गानुसारिता श्रद्धा, प्राज्ञप्रज्ञापनारतिः । गुणरागश्च लिङ्गानि, शक्यारम्भोऽपि चास्य हि ॥ 34 ॥ 28/3 यस्य क्रियासु सामर्थ्य, स्यात् सम्यग् गुरुरागतः । योग्यता तस्य दीक्षायाम्, अपि माषतुषाकृतेः ॥ 35 ॥ 27/2 पृथिव्यादींश्च षटकायान्, सुखेच्छूनसुखद्विषः । गणयित्वाऽऽत्मतुल्यान्, यो महाव्रतरतो भवेत् ॥ 36 ॥ 27/5 न यश्चागामिनेऽर्थाय, सन्निधत्तेऽशनादिकम् । साधर्मिकान् निमन्त्र्यैव, भुक्त्वा स्वाध्यायकृच्च यः ॥ 37 ॥ 27/6 न कुप्यति कथायां यो, नाप्युच्चैः कलहायते । उचितेऽनादरो यस्य, नादरोऽनुचितेऽपि च ॥ 38 ॥ 27/7 आक्रोशादीन् महात्मा यः, सहते ग्रामकण्टकान् । न बिभेति भयेभ्यश्च, स्मशाने प्रतिमास्थितः ॥ 39 ॥ 27/8 आक्रुष्टो वा हतो वाऽपि, लूषितो वा क्षमासमः । व्युत्सृष्टत्यक्तदेहो यो-'निदानश्चाकुतूहलः ॥ 40 ॥ 27/9 यश्च निर्ममभावेन, काये दोषैरुपप्लुते । जानाति पुद्गलान्यस्य, न मे किञ्चिदुपप्लुतम् ॥ 41 ॥ 27/12 अज्ञातोञ्छं चरन् शुद्धं, अलोलोऽरसगृद्धिमान् । ऋद्धिसत्कारपूजाश्च, जीवितं यो न काङ्क्षति ॥ 42 ॥ 27/13 यो न कोपकरं ब्रूयात्, कुशीलं न वदेत् परम् । प्रत्येकं पुण्यपापज्ञो, जात्यादिमदवर्जितः ॥ 43 ॥ जान
Page #244
--------------------------------------------------------------------------
________________ 244 27 / 15 उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा । यस्य नास्ति जुगुप्सा च, क्रीडा चापि कदाचन ॥ 44 ॥ 27 / 16 इदं शरीरमशुचि, शुक्रशोणितसम्भवम् । अशाश्वतं च मत्वा यः, शाश्वतार्थं प्रवर्तते ॥ 45 ॥ 27/17स भावभिक्षुर्भेतृत्वाद्, आगमस्योपयोगतः । भेदनेनोग्रतपसा भेद्यस्याशुभकर्मणः ॥ 46 ॥ 27/23 संवेगो विषयत्यागः, सुशीलानां च सङ्गतिः । ज्ञानदर्शनचारित्राराधना विनयस्तपः ॥ 47 ॥ " द्वात्रिंशद् द्वात्रिंशिका सूक्त - रत्न - मंजूषा 1 27/24 क्षान्तिर्मार्दवमृजुता, तितिक्षा मुक्त्यदीनते । आवश्यकविशुद्धिश्च, भिक्षोर्लिङ्गान्यकीर्त्तयन् ॥ 48 ॥ 28 / 14इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् । या शिरोमुण्डनव्यङ्ग्या, तां सद्दीक्षां प्रचक्षते ॥ 49 ॥ 28 / 17 शरीरेणैव युध्यन्ते, दीक्षापरिणती बुधाः । दुर्लभं वैरिणं प्राप्य, व्यावृत्ता वाह्ययुद्धतः ॥ 50 ॥ 28/19 शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः । तेषामेकाकिभावोऽपि, क्रोधादिनियतः स्मृतः ॥ 51 ॥ 28/21 ससङ्गप्रतिपत्तिर्हि, ममतावासनाऽत्मिका । असङ्गप्रतिपत्तिश्च, मुक्तिवाञ्छानुरोधिनी ॥ 52 ॥ 28/24 नारत्यानन्दयोरस्याम्, अवकाशः कदाचन । प्रचारो भानुमत्यभ्रे, न तमस्तारकत्विषोः ॥ 53 ॥ 2 / 7 गृहत्यागादिकं लिङ्ग, बाह्यं शुद्धि विना वृथा । न भेषजं विनाऽऽरोग्यं, वैद्यवेषेण रोगिणः ॥ 54 ॥
Page #245
--------------------------------------------------------------------------
________________ द्वादिंश द्वाबिंशिका सूक्त- रत्न- मंजूषा 245 3/9 दर्शयद्भिः कुलाचार-लोपादामुष्मिकं भयं । / वारयद्भिः स्वगच्छीय-गृहिणः साधुसङ्गतिम् ॥ 55 ॥ 3/10 द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् । विवेकविकलं दानम्, स्थापयद्भिर्यथा तथा ॥ 56 ॥ 3/11 अपुष्टालम्बनोत्सिक्तैः, मुग्धमीनेषु मैनिकैः । इत्थं दोषादसंविग्नैः, हहा ! विश्वं विडम्बितम् ॥ 57 ॥ 3/12 अप्येष शिथिलोल्लापो, न श्राव्यो गृहमेधिनाम् । सूक्ष्मोऽर्थ इत्यदोऽयुक्तं, सूत्रे तद्गुणवर्णनात् ॥ 58 ॥ 3/15 समुदाये मनाग् दोष-भीतैः स्वेच्छाविहारिभिः । संविग्नैरप्यगीताथैः, परेभ्यो नातिरिच्यते ॥ 59 ॥ 3/17 गीतार्थपारतन्त्र्येण, ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधारम्, अन्धः पथि कथं व्रजेत् ? ॥ 60 ॥ 3/18 तत्त्यागेनाफलं तेषां, शुद्धोञ्छादिकमप्यहो ! / विपरीतफलं वा स्याद्, नौभङ्ग इव वारिधौ ॥ 61 ॥ 3/19 अभिन्नग्रन्थयः प्रायः, कुर्वन्तोऽप्यतिदुष्करम् । बाह्या इवाव्रता मूढा, ध्वांक्षज्ञातेन दर्शिताः ॥ 62 ॥ 3/21 ये तु स्वकर्मदोषेण, प्रमाद्यन्तोऽपि धार्मिकाः । संविग्नपाक्षिकास्तेऽपि, मार्गान्वाचयशालिनः ॥ 63 ॥ 3/22 शुद्धप्ररूपणैतेषां, मूलमुत्तरसम्पदः । सुसाधुग्लानिभैषज्य-प्रदानाभ्यर्चनादिकाः ॥ 64 ॥ 3/23 आत्मार्थं दीक्षणं तेषां, निषिद्धं श्रूयते श्रुते । ज्ञानाद्यर्थाऽन्यदीक्षा च, स्वोपसम्पच्च नाहिता ॥ 65 ॥
Page #246
--------------------------------------------------------------------------
________________ 246 द्वादिंशद् द्वाबिंशिका सूक्त- रत्न-मंजूषा 13/6 गुरुदोषवतः स्वल्पा, सत्क्रियाऽपि गुणाय न । भौतहन्तुर्यथा तस्य, पादस्पर्शनिषेधनम् ॥ 66 ॥ 2/8 गुरुदोषकृतां वृत्तम्, अपि त्याज्यं लघुत्यजाम् । जाड्यत्यागाय पतनं, ज्वलति ज्वलने यथा ॥ 67 ॥ 2/16 एतेनैवोपवासादेः, वैयावृत्त्यादिघातिनः । नित्यत्वमेकभक्तादेः, जानन्ति बलवत्तया ॥ 68 ॥ 7/29 यत्नतो जीवरक्षाऽर्था, तत्पीडाऽपि न दोषकृत् । अपीडनेऽपि पीडैव, भवेदयतनावतः ॥ 69 ॥ 7/30 रहस्यं परमं साधोः, समग्रश्रुतधारिणः । परिणामप्रमाणत्वं, निश्चयैकाग्रचेतसः ॥ 70 ॥ 7/31 तिष्ठतो न शुभो भावो, ह्यसदायतनेषु च । गन्तव्यं तत् सदाचार-भावाभ्यन्तरवर्त्मना ॥ 71 ॥ 8/28 हिंस्यकर्मविपाके यद्, दुष्टाशयनिमित्तता । हिंसकत्वं न तेनेदं, वैद्यस्य स्याद् रिपोरिव ॥ 72 ॥ 3/1 मार्गः प्रवर्तकं मानं, शब्दो भगवतोदितः । संविग्नाशठगीतार्थाचरणं चेति स द्विधा ॥ 73 ॥ 3/2 द्वितीयानादरे हन्त !, प्रथमस्याप्यनादरः । जीतस्यापि प्रधानत्वं, साम्प्रतं श्रूयते यतः ॥ 74 ॥ 3/3 अनुमाय सतामुक्ताचारेणागममूलताम् । पथि प्रवर्तमानानां, शक्या नान्धपरम्परा ॥ 75 ॥ 3/5 निषेधः सर्वथा नास्ति, विधिर्वा सर्वथाऽऽगमे । आय व्ययं च तुलयेत्, लाभाकाङ्क्षी वणिग् यथा ॥ 76 ॥
Page #247
--------------------------------------------------------------------------
________________ द्वादिंशद् द्वाचिंशिका सूक्त- रत्न- मंजूषा 24 3/6 प्रवाहधारापतितं, निषिद्धं यन्न दृश्यते । अत एव न तन्मत्या, दूषयन्ति विपश्चितः ॥ 77 ॥ 9/16 स्तोकस्यापि प्रमादस्य, परिणामोऽतिदारुणः । वर्ण्यमानः प्रबन्धेन, निर्वेजन्या रसः स्मृतः ॥ 78 ॥ 2/24 वचनाराधनाद् धर्मो-'धर्मस्तस्य च बाधनात् । धर्मगुह्यमिदं वाच्यं, बुधस्य च विपश्चिता ॥ 79 ॥ 2/28 आदौ यथारुचि श्राव्यं, ततो वाच्यं नयान्तरम् । ज्ञाते त्वेकनयेऽन्यस्मात्, परिशिष्टं प्रदर्शयेत् ॥ 8 ॥ 2/29 संविग्नभाविता ये स्युः, ये च पार्श्वस्थभाविताः । मुक्त्वा द्रव्यादिकं तेषां, शुद्धोञ्छं तेन दर्शितम् ॥ 81 ॥ 2/30 दुर्नयाभिनिवेशे तु, तं दृढं दूषयेदपि । दुष्टांशछेदतो नाङ्ग्री, दूषयेद् विषकण्टकः ॥ 82 ॥ 2/31 जानाति दातुं गीतार्थो, य एवं धर्मदेशनाम् । कलिकालेऽपि तस्यैव, प्रभावाद् धर्म एधते ॥ 83 ॥ 3/1 विधिना कथयन् धर्म, हीनोऽपि श्रुतदीपनात् । वरं तु न क्रियास्थोऽपि, मूढो धर्माध्वतस्करः ॥ 84 ॥ 2/3 अनुग्रहधिया वक्तुः, धर्मित्वं नियमेन यत् । भणितं तत्तु देशादि-पुरुषादिविदं प्रति ॥ 85 ॥ 2/5 अज्ञातवाविवेकानां, पण्डितत्वाभिमानिनाम् । विषं यद् वर्तते वाचि, मुखे नाशीविषस्य तत् ॥ 86 ॥ 3/26 मार्गभेदस्तु यः कश्चिद्, निजमत्या विकल्प्यते । स तु सुन्दरबुद्ध्याऽपि, क्रियमाणो न सुन्दरः ॥ 87 ॥
Page #248
--------------------------------------------------------------------------
________________ 248 द्वादिंशद् द्वाबिंशिका सूक्त- रत्न-मंजूषा 26/1 शास्त्रस्योपनिषद् योगो, योगो मोक्षस्य वर्तनी । अपायशमनो योगो, योगः कल्याणकारणम् ॥ 88 ॥ 26/2 संसारवृद्धिर्धनिनां, पुत्रदारादिना यथा । शास्त्रेणापि तथा योगं, विना हन्त ! विपश्चिताम् ॥ 89 ॥ 26/29 योगस्पृहाऽपि संसार-तापव्ययतपात्ययः । महोदयसरस्तीर-समीरलहरीभवः ॥ 10 ॥ 29/1 कर्मणां द्राग विनयाद्, विनयो विदुषां मतः । अपवर्गफलाढ्यस्य, मूलं धर्मतरोरयम् ॥ 11 ॥ 29/4 अभिग्रहासनत्यागौ, अभ्युत्थानाञ्जलिग्रहौ । कृतिकर्म च शुश्रूषा, गतिः पश्चाच्च सम्मुखम् ॥ 12 ॥ 29/5 कायिकोऽष्टविधश्चायं, वाचिकश्च चतुर्विधः । हितं मितं चापरुषं, ब्रुवतोऽनुविचिन्त्य च ॥ 13 ॥ 29/6 मानसश्च द्विधा शुद्ध-प्रवृत्त्याऽसन्निरोधतः । छद्मस्थानामयं प्रायः, सकलोऽन्यानुवृत्तितः ॥ 14 ॥ 29/7 अर्हत्सिद्धकुलाचार्योपाध्यायस्थविरेषु च । गण-सङ्घ-क्रिया-धर्म-ज्ञान-ज्ञानि-गणिष्वपि ॥ 15 ॥ 29/8 अनाशातनया भक्त्या , बहुमानेन वर्णनात् । द्विपञ्चाशद्विधः प्रोक्तो, द्वितीयश्चउपचारिकः ॥ 16 ॥ 29/9 एकस्याशातनाऽप्यत्र, सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि, तेषु ज्ञानादयो गुणाः ॥ 17 ॥ 29/10 नूनमल्पश्रुतस्यापि, गुरोराचारशालिनः । हीलना भस्मसात् कुर्याद्, गुणं वह्निरिवेन्धनम् ॥ 98 ॥
Page #249
--------------------------------------------------------------------------
________________ 249 द्वादिंश द्वाबिंशिका सूक्त - रत्न - मंजूषा 29/11शक्त्यग्रज्वलनव्याल-सिंहक्रोधातिशायिनी । अनन्तदुःखजननी, कीर्तिता गुरुहीलना ॥ 19 ॥ 29/12 पठेद् यस्यान्तिके धर्म-पदान्यस्यापि सन्ततम् । कायवाङ्मनसां शुद्ध्या, कुर्याद् विनयमुत्तमम् ॥ 100 ॥ 29/13 पर्यायेण विहीनोऽपि, शुद्धज्ञानगुणाधिकः । ज्ञानप्रदानसामर्थ्याद्, अतो रत्नाधिकः स्मृतः ॥ 101 ॥ 29/17विनयेन विना न स्याद्, जिनप्रवचनोन्नतिः । पयःसेकं विना किं वा, वर्धते भुवि पादपः ? ॥ 102 ॥ 29/18 विनयं ग्राह्यमाणो यो, मृदूपायेन कुप्यति । उत्तमां श्रियमायान्ती, दण्डेनापनयत्यसौ ॥ 103 ॥ 29/13 इत्थं च विनयो मुख्यः, सर्वानुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु, निपतन्निक्षुजो रसः ॥ 104 ॥ 29/29 श्रुतस्याप्यतिदोषाय, ग्रहणं विनयं विना । यथा महानिधानस्य, विना साधनसन्निधिम् ॥ 105 ॥ 29/30विनयस्य प्रधानत्व-द्योतनायैव पर्षदि । तीर्थं तीर्थपतिर्नत्वा, कृतार्थोऽपि कथां जगौ ॥ 106 ॥ 29/31 छिद्यते विनयो यैस्तु, शुद्धौञ्छादिपरैरपि । तैरप्यग्रेसरीभूय, मोक्षमार्गो विलुप्यते ॥ 107 ॥ 32/32 यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा, निस्तारात् जन्मसिन्धोः शिवपदपदवीं प्राणिनो यान्ति यस्मात् । अस्माकं किञ्च यस्माद् भवति शमरसैनित्यमाकण्ठतृप्तिः, जैनेन्द्र शासनं तद् विलसति परमानन्दकन्दाम्बुवाहः ॥ 108 ॥
Page #250
--------------------------------------------------------------------------
________________ 250 वीतरागस्तोत्र सूक्त- रत्न - मंजूषा वीतरागस्तोत्र सूक्त - रत्न - मंजूषा कलिकालसर्वज्ञहेमचन्द्रसूरिकृतं वीतरागस्तोत्रं 1/1 यः परात्मा परं ज्योतिः, परमः परमेष्ठिनाम् / आदित्यवर्णं तमसः, परस्तादामनन्ति यम् / / 1 / / /2 सर्वे येनोदमूल्यन्त, समूलाः क्लेशपादपाः / मूर्जा यस्मै नमस्यन्ति, सुरासुरनरेश्वराः / / 2 / / प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः / यस्य ज्ञानं भवद्भावि-भूतभावावभासकृत् / / 3 / / /4 यस्मिन् विज्ञानमानन्दं, ब्रह्म चैकात्मतां गतम् / स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् / / 4 / / 1/5 तेन स्यां nAthavA~stasmai, स्पृहयेयं समाहितः / ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः / / 5 / / 1/6 तत्र स्तोत्रेण कुर्यां च, पवित्रां स्वां सरस्वतीम् / इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् / / 6 / / क्वाहं पशोरपि पशुः ?, वीतरागस्तवः क्व च ? / उत्तितीर्घररण्यानीं, पद्भ्यां पङ्गुरिवारम्यतः / / 7 / / तथाऽपि श्रद्धामुग्धोऽहं, नोपालभ्यः स्खलन्नपि / विशृङ्खलाऽपि वाग्वृत्तिः, श्रद्दधानस्य शोभते / / 8 / / श्रीहेमचन्द्रप्रभवाद्, वीतरागस्तवादितः / कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् / / 9 / / 2/1 प्रियङ्गु-स्फटिक-स्वर्ण-पद्मरागाञ्जनप्रभः / प्रभो ! तवाधौतशुचिः, कायः कमिव नाक्षिपेत् ? / / 10 / /
Page #251
--------------------------------------------------------------------------
________________ 251 2/4 वीतरागस्तोत्र सूक्त - रत्न-मंजूषा 2/2 मन्दारदामवन्नित्यम्, अवासितसुगन्धिनि / __तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् / / 11 / / 2/3 दिव्यामृतरसास्वाद-पोषप्रतिहता इव / समाविशन्ति ते नाथ !, नाङ्गे रोगोरगव्रजाः / / 12 / / त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके / क्षरत्स्वेदविलीनत्व-कथाऽपि वपुषः कुतः? / / 13 / / 2/5 न केवलं रागमुक्तं, वीतराग ! मनस्तव / वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् / / 14 / / जगद्विलक्षणं किं वा, तवान्यद्वक्तुमीश्महे ? / यदविस्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! / / 15 / / जलस्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः / तव निःश्वाससौरभ्यम्, अनुयान्ति मधुव्रताः / / 16 / / 2/8 लोकोत्तरचमत्कार-करी तव भवस्थितिः / यतो नाहारनीहारी, गोचरश्चर्मचक्षुषाम् / / 17 / / 3/1 सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् / सर्वथा सम्मुखीनस्त्वम्, आनन्दयसि यत्प्रजाः / / 18 / / 3/2 यद् योजनप्रमाणेऽपि, धर्मदेशनसद्मनि / सम्मान्ति कोटिशस्तिर्यग्-नृदेवाः सपरिच्छदाः / / 19 / / 3/3 तेषामेव स्वस्वभाषा-परिणामनोहरम् / अप्येकरूपं वचनं, यत् ते धर्मावबोधकृत् / / 20 / / 3/4 साग्रेऽपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः / यदञ्जसा विलीयन्ते, त्वद्विहारानिलोमिभिः / / 21 / /
Page #252
--------------------------------------------------------------------------
________________ 252 वीतरणस्तोत्र सूक्त- रत्न- मंजूषा 3/8 3/5 नाविर्भवन्ति यद् भूमी, मूषकाः शलभाः शुकाः / क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः / / 22 / / 3/6 स्त्रीक्षेत्रपद्रादिभवो, यद् वैराग्निः प्रशाम्यति / त्वत्कृपापुष्करावर्त्त-वर्षादिव भुवस्तले / / 23 / / 3/7 त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे / सम्भवन्ति न यन्नाथ !, मारयो भुवनारयः / / 24 / / कामवर्षिणि लोकानां, त्वयि विश्वैकवत्सले / अतिवृष्टिरवृष्टिर्वा, भवेद् यन्त्रोपतापकृत् / / 25 / / स्वराष्ट्रपरराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् / विद्रवन्ति त्वत्प्रभावात्, सिंहनादादिव द्विपाः / / 26 / / 3/10 यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि / सर्वाद्भुतप्रभावाढ्ये, जङ्गमे कल्पपादपे / / 27 / / 3/11 यन्मूल: पश्चिमे भागे, जितमार्तण्डमण्डलम / मा भूद् वपुर्दुरालोकं, इतीवोत्पिण्डितं महः / / 28 / / मैत्रीपवित्रपात्राय, मुदितामोदशालिने / कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः / / 29 / / 4/1 मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् / तिलकं तीर्थकृल्लक्ष्याः , पुरश्चक्रं तवैधते / / 30 / / 4/2 एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता / उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जम्भविद्विषा / / 31 / / 4/3 यत्र पादौ पदं धत्तः, तव तत्र सुरासुराः / किरन्ति पङ्कजव्याजात्, श्रियं पङ्कजवासिनीम् / / 32 / / 3/15
Page #253
--------------------------------------------------------------------------
________________ वीतरागस्तोत्र सूक्त - रत्न मंजूषा दानशीलतपोभाव-भेदाद् धम्मं चतुविधम् / मन्ये युगपदाख्यातुं चतुर्वक्त्रोऽभवद् भवान् / / 33 / / त्वयि दोषत्रयात् प्रातं प्रवृत्ते भुवनत्रयीम् / प्राकारत्रितयं चक्रुः, त्रयोऽपि त्रिदिवौकसः / / 34 / / अधोमुखाः कण्टकाः स्युः धात्र्यां विहरतस्तव / भवेयुः संमुखीनाः किं, तामसास्तिग्मरोचिषः ? / / 35 / / केशरोमनखश्मश्रु तवावस्थितमित्ययम् / बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परैः / / 36 / / शब्दरूपरसस्पर्श-गन्धाख्याः पञ्च गोचराः / भजन्ति प्रातिकूल्यं न व तार्किक इव / / 37 / / 4/9 त्वत्पादावृतवः सर्वे युगपत् पर्युपासते / आकालकृतकन्दर्णसाहाय्यकभयादिव ॥38॥ 4/10 सुगन्ध्युदकवर्षण, दिव्यपुष्पोत्करेण च भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुरा / / 39 / / जगत्प्रतीक्ष्य त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् / का गतिर्महतां तेषां त्वयि ये वामवृत्तयः ? / / 40 / / 4 / 12 पञ्चेन्द्रियाणां दौः शील्यं, क्व भवेद् भवदन्तिके ? / एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् / / 41 / / 4 / 13 मूर्ध्ना नमन्ति तरव:, त्वन्माहात्म्यचमत्कृताः / तत्कृतार्थं शिरस्तेषां व्यर्थं मिथ्यादृशां पुनः / / 42 / / 4/14 जघन्यतः कोटिसङ्ख्याः, त्वां सेवन्ते सुरासुराः / भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥43॥ 4/4 4/5 4 / 6 4/7 4/8 243
Page #254
--------------------------------------------------------------------------
________________ 254 वीतरणस्तोत्र सूक्त- रत्न- मंजूषा 5/1 गायन्निवालिविरुतैः, नृत्यन्निव चलैर्दलैः / त्वद्गुणैरिव रक्तोऽसौ, मोदतेऽशोकपादपः / / 44 / / आयोजनं सुमनसो-'धस्तानिक्षिप्तबन्धनाः / जानुदघ्नीः सुमनसो, देशना किरन्ति ते / / 45 / / मालवकैशिकीमुख्य-ग्रामरागपवित्रितः / / तव दिव्यो ध्वनिः पीतो, हर्षोद्ग्रीवैर्मृगैरपि / / 46 / / तवेन्दुधामधवला, चकास्ति चमरावली / हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा / / 47 / / मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् / श्रोतुं मृगाः समायान्ति, मृगेन्द्रमिव सेवितुम् / / 48 / / भासां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमाः / चकोराणामिव दृशां, ददासि परमां मुदम् / / 49 / / दुन्दुभिर्विश्वविश्वेश !, पुरो व्योम्नि प्रतिध्वनन् / जगत्याप्तेषु ते प्राज्यं, साम्राज्यमिव शंसति / / 5 / / तवोर्ध्वमूर्ध्वं पुण्यद्धि-क्रमसब्रह्मचारिणी / छत्रत्रयी त्रिभुवन-प्रभुत्वप्रौढिशंसिनी / / 51 / / त्वां प्रपद्यामहे नाथ !, त्वां स्तुमस्त्वामुपास्महे / त्वत्तो हि न परस्त्राता, किं ब्रूमः ? किमु कुर्महे ? / / 52 / / कामरागस्नेहरागावीषत्करनिवारणौ / दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि / / 53 / / यत्राल्पेनापि कालेन, त्वद्भक्तेः फलमाप्यते / कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभिः / / 54 / / 1/8 6/10 9/1
Page #255
--------------------------------------------------------------------------
________________ वीतरागस्तोत्र सूक्त - रत्न-मंजूषा ra55 9/2 सुषमातो दुःषमायां, कृपा फलवती तव / मेरुतो मरुभूमौ हि, श्लाघ्या कल्पतरोः स्थितिः / / 55 / / 9/3 श्राद्धः श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् / त्वच्छासनस्य साम्राज्यं, एकच्छत्रं कलावपि / / 56 / / निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी / कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजःकणः / / 57 / / युगान्तरेषु भ्रान्तोऽस्मि, त्वदर्शनविनाकृतः / नमोऽस्तु कलये यत्र, त्वदर्शनमजायत / / 58 / / 10/2 निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः / स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वक्तुं न ते गुणान् / / 59 / / 10/3 संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि / अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ? / / 60 / / 10/6 द्वयं विरुद्धं भगवन् !, तव नान्यस्य कस्यचित् / निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्त्तिता / / 61 / / 10/7 नारका अपि मोदन्ते, यस्य कल्याणपर्वसु / पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? / / 62 / / 10/8 शमोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता / सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नमः / / 63 / / 11/1 निघ्नन् परीषहचमू, उपसर्गान् प्रतिक्षिपन् / प्राप्तोऽसि शमसौहित्यं, महतां काऽपि वैदुषी / / 64 / / 11/6 रागादिषु नृशंसेन, सर्वात्मसु कृपालुना / भीमकान्तगुणेनोच्चैः, साम्राज्यं साधितं त्वया / / 65 / /
Page #256
--------------------------------------------------------------------------
________________ 56 वीतरागस्तोत्र सूक्त- रत्न - मंजूषा 11/8 महीयसामपि महान्, महनीयो महात्मनाम् / अहो ! मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् / / 66 / / 12/2 दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् / मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु / / 67 / / 12/4 यदा मरुन्नरेन्द्र श्रीः, त्वया नाथोपभुज्यते / यत्र तत्र रतिर्नाम, विरक्तत्वं तदाऽपि ते / / 68 / / 12/6 सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे / तदा वैराग्यमेवेति, कुत्र नासि विरागवान् ? / / 69 / / 12/7 दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे / ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् / / 70 / / 12/8 औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे / नमो वैराग्यनिघ्नाय, तायिने परमात्मने / / 71 / / 13/1 अनाहूतसहायस्त्वं, त्वमकारणवत्सलः / अनभ्यर्थितसाधुस्त्वं, त्वमसम्बन्धबान्धवः / / 72 / / 14/5 तथा परे न रज्यन्त, उपकारपरे परे / यथाऽपकारिणि भवान्, अहो ! सर्वमलौकिकम् / / 73 / / 15/3 च्युतश्चिन्तामणिः पाणेः, तेषां लब्धा सुधा मुधा / यस्त्वच्छासनसर्वस्वं, अज्ञानात्मसात्कृतम् / / 74 / / 15/5 त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः / विषेण तुल्यं पीयूषं, तेषां हन्त ! हतात्मनाम् / / 75 / / 15/6 अनेडमूका भूयासुः, ते येषां त्वयि मत्सरः / शुभोदर्काय वैकल्यम्, अपि पापेषु कर्मसु / / 76 / /
Page #257
--------------------------------------------------------------------------
________________ वीतरागस्तोत्र सूक्त - रत्न-मंजूषा 257 15/9 जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः / जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः / / 77 / / 16/1 त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः / पराणयन्ति मां नाथ !, परमानन्दसम्पदम् / / 78 / / 16/2 इतश्चानादिसंस्कार-मूर्छितो मूर्च्छयत्यलम् / रागोरगविषावेगो, हताशः करवाणि किम् ? / / 79 / / 16/3 रागाहिगरलाघ्रातो-'कार्षं यत्कर्म वैशसम् / तद्वक्तुमप्यशक्तोऽस्मि, धिङ्मे प्रच्छन्नपापताम् ! / / 8 / / 16/4 क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी / मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् / / 81 / / प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः / दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः / / 82 / / 16/5 त्वय्यपि त्रातरि त्रातर् !, यन्मोहादिमलिम्लुचैः / रत्नत्रयं मे ह्रियते, हताशो हा ! हतोऽस्मि तत् / / 83 / / 16/7 भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः / तत्तवाङ्घौ विलग्नोऽस्मि, नाथ ! तारय तारय / / 84 / / 16/8 भवत्प्रसादेनैवाहं, इयती प्रापितो भुवम् / औदासीन्येन नेदानीं, तव युक्तमुपेक्षितुम् / / 85 / / 16/9 ज्ञाता तात ! त्वमेवैकः, त्वत्तो नान्यः कृपापरः / नान्यो मत्तः कृपापात्रम्, एधि यत्कृत्यकर्मठ ! / / 86 / / 17/1 स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् / नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः / / 87 / / 16/5
Page #258
--------------------------------------------------------------------------
________________ 258 17/2 मनोवाक्कायजे पापे, कृतानुमतिकारितैः / मिथ्या मे दुष्कृतं भूयाद्, अपुनः क्रिययाऽन्वितम् / / 88 / / 17/3 यत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् / तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि / / 89 / / 17/4 सर्वेषामर्हदादीनां यो योऽर्हत्त्वादिको गुणः / अनुमोदयामि तं तं सर्व तेषां महात्मनाम् / / 10 / / 17/5 त्वां त्वत्फलभूतान् सिद्धान् त्वच्छासनरतान् मुनीन् / त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः / / 99 / / 17/6 क्षमयामि सर्वान् सत्त्वान् सर्वे क्षाम्यन्तु ते मयि / मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे / / 92 / / 17/7 एकोऽहं नास्ति मे कश्चिद्, न चाहमपि कस्यचित् / त्वदङ्घ्रिशरणस्वस्य मम दैन्यं न किञ्चन / / 93 / / 17/8 यावत्राप्नोमि पदवी परां त्वदनुभावजाम् / तावन्मयि शरण्यत्वं मा मुञ्च शरणं श्रिते / / 94 / / तव चेतसि वर्तेऽहं इति वार्त्ताऽपि दुर्लभा / मच्चित्ते वर्तसे चेत् त्वम्, अलमन्येन केनचित् / / 15 / / 19 / 4 वीतराग ! सपर्यायाः, तवाज्ञापालनं वरम् / आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च / / 96 / / आकालमियमाज्ञा ते, हेयोपादेयगोचरा / आश्रवः सर्वथा हेयः, उपादेयश्च संवरः / / 97 / / आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम् / इतीयमार्हती मुष्टिः, अन्यदस्याः प्रपञ्चनम् / / 98 / / 19/1 19/5 वीतरागस्तोत्र सूक्त - रत्न - मंजूषा 19/6 ,
Page #259
--------------------------------------------------------------------------
________________ वीतरागस्तोत्र सूक्त - रत्न-मंजूषा 59 19/7 इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृताः / __ निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथाऽपरे / / 99 / / 19/8 हित्वा प्रसादनादैन्यं, एकयैव त्वदाज्ञया / सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्जरात् / / 10 / / 20/1 पादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव / चिरं निवसतां पुण्य-परमाणुकणोपमम् / / 101 / / 20/2 मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोमिभिः / अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात् क्षालयतां मलम् / / 102 / / 20/3 त्वत्पुरो लुठनैर्भूयाद्, मद्भालस्य तपस्विनः / कृतासेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः / / 103 / / 20/4 मम त्वद्दर्शनोद्भूताः, चिरं रोमाञ्चकण्टकाः / तुदन्तां चिरकालोत्थां, असद्दर्शनवासनाम् / / 104 / / 20/5 त्वद्वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव / मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता / / 105 / / 20/6 त्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ / त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम / / 106 / / 20/7 कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति / ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यया ? / / 107 / / 20/8 तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः / ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे / / 108 / /
Page #260
--------------------------------------------------------------------------
________________ स्तुतिसंग्रह सूक्त- रन - मंजूषा स्तुतिसंग्रह सूक्त - रत्न - मंजूषा ~~ पूर्वाचार्यविरचितम् जिननामसहस्रस्तोत्रम् ~~ नमस्ते समस्तेप्सितार्थप्रदाय, नमस्ते महाऽऽर्हन्त्यलक्ष्मीप्रदाय । नमस्ते चिदानन्दतेजोमयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 1 ॥ नमस्ते महस्विन् ! नमस्ते यशस्विन् !, नमस्ते वचस्विन् ! नमस्ते तपस्विन् ! / नमस्ते गुणैरद्भुतैरद्भुताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 2 ॥ नमस्ते सुधासारनेत्राञ्जनाय, नमस्ते सदाऽस्मन्मनोरञ्जनाय । नमस्ते भवभ्रान्तिभीभञ्जनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 3 ॥ नमस्तेऽवतीर्णाय विश्वोपकृत्यै, नमस्ते कृतार्थाय सद्धर्मकृत्यैः । नमस्ते प्रकृत्या जगद्वत्सलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 4 ॥ 17 नमोऽनुत्तरस्वर्गिभिः पूजिताय, नमस्तन्मनःसंशयछेदकाय । नमोऽनुत्तरज्ञानलक्ष्मीश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 5 ॥ 27 नमस्तेऽद्भुतकम्पितेन्द्रासनाय, नमस्ते मुदा तैः कृतोपासनाय । नमः कल्पितध्वान्तनिर्वासनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 6 ॥ 28 नमस्ते सुराद्रौ सुरैः प्रापिताय, नमस्ते कृतस्नात्रपूजोत्सवाय । नमस्ते विनीताप्सर:पूजिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 7 ॥ नमोऽङ्गुष्ठपीयूषपानोच्छ्रिताय, नमस्ते वपुःसर्वनष्टामयाय । नमस्ते यथायुक्तसर्वाङ्गकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 8 ॥ 29 नमानुपा
Page #261
--------------------------------------------------------------------------
________________ जिननामसहस्रनामस्तोत्र 261 30 नमस्ते मलस्वेदखेदोज्झिताय, नमस्ते शुचिक्षीररुक्शोणिताय । नमस्ते मुखश्वासहीणाम्बुजाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 9 ॥ नमस्ते मणिस्वर्णजिद्गौरभाय, नमस्ते प्रसर्पद्वपुःसौरभाय । नमोऽनीक्षिताहारनीहारकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 10 ॥ नमो दत्तसांवत्सरोत्सर्जनाय, नमो विश्वदारिद्रयनिस्तर्जनाय । नमस्ते कृतार्थीकृतार्थिव्रजाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 11 ॥ नमस्ते मनःकामकल्पद्रुमाय, नमस्ते प्रभो ! कामधेनूपमाय । नमस्ते निरस्तार्थिनामाश्रयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 12 ॥ नमस्त्यक्तसप्ताङ्गराज्येन्दिराय, नमस्त्यक्तसत्सुन्दरीमन्दिराय । नमस्त्यक्तमाणिक्यमुक्ताफलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 13 ॥ नमस्ते मनःपर्यवज्ञानशालिन् !, नमश्चारुचारित्रपावित्र्यमालिन् ! / नमो नाथ ! षड्जीवकायावकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 14 ॥ 67 नमस्ते समुद्यद्विहारक्रमाय, नमः कर्मवैरिस्फुरद्विक्रमाय । नमः स्वीयदेहेऽपि ते निर्ममाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 15 ॥ नमस्तुल्यचित्ताय मित्रे रिपौ वा, नमस्तुल्यचित्ताय लोष्टे मणौ वा । नमस्तुल्यचित्ताय गालौ स्तुतौ वा, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 16 ॥ नमस्तुल्यचित्ताय मोक्षे भवे वा, नमस्तुल्यचित्ताय जीर्णे नवे वा। नमस्तुल्यचित्ताय मेध्येऽशुचौ वा, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 17 ॥ 72 नमस्ते प्रभो ! मृत्युतो निर्भयाय, नमस्ते प्रभो ! जीविते निःस्पृहाय । नमस्ते प्रभो ! ते स्वरूपे स्थिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 18 ॥ 87 नमस्ते चतुर्दिग्विराजन्मुखाय, नमस्तेऽभितः संसदां सत्सुखाय । नमो योजनच्छायचैत्यद्रुमाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 19 ॥
Page #262
--------------------------------------------------------------------------
________________ 262 स्तुतिसंग्रह सूक्त- रत्न-मंजूषा 88 नमो योजनासीनतावज्जनाय, नमश्चैकवाग्बुद्धनानाजनाय । नमो भानुजैत्रप्रभामण्डलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 20 ॥ नमो दूरनष्टेतिवैरज्वराय, नमो नष्टदुर्वृष्टिरुग्विड्वराय । नमो नष्टसर्वप्रजोपद्रवाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 21 ॥ नमो धर्मचक्रवसत्तामसाय, नमः केतुहृष्यत्सुदृग्मानसाय । नमो व्योमसञ्चारिसिंहासनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 22 ॥ 91 नमश्चामरैरष्टभिर्विजिताय, नमः स्वर्णपद्माहिताङ्ग्रिद्वयाय । (नमो नाथ ! छत्रत्रयेणान्विताय,) नमस्ते नमस्ते नमस्ते नमस्ते ॥ 23 ॥ नमोऽधोमुखाग्रीभवत्कण्टकाय, नमो ध्वस्तकर्मारिनिष्कण्टकाय । नमस्तेऽभितो नम्रमार्गद्रुमाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 24 ॥ नमस्तेऽनुकूलीभवन्मारुताय, नमस्ते सुखकृद्विहायोरुताय । नमस्तेऽम्बुसिक्ताभितो योजनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 25 ॥ 94 नमो योजनाजानुपुष्पोच्चयाय, नमोऽवस्थितश्मश्रूकेशादिकाय । नमस्ते सुपञ्चेन्द्रियार्थोदयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 26 ॥ नमो नाकिकोट्याऽविविक्तान्तिकाय, नमो दुन्दुभिप्रष्टभूमित्रिकाय । नमोऽभ्रलिहानोदितेन्द्रध्वजाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 27 ॥ 96 नमः प्रातिहार्याष्टकालङ्कृताय, नमो योजनव्याप्तवाक्यामृताय । नमस्ते विनाऽलङ्कृति सुन्दराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 28 ॥ 99 नमः कॢप्ततीर्थस्थितिस्थापनाय, नमः सच्चतुःसङ्घसत्यापनाय । नमस्ते चतुर्भेदधर्मार्पकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 29 ॥
Page #263
--------------------------------------------------------------------------
________________ जिननामसहस्रनामस्तोत्र 263 104 नमो बुद्धतत्त्वाय तद्बोधकाय, नमः कर्ममुक्ताय तन्मोचकाय । नमस्तीर्णजन्माब्धये तारकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 30 ॥ 105 नमो लोकनाथाय लोकोत्तमाय, नमस्ते त्रिलोकप्रदीपोपमाय । नमो निर्निदानं जनेभ्यो हिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 31 ॥ 118 नमस्ते प्रभो ! श्रीयुगादीश्वराय, नमस्तेऽजिताय प्रभो ! सम्भवाय । नमो नाथ ! सैद्धार्थतीर्थेश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 32 ॥ 119 नमो माङ्गलीयस्फुरन्मङ्गलाय, नमस्ते महासद्मपद्मप्रभाय । नमस्ते सुपाश्र्वाय चन्द्रप्रभाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 33 ॥ 120 नमः पुष्पदन्ताय ते शीतलाय, नमः श्रीजितेन्द्राय ते वैष्णवाय । नमो वासुपूज्याय पूज्याय सद्भिः, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 34 ॥ 121 नमः श्यामया सुप्रसूताय नेतः !, नमोऽनन्तनाथाय धर्मेश्वराय । नमः शान्तये कुन्थुनाथाय तुभ्यं, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 35 ॥ 122 नमस्तेऽप्यराख्येश ! नम्रामराय, नमो मल्लिदेवाय ते सुव्रताय । नमस्ते नमिस्वामिने नेमयेऽर्हन्, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 36 ॥ 123 नमस्ते प्रभो ! पार्श्वविश्वेश्वराय, नमस्ते विभो ! वर्धमानाभिधाय । नमोऽचिन्त्यमाहात्म्यचिद्वैभवाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 37 ॥ 125 नमोऽनागतोऽत्सर्पिणीकालभोगे, चतुर्विंशतावेष्यदार्हन्त्यशक्त्यै । नमः स्वामिने पद्मनाभादिनाम्ने, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 38 ॥ 126 दशस्वप्यथैवं नमः कर्मभूषु, चतुर्विंशतौ ते नमोऽनन्तमूत्थें । नमोऽध्यक्षमूत् विदेहावनीषु, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 39 ॥ 127 नमः प्रभो ! स्वामीसीमन्धराय, नमस्तेऽधुनाऽऽर्हन्त्यलक्ष्मीवराय । नमः प्राग्विदेहावनीमण्डनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 40 ॥
Page #264
--------------------------------------------------------------------------
________________ 264 स्तुतिसंग्रह सूक्त- रत्न-मंजूषा 132 नमस्तीर्थराजाय तेऽष्टापदाय, नमः स्वर्णरत्नार्हदास्पदाय । नमस्ते नतश्राद्धविद्याधराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 41 ॥ 133 नमस्तीर्थसम्मेतशैलाह्वयाय, नमो विंशतिप्राप्तनिःश्रेयसाय । नमः श्रव्यदिव्यप्रभावाश्रयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 42 ॥ 134 नमश्चोज्जयन्ताद्रितीर्थोत्तमाय, नमो जातनेमितिकल्याणकाय । नमः शोभितोद्धारसौराष्ट्रकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 43 ॥ 136 नमस्ते प्रभो ! पार्श्वशकेश्वराय, नमस्ते यशोगौरगोडीधराय । नमस्ते वरक्काणतीर्थेश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 44 ॥ 137 नमस्तेऽन्तरिक्षाय वामाऽङ्गजाय, नमः सुरतस्थाय ते दिग्गजाय । _ नमो नाथ ! जीराउलीमण्डनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 45 ॥ 139 नमो वर्द्धमानप्रभोः शासनाय, नमश्चतुर्वर्णसङ्घाय नित्यम् । नमो मन्त्रराजाय ते ध्येयपञ्च!, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 46 ॥ 140 नमो जैनसिद्धान्तदुग्धार्णवाय, नमोऽनेकतत्त्वार्थरलाश्रयाय । नमो हृद्यविद्येन्दिरासुन्दराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥ 47 ॥ ~~ रत्नाकरसूरिविरचिता रत्नाकरपञ्चविंशतिका - श्रेयःश्रियां मङ्गलकेलिसद्म !, नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म ! / सर्वज्ञसर्वातिशयप्रधान !, चिरं जय ज्ञानकलानिधान ! ॥ 48 ॥ जगत्त्रयाधार ! कृपावतार !, दुर्वारसंसारविकारवैद्य ! / श्रीवीतराग ! त्वयि मुग्धभावाद्, विज्ञप्रभो ! विज्ञपयामि किञ्चित् ॥ 49 ॥
Page #265
--------------------------------------------------------------------------
________________ रत्नाकरपच्चीशी 265 3 किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः ? तथा यथाऽर्थं कथयामि नाथ !, निजाशयं सानुशयस्तवाग्रे ॥ 50 ॥ दत्तं न दानं परिशीलितं च, न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद् भवेऽस्मिन्, विभो ! मया भ्रान्तमहो ! मुधैव ॥ 51 ॥ दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोऽभिमानाजगरेण मायाजालेन बद्धोऽस्मि कथं भजे त्वाम् ? ॥ 52 ॥ कृतं मयाऽमुत्र हितं न चेहलोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय ॥ 53 ॥ मन्ये मनो यन्न मनोज्ञवृत्तं, त्वदास्यपीयूषमयूखलाभात् । द्रुतं महाऽऽनन्दरसं कठोरम्, अस्मादृशां देव तदश्मतोऽपि ॥ 54 ॥ त्वत्तः सुदुष्प्राप्यमिदं मयाऽऽप्तं, रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक ! पूत्करोमि ? ॥ 55 ॥ वैराग्यरङ्गो परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश ! ? ॥ 56 ॥ परापवादेन मुखं सदोषम्, नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिन्तनेन, कृतं भविष्यामि कथं विभोऽहम् ? ॥ 57 ॥
Page #266
--------------------------------------------------------------------------
________________ 266 स्तुतिसंग्रह सूक्त- रत्न-मंजूषा 11 विडम्बितं यत्स्मरघस्मरार्तिदशावशात् स्वं विषयान्धलेन । प्रकाशितं तद्भवतो हियैव, सर्वज्ञ ! सर्वं स्वयमेव वेत्सि ॥ 18 ॥ 12 ध्वस्तोऽन्यमन्त्रैः परमेष्ठिमन्त्रः, कुशास्त्रवाक्यैर्निहताऽऽगमोक्तिः । कर्तुं वृथा कर्म कुदेवसङ्गाद्, अवाञ्छि ही नाथ ! मतिभ्रमो मे ॥ 59 ॥ 13 विमुच्य दृग्लक्ष्यगतं भवन्तम्, ध्याता मया मूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभि-कटीतटीयाः सुदृशां विलासाः ॥ 60 ॥ 14 लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात् तारक ! कारणं किम् ? ॥ 61 ॥ अङ्गं न चङ्गंन गणो गुणानां, न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रभा न प्रभुता च काऽपि, तथाऽप्यहङ्कारकदर्थितोऽहम् ॥ 62 ॥ आयुर्गलत्याशु न पापबुद्धिः, गतं वयो नो विषयाभिलाषः । यत्नश्च भैषज्यविधौ न धर्म, स्वामिन् ! महामोहविडम्बना मे ॥ 3 ॥ नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, पुरः स्फुटे सत्यपि देव ! धिङ्माम् ॥ 64 ॥ 18 न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरण्यविलापतुल्यम् ॥ 65 ॥
Page #267
--------------------------------------------------------------------------
________________ रत्नाकरपच्चीशी । आत्मनिंदाद्वात्रिंशिका 19 20 21 22 23 24 25 4 267 चक्रे मयाऽसत्यपि कामधेनु कल्पदुचिन्तामणिषु स्पृहातिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥ 66 ॥ सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा नकारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥ 67 ॥ स्थितं न साधोर्हृदि साधुवृत्तात्, परोपकारान्न यशोऽर्ज्जितं च । कृतं न तीर्थोद्धरणादिकृत्यं मया मुधा हारितमेव जन्म ॥ 68 ॥ " वैराग्यरो न गुरुदितेषु, न दुर्जनानां वचनेषु शान्तिः । नाध्यात्मलेशो मम कोऽपि देव !, तार्यः कथङ्कारमयं भवाब्धि: ? ॥ 69 ॥ पूर्वे भवेऽकारि मया न पुण्यम्, आगामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा भूतोद्धवद्धाविभवत्रयीश ! ॥ 70 ॥ " कि वा मुधाऽहं बहुधा सुधाभुक् पूज्य त्वदग्रे चरितं स्वकीयम् । जल्पामि यस्मात् त्रिजगत्स्वरूप-निरूपकस्त्वं किवदेतदत्र ? ॥ 79 ॥ दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपापात्रं नात्र जने जिनेश्वर । तथाऽप्येतां न याचे श्रियम् । किन्त्वर्हन्निदमेव केवलमहो ! सद्बोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥ 72 ॥ कुमारपाल भूपालविरचिता आत्मनिन्दाद्वात्रिंशिका तव स्तवेन क्षयमङ्गभाजां भजन्ति जन्मार्जितपातकानि । कियच्चिरं चण्डरुचेर्मरीचि स्तोमे तमांसि स्थितिमुद्रहन्ति ? ॥ 73 ॥
Page #268
--------------------------------------------------------------------------
________________ 268 5 6 8 9 11 12 13 14 स्तुतिसंग्रह सूक्त - रत्न - मंजूषा " शरण्य ! कारुण्यपरः परेषां निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूर्ध्ना, शान्तिं न यात्येष कुतोऽपि हेतोः ॥ 74 ॥ भवाटवीलङ्घनसार्थवाहं, त्वामाश्रितो मुक्तिमहं यियासुः । कषायचीरेजिन । लुण्ट्यमानं रत्नत्रयं मे तदुपेक्षसे किम् ? ॥ 75 ॥ लब्धोऽसि स त्वं मयका महात्मा, भवाम्बुधौ बम्भ्रमता कथञ्चित् । AH ! पापपिण्डेन नतो न भक्त्या, न पूजितो नाथ ! न तु स्तुतोऽसि ॥ 76 ॥ " संसारचक्रे भ्रमयन् कुबोध - दण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डं, ततः प्रभो ! रक्ष जगच्छरण्य ! ॥ 77 ॥ कदा त्वदाज्ञाकरणाप्ततत्त्वः, त्यक्त्वा ममत्वादि भवैककन्दम् । आत्मकसारो निरपेक्षवृत्तिः, मोक्षेऽप्यनिच्छो भविताऽस्मि नाथ ! ? ॥ 78 ॥ एतावतीं भूमिमहं त्वदङ्घ्रि- पद्मप्रसादाद् गतवान् अधीश ! हटेन पापास्तदपि स्मराद्या, ही! मामकार्येषु नियोजयन्ति ॥ 79 ॥ " भद्रं न किं त्वय्यपि नाथ ! नाथे, सम्भाव्यते मे यदपि स्मराद्या: ? / अपाक्रियन्ते शुभभावनाभिः, पृष्ठिं न मुञ्चन्ति तथाऽपि पापाः ॥ 80 ॥ भवाम्बुराशौ भ्रमतः कदाऽपि मन्ये न मे लोचनगोचरोऽभूः । निस्सीमसीमन्तकनारकादिदुःखातिधित्वं कथमन्यधेश ! ? ॥ 81 ॥ चक्रासिचापाङ्कुशवज्रमुख्यैः, सल्लक्षणलक्षितमग्रियुग्मम् । नाथ ! त्वदीयं शरणं गतोऽस्मि, दुर्वारमोहादिविपक्षभीतः ॥ 82 ॥
Page #269
--------------------------------------------------------------------------
________________ आत्मनिंदाद्वागिशिका 269 17 15 अगण्यकारुण्य ! शरण्य ! पुण्य ! सर्वज्ञ ! निष्कण्टक ! विश्वनाथ ! / दीनं हताशं शरणागतं च, मां रक्ष रक्ष स्मरभिल्लमल्लैः ॥ 43 ॥ त्वया विना दुष्कृतचक्रवालं, नान्यः क्षयं नेतुमलं ममेश ! / किं वा विपक्षप्रतिचक्रमूलं, चक्रं विना छेत्तुमलम्भविष्णुः ? ॥ 84 ॥ यद्देवदेवोऽसि महेश्वरोऽसि, बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरङ्गारिगणाभिभूतः, तवाग्रतो रोदिमि हा ! सखेदम् ॥ 85 ॥ 18 स्वामिन्नधर्मव्यसनानि हित्वा, मनः समाधौ निदधामि यावत् । तावत् क्रुधेवान्तरवैरिणो माम्, अनल्पमोहान्ध्यवशं नयन्ति ॥ 86 ॥ 19 त्वदागमाद्वेद्मि सदैव देव !, मोहादयो यन्मम वैरिणोऽमी । तथाऽपि मूढस्य पराप्तबुद्ध्या, तत्सन्निधौ ही न किमप्यकृत्यम् ॥ 87 ॥ म्लेच्छर्नुशंसैरतिराक्षसैश्च, विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानी भुवनैकवीर !, त्रायस्व मां यत्तव पादलीनम् ॥ 48 ॥ हित्वा स्वदेहेऽपि ममत्वबुद्धि, श्रद्धापवित्रीकृतसद्विवेकः । मुक्तान्यसङ्गः समशत्रुमित्रः, स्वामिन् ! कदा संयममातनिष्ये ? ॥ 89 ॥ 22 त्वमेव देवो मम वीतराग !, धर्मो भवदर्शितधर्म एव । इति स्वरूपं परिभाव्य तस्माद्, नोपेक्षणीयो भवता स्वभृत्यः ॥ 10 ॥ 23 जिता जिताशेषसुराऽसुराद्याः, कामादयः कामममी त्वयेश ! / त्वां प्रत्यशक्तास्तव सेवकं तु, निघ्नन्ति ही मां परुषं रुषेव ॥ 11 ॥
Page #270
--------------------------------------------------------------------------
________________ 290 स्तुतिसंग्रह सूक्त - रत्न - मंजूषा 24 सामर्थ्यमेतद्भवतोऽस्ति सिद्धि, सत्त्वानशेषानपि नेतुमीश ! / क्रियाविहीनं भवदछिलीनं, दीनं न किं रक्षसि मां शरण्य !? ॥ 12 ॥ त्वत्पादपद्मद्वितयं जिनेन्द्र !, स्फुरत्यजस्रं हृदि यस्य पुंसः । विश्वत्रयीश्रीरपि नूनमेति, तत्राश्रयार्थं सहचारिणीव ॥ 13 ॥ अहं प्रभो ! निर्गुणचक्रवर्ती, क्रूरो दुरात्मा हतकः सपाप्मा । ही दुःखराशौ भववारिराशौ, यस्मान्निमग्नोऽस्मि भवद्विमुक्तः ॥ 14 ॥ स्वामिनिमग्नोऽस्मि सुधासमुद्रे, यन्नेत्रपात्रातिथिरद्य मेऽभूः । चिन्तामणौ स्फूर्जति पाणिपये, पुंसामसाध्यो न हि कश्चिदर्थः ॥ 15 ॥ त्वमेव संसारमहाम्बुराशौ, निमज्जतो मे जिन ! यानपात्रम् । त्वमेव मे श्रेष्ठसुखैकधाम, विमुक्तिरामाघटनाऽभिरामः ॥ 16 ॥ चिन्तामणिस्तस्य जिनेश ! पाणी, कल्पद्रुमस्तस्य गृहाङ्गणस्थः । नमस्कृतो येन सदाऽपि भक्त्या, स्तोत्रैः स्तुतो दामभिरचितोऽसि ॥ 17 ॥ 32 भवजलनिधिमध्यान्नाथ ! निस्तार्य कार्यः, शिवनगरकुटुम्बी निर्गुणोऽपि त्वयाऽहम् । न हि गुणमगुणं वा संश्रितानां महान्तो, निरुपमकरुणार्द्राः सर्वथा चिन्तयन्ति ॥ 18 ॥ प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिर्देवता, निर्वाणप्रतिभुरसावपि गुरुः श्रीहेमचन्द्रप्रभुः । तन्नातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्ताद् वर्द्धमानो मम ॥ 19 ॥
Page #271
--------------------------------------------------------------------------
________________ गौतमाष्टक 211 - श्रीगौतमाष्टकम् -- श्रीइन्द्रभूतिं वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छितं मे ॥ 10 ॥ श्रीवर्धमानात् त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वाञ्छितं मे ॥ 101 ॥ श्रीवीरनाथेन पुरा प्रणीतम्, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे ॥ 102 ॥ यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ॥ 103 ॥ अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ॥ 104 ॥ त्रिपञ्चसङ्ख्याशततापसानाम्, तपःकृशानामपुनर्भवाय । अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे ॥ 105 ॥ सदक्षिणं भोजनमेव देयं, सार्मिकं सङ्घसपर्ययेति । कैवल्यवस्त्रं प्रददौ मुनीनाम्, स गौतमो यच्छतु वाञ्छितं मे ॥ 106 ॥ शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे ॥ 107 ॥ श्रीगौतमस्याष्टकमादरेण, प्रबोधकाले मुनिपुङ्गवा ये । पठन्ति ते सूरिपदं च देवानन्दं लभन्ते सुतरां क्रमेण ॥ 108 ॥
Page #272
--------------------------------------------------------------------------
________________ 22 योगशास्त्र सूक्त- रत्न - मंजूषा अ . योगशास्त्र सूक्त - रत्न - मंजूषा कलिकालसर्वज्ञहेमचन्द्रसूरिकृतं योगशास्त्रं 1/1 नमो दुर्वाररागादि-वैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने ॥ 1 ॥ 1/2 पन्नगे च सुरेन्द्रे च, कौशिके पादसंस्पृशि । निर्विशेषमनस्काय, श्रीवीरस्वामिने नमः ॥ 2 ॥ 1/4 श्रुताम्भोधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि, योगशास्त्रं विरच्यते ॥ 3 ॥ 1/5 योगः सर्वविपद्वल्ली-विताने परशुः शितः । अमूलमन्त्रतन्त्रं च, कार्मणं निर्वृतिश्रियः ॥ 4 ॥ 1/6 भूयांसोऽपि हि पाप्मानः, प्रलयं यान्ति योगतः । चण्डवाताद् घनघना, घनाघनघटा इव ॥ 5 ॥ 1/7 क्षिणोति योगः पापानि, चिरकालाजितान्यपि । प्रचितानि यथैधांसि, क्षणादेवाशुशुक्षणिः ॥ 6 ॥ 1/10 अहो ! योगस्य माहात्म्यं, प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं, भरतो भरताधिपः ॥ 7 ॥ 1/11 पूर्वमप्राप्तधर्माऽपि, परमानन्दनन्दिता । योगप्रभावतः प्राप, मरुदेवा परं पदम् ॥ 8 ॥ 1/12 ब्रह्मस्त्रीभ्रूणगोघात-पातकान्नरकातिथेः । दृढप्रहारिप्रभृतेः, योगो हस्तावलम्बनम् ॥ 9 ॥ 1/13 तत्कालकृतदुष्कर्म-कर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य, योगाय स्पृहयेन्न कः ? ॥ 10 ॥
Page #273
--------------------------------------------------------------------------
________________ योगशास्त्र सूक्त- रत्न- मंजूषा 293 चार 1/15 चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्र-रूपं रत्नत्रयं च सः ॥ 11 ॥ 1/16 यथावस्थितत्त्वानां, संक्षेपाद् विस्तरेण वा । योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥ 12 ॥ 1/17 रुचिर्जिनोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते । जायते तन्निसर्गेण, गुरोरधिगमेन वा ॥ 13 ॥ 1/18 सर्वसावधयोगाना, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादि-व्रतभेदेन पञ्चधा ॥ 14 ॥ 1/20 न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । त्रसानां स्थावराणां च, तदहिंसाव्रतं मतम् ॥ 15 ॥ 1/21 प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । / तत्तथ्यमपि नो तथ्यम्, अप्रियं चाहितं च यत् ॥ 16 ॥ 1/22 अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों, हरता तं हता हि ते ॥ 17 ॥ 1/23 दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ॥ 18 ॥ 1/24 सर्वभावेषु मूर्छायाः, त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः ॥ 19 ॥ 1/26 मनोगुप्त्येषणाऽऽदानेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाहिंसां भावयेत् सुधीः ॥ 20 ॥ 1/27 हास्यलोभभयक्रोध-प्रत्याख्यानै निरन्तरम् । आलोच्य भाषणेनापि, भावयेत् सूनृतव्रतम् ॥ 21 ॥
Page #274
--------------------------------------------------------------------------
________________ 24 योगशास्त्र सूत - रत्न 1/28 आलोच्यावग्रहयाञ्चा-भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतद्, इत्यवग्रहधारणम् ॥ 22 ॥ 1/29 समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥ 23 ॥ 1/30 स्त्रीषण्ढपशुमद्वेश्मासनकुड्यन्तरोज्झनात् । मंजूषा सरागस्त्रीकथात्यागात् प्राग्रतस्मृतिवर्जनात् ॥ 24 ॥ 1/31 स्त्रीरम्याङ्गेक्षणस्वाङ्ग संस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागाद्, ब्रह्मचर्यं तु भावयेत् ॥ 25 ॥ 1 / 32 स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु, गाढं गार्ध्यस्य वर्जनम् ॥ 26 ॥ 1 / 33 एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्त्तिताः ॥ 27 ॥ 1/36 लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य, गतिरीर्या मता सताम् ॥ 28 ॥ 1/37 अवद्यत्यागतः सर्व-जनीनं मितभाषणम् । प्रिया वाचंयमानां सा, भाषासमितिरुच्यते ॥ 29 ॥ 1/38 द्विचत्वारिंशता भिक्षा- दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ॥ 30 ॥ 1/39 आसनादीनि संवीक्ष्य, प्रतिलिख्य च यत्नतः । गृह्णीयाद् निक्षिपेद्वा यत्, साऽऽदानसमितिः स्मृता ॥ 31 ॥ 1/40 कफमूत्रमलप्रायं निर्जन्तुजगतीतले । यत्नाद् यदुत्सृजेत् साधुः, सोत्सर्गसमितिर्भवेत् ॥ 32 ॥
Page #275
--------------------------------------------------------------------------
________________ योगशास्त्र सूक्त- रत्न- मंजूषा 25 1/41 विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनः तज्जैः, मनोगुप्तिरुदाहृता ॥ 33 ॥ 1/42 संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृत्तिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥ 34 ॥ 1/43 उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ 35 ॥ 1/44 शयनासननिक्षेपादानचङ्क्रमणेषु यः । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा ॥ 36 ॥ 1/45 एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच्च साधूनां, मातरोऽष्टौ प्रकीर्तिताः ॥ 37 ॥ 2/15 शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥ 38 ॥ 2/16 स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य, भूषणानि प्रचक्षते ॥ 39 ॥ 2/17 शङ्का काझा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि, सम्यक्त्वं दूषयन्त्यलम् ॥ 40 ॥ 2/20 आत्मवत् सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् ॥ 41 ॥ 2/27 श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च, सप्तमं नरकं गतौ ॥ 42 ॥ 2/48 यो भूतेष्वभयं दद्याद्, भूतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं, तादृगासाद्यते फलम् ॥ 43 ॥
Page #276
--------------------------------------------------------------------------
________________ 236 योगशास्त्र सूक्त - रत्न - मंजूषा 2 / 52 दीर्घमायुः परं रूपम्, आरोग्यं भ्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ॥ 44 ॥ 2/53 मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । " वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ 45 ॥ 2/55 सर्वलोकविरुद्धं यद्, यद् विश्वसितघातकम् । यद् विपक्षश्च पुण्यस्य न वदेत्तदसूनुत्तम् ॥ 46 ॥ 2 / 56 असत्यतो लाघीयस्त्वम् असत्याद् वचनीयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ 47 ॥ " 2 / 59 निगोदेष्वथ तिर्यक्षु, तथा नरकवासिषु । उत्पद्यन्ते मृषावाद - प्रसादेन शरीरिणः ॥ 48 ॥ 2/60 याद् भियोपरोधाद् वा नासत्यं कालिकार्यवत् । वस्तु ब्रूते स नरकं प्रवाति वसुराजवत् ॥ 49 ॥ 2 / 61 न सत्यमपि भाषेत, परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥ 50 ॥ 2 / 64 अलीकं ये न भाषन्ते, सत्यव्रतमहाधनाः । नापराद्धुमलं तेभ्यो, भूतप्रेतोरगादयः ॥ 51 ॥ 2 / 65 दौर्भाग्यं प्रेष्यतां दास्यम्, अङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ 52 ॥ 2/ 73 दूरे परस्य सर्वस्वम्, अपहर्तुमुपक्रमः । उपाददीत नादत्तं, तृणमात्रमपि क्वचित् ॥ 53 ॥ 2 / 77 रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् । किम्पाकफलसङ्काशं तत् कः सेवेत मैथुनम् ? ॥ 54 ॥ "
Page #277
--------------------------------------------------------------------------
________________ योगशास्त्र सूक्त- रत्न- मंजूषा 277 2/78 कम्पः स्वेदः श्रमो मूर्छा, भ्रमिः ग्लानिः बलक्षयः । राजयक्ष्मादिरोगाश्च, भवेयुः मैथुनोत्थिताः ॥ 55 ॥ 2/81 स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥ 56 ॥ 2/82 वरं ज्वलदयस्तम्भ-परिरम्भो विधीयते । न पुनर्नरकद्वार-रामाजघनसेवनम् ॥ 57 ॥ 2/101अकलङ्कमनोवृत्तेः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः ? ॥ 58 ॥ 2/104 प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ 59 ॥ 2/105चिरायुषः सुसंस्थाना, दृढसंहनना नराः । तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः ॥ 60 ॥ 2/107 परिग्रहमहत्त्वाद्धि, मज्जत्येव भवाम्बुधौ । महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् ॥ 61 ॥ 2/114 असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यद्, अभयस्येव जायते ॥ 62 ॥ 4/5 अयमात्मैव संसारः, कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं, मोक्षमाहुः मनीषिणः ॥ 63 ॥ 4/9 तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतेः वर्तनी क्रोधः, क्रोधः शमसुखार्गला ॥ 64 ॥ 4/10 उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चाद्, अन्यं दहति वा न वा ॥ 65 ॥
Page #278
--------------------------------------------------------------------------
________________ 278 योगशास्त्र सूक्त- रत्न - मंजूषा विलेन 4/11 क्रोधवतेस्तदह्नाय, शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव, संयमारामसारणिः ॥ 66 ॥ 4/12 विनयश्रुतशीलानां, त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्, मानोऽन्धङ्करणो नृणाम् ॥ 67 ॥ 4/13 जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैः । / कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ 68 ॥ 4/14 उत्सर्पयन् दोषशाखा, गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुः, तन्मार्दवसरित्प्लवैः ॥ 69 ॥ 4/15 असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ 70 ॥ 4/17 तदार्जवमहौषध्या, जगदानन्दहेतुना । जयेज्जगद्बोहकरी, मायां विषधरीमिव ॥ 71 ॥ 4/18 आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ 72 ॥ 4/22 लोभसागरमुढेलम्, अतिवेलं महामतिः । सन्तोषसेतुबन्धेन, प्रसरन्तं निवारयेत् ॥ 73 ॥ 4/24 विनेन्द्रियजयं नैव, कषायाञ्जेतुमीश्वरः । हन्यते हैमनं जाड्यं, न विना ज्वलितानलम् ॥ 74 / / 4/25 अदान्तैरिन्द्रियहयैः, चलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ॥ 75 ॥ 4/28 वशास्पर्शसुखास्वाद-प्रसारितकरः करी । आलानबन्धनक्लेशम्, आसादयति तत्क्षणात् ॥ 76 ॥
Page #279
--------------------------------------------------------------------------
________________ योगशास्त्र सूक्त- रत्न- मंजूषा 279 4/29 पयस्यगाधे विचरन्, गिलन् गलगतामिषम् । मैनिकस्य करे दीनो, मीनः पतति निश्चितम् ॥ 77 ॥ 4/30 निपतन् मत्तमातङ्ग-कपोले गन्धलोलुपः । कर्णतालतलाघाताद्, मृत्युमाप्नोति षट्पदः ॥ 78 ॥ 4/31 कनकच्छेदसङ्काश-शिखाऽऽलोकविमोहितः । रभसेन पतन् दीपे, शलभो लभते मृतिम् ॥ 79 ॥ 4/32 हरिणो हारिणी गीतिम्, आकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य, याति व्याधस्य वेध्यताम् ॥ 8 ॥ 4/33 एवं विषय एकैकः, पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च, पञ्चत्वाय भवन्ति न ? ॥ 81 ॥ 4/37 अनिरुद्धमनस्कः सन्, योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुः ग्रामं, स पङ्गुरिव हस्यते ॥ 82 ॥ 4/41 सत्यां हि मनसः शुद्धौ, सन्त्यसन्तोऽपि यद् गुणाः । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधैस्ततः ॥ 83 ॥ 4/42 मनःशुद्धिमबिभ्राणा, ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम् ॥ 84 ॥ 4/43 तपस्विनो मनःशुद्धि-विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥ 85 ॥ 4/51 प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यात् नरस्तीव्र-तपसा जन्मकोटिभिः ॥ 86 ॥ 4/57 यत् प्रातः तन्न मध्याह्ने, यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही, पदार्थानामनित्यता ॥ 87 ॥
Page #280
--------------------------------------------------------------------------
________________ 280 योगशास्त्र सूक्त- रत्न - मंजूषा 4/59 कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥ 48 ॥ 4/61 इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ? ॥ 89 ॥ 4/62 पितुर्मातुः स्वसुर्धातुः, तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥ 10 ॥ 4/63 शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः ॥ 11 ॥ 4/64 संसारे दुःखदावाग्नि-ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ 12 ॥ 4/65 श्रोत्रियः श्वपचः स्वामी, पत्तिः ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत्, संसारी हन्त ! चेष्टते ॥ 13 ॥ 4/67 समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः ॥ 14 ॥ 4/68 एक उत्पद्यते जन्तुः एक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ 15 ॥ 4/69 अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥ 16 ॥ 4/70 यत्रान्यत्वं शरीरस्य, वैसदृश्यात् शरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥ 17 ॥ 4/72 रसासृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः? ॥ 978 /
Page #281
--------------------------------------------------------------------------
________________ 281 योगशास्त्र सूक्त- रत्न- मंजूषा 4/73 नवस्रोतःस्रवद्विस्त्र-रसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो, महन्मोहविजृम्भितम् ॥ 19 ॥ 4/88 सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा । तपोऽग्निना तप्यमानः, तथा जीवो विशुध्यति ॥ 10 ॥ 4/94 धर्मप्रभावतः कल्प-द्रुमाद्या ददतीप्सितम् । ___ गोचरेऽपि न ते यत्स्युः, अधर्माधिष्ठितात्मनाम् ॥ 101 ॥ 4/95 अपारे व्यसनाम्भोधौ, पतन्तं पाति देहिनम् । सदा सविधवबैक-बन्धुर्धर्मोऽतिवत्सलः ॥ 102 ॥ 4/100 अबन्धूनामसौ बन्धुः, असखीनामसौ सखा । अनाथानामसौ नाथो, धर्मो विश्वैकवत्सलः ॥ 103 ॥ 4/101रक्षोयक्षोरगव्याघ्र-व्यालानलगरादयः । नापकर्तुमलं तेषां, यैर्धर्मः शरणं श्रितः ॥ 104 ॥ 4/118 मा कार्षीत् कोऽपि पापानि, मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥ 105 ॥ 4/119 अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ 106 ॥ 4/120 दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ 107 ॥ 4/121 क्रूरकर्मसु निःशङ्क, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ 108 ॥
Page #282
--------------------------------------------------------------------------
________________ 282 योगसारादि सूक्त - रत्न - मंजूषा योगसार: योगसारादि सूक्त - रत्न - मंजूषा 1/1 प्रणम्य परमात्मानं रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि, गम्भीरार्थं समासतः ॥ 1 ॥ 1/21 कृतकृत्योऽयमाराध्यः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम् ॥ 2 ॥ 1/2 ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा । 1 रागद्वेषादयो दोषा, हन्तव्या क्षणे क्षणे ॥ 3 ॥ 1/23 एतावत्येव तस्याशा, कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थ-सारभूताऽतिदुर्लभा ॥ 4 ॥ 1/27 सर्वजन्तुहिताऽऽज्ञैवाज्ञैव मोक्षैकपद्धतिः । चरिताशैव चारित्रं, आशैव भवभञ्जनी ॥ 5 ॥ 1/34 येनाज्ञा यावदाराद्धा, स तावल्लभते सुखम् । यावद् विराधिता येन, तावद् दुःखं लभेत सः ॥ 6 ॥ 1 / 42 वीतरागं यतो ध्यायन् वीतरागो भवेद् भवी । इलिका भ्रमरी भीता, ध्यायन्ती भ्रमरी यथा ॥ 7 ॥ 1 / 43 रागादिदूषितं ध्यायन्, रागादिविवशो भवेत् । कामुकः कामिनीं ध्यायन्, यथा कामैकविह्वलः ॥ 8 ॥ 2/5 परे हितमतिर्मंत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं करुणा दुःखमोक्षधीः ॥ 9 ॥ " "
Page #283
--------------------------------------------------------------------------
________________ योगसार 283 2/6 मैत्री निखिलसत्त्वेषु, प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु, करुणा दुःखिदेहिषु ॥ 10 ॥ 2/7 धर्मकल्पद्रुमस्यैता, मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः, स तेषामतिदुर्लभः ॥ 11 ॥ 2/8 अहो ! विचित्रं मोहान्ध्यं, तदन्धैरिह यज्जनैः । दोषा असन्तोऽपीक्ष्यन्ते, परे सन्तोऽपि नात्मनि ॥ 12 ॥ 2/11 यथाऽऽहतानि भाण्डानि, विनश्यन्ति परस्परम् । तथा मत्सरिणोऽन्योऽन्यं, ही दोषग्रहणाद् हताः ॥ 13 ॥ 2/12 परं पतन्तं पश्यन्ति, न तु स्वं मोहमोहिताः । कुर्वन्त: परदोषाणां, ग्रहणं भवकारणम् ॥ 14 ॥ 2/13 यथा परस्य पश्यन्ति, दोषान् यद्यात्मनस्तथा । सैवाजरामरत्वाय, रससिद्धिस्तदा नृणाम् ॥ 15 ॥ 2/32 अणुमात्रा अपि गुणा, दृश्यन्ते स्वधियाऽऽत्मनि । दोषास्तु पर्वतस्थूला, अपि नैव कथञ्चन ॥ 16 ॥ 2/14 रागद्वेषविनाभूतं, साम्यं तत्त्वं यदुच्यते । स्वशंसिनां क्व तत् तेषां, परदूषणदायिनाम् ? ॥ 17 ॥ 2/15 मानेऽपमाने निन्दायां, स्तुतौ वा लोष्ठकाञ्चने । जीविते मरणे लाभालाभे रङ्के महद्धिके ॥ 18 ॥ 2/16 शत्रौ मित्रे सुखे दुःखे, हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं, तत्त्वं तद् भेद्यतां परम् ॥ 19 ॥ 3/21 वृक्षस्य च्छेद्यमानस्य, भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्च, भवेद् योगी समस्तथा ॥ 20 ॥
Page #284
--------------------------------------------------------------------------
________________ 284 योगसारादि सूक्त रत्न - मंजूषा 2/18 क्रियते दधिसाराय, दधिमन्थो यथा किल । तथैव साम्यसाराय, योगाभ्यासो यमादिकः ॥ 21 ॥ 2/19 अद्य कल्येऽपि कैवल्यं, साम्येनानेन नान्यथा । प्रमादः क्षणमप्यत्र, ततः कर्तुं न साम्प्रतम् ॥ 22 ॥ 2/38 साम्यं समस्तधर्माणां, सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा, चित्तं कुरुत निर्मलम् ॥ 23 ॥ 3/16 साम्यं मानसभावेषु, साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु, साम्यं सर्वत्र सर्वदा ॥ 24 ॥ 2/28 तथा चिन्त्यं तथा वाच्यं, चेष्टितव्यं तथा तथा । मलीमसं मनोऽत्यर्थं, यथा निर्मलतां व्रजेत् ॥ 25 ॥ 2/30 सुकरं मलधारित्वं, सुकरं दुस्तपः तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधनम् ॥ 26 ॥ 3/23 यथा गुडादिदानेन, यत्किञ्चित् त्याज्यते शिशुः । चलं चित्तं शुभध्यानेनाशुभं त्याज्यते तथा ॥ 27 ॥ 3/17 यदि त्वं साम्यसन्तुष्टो, विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्त्या किं ?, स्वमेवैकं समं कुरु ॥ 28 ॥ 3/26 तोषणीयो जगन्नाथः, तोषणीयश्च सद्गुरुः । तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः ? ॥ 29 ॥ 3/27 कषायविषयाक्रान्तो, बहिर्बुद्धिरयं जनः । किं तेन रुष्टतुष्टेन ?, तोषरोषौ च तत्र किम् ? ॥ 30 ॥ 3/28 असदाचारिणः प्रायो, लोकाः कालानुभावतः । द्वेषस्तेषु न कर्तव्यः, संविभाव्य भवस्थितिम् ॥ 31 ॥
Page #285
--------------------------------------------------------------------------
________________ योगसार 2/ 2 दृष्टियागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिरागो महाज्वरः ॥ 32 ॥ 285 3 / 2 कषाया विषया दु:खम्, इति वेत्ति जनः स्फुटम् । तथाऽपि तन्मुखः कस्माद्, धावतीति न बुध्यते ॥ 33 ॥ 3/3 सर्वसङ्गपरित्यागः, सुखमित्यपि वेत्ति सः । संमुखोऽपि भवेत् किं न ?, तस्येत्यपि न बुध्यते ॥ 34 ॥ 3/6 शब्दरूपरसस्पर्श - गन्धाश्च मृगतृष्णिका । दुःखयन्ति जनं सर्वं सुखाभासविमोहितम् ॥ 35 ॥ 5 / 43 दुःखकूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्त्रेणानुविद्धोऽतः कुतः सुखम् ? / / 36 / / 3/7 नोपेन्द्रस्य न चेन्द्रस्य तत् सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो योगी प्राप्नोति यत् सुखम् ॥ 37 ॥ 3 / 26 प्रशान्तस्य निरीहस्य, सदाऽऽनन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्क-प्रायाः स्युः किमुतापरे ? ॥ 38 ॥ 4/28 नाते यावदैश्वर्यं तावदायाति संमुखम् । " यावदभ्यर्थ्यते तावत्, पुनर्याति पराङ्मुखम् ॥ 39 ॥ 3/8 रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु मानः परपराभवे ॥40॥ 3 / 9 लोभः परार्थसम्प्राप्ती, माया च परवञ्चने । गते मृते तथा शोको हर्षश्चागतजातयोः ॥ 41 ॥ 3/10 अरतिर्विषयग्रामे, याऽशुभे च शुभे रति । " चौरादिभ्यो भवं चैव कुत्सा कुत्सितवस्तुषु ॥ 42 ॥ " "
Page #286
--------------------------------------------------------------------------
________________ 286 योगसारादि सूक्त- रत्न - मंजूषा 3/11 वेदोदयश्च सम्भोगे, व्यलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्यामृतमुज्जृम्भते तदा ॥ 43 ॥ 3/13 दुविजेया दुरुच्छेद्या, एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो, रक्षणीयाः प्रयत्नतः ॥ 44 ॥ 3/14 यद्यात्मा निर्जितोऽमीभिः, ततो दुःखागमो महान् । यद्यात्मना जिता एते, महान् सौख्यागमस्तदा ॥ 45 ॥ 5/16 संसारसरणिर्लोभो, लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥ 46 ॥ 5/17 शोकादीनां महाकन्दो, लोभो क्रोधानलानिलः । मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥ 47 ॥ 5/18 त्रिलोक्यामपि ये दोषाः, ते सर्वे लोभसम्भवाः । गुणास्तथैव ये केऽपि, ते सर्वे लोभवर्जनात् ॥ 48 ॥ 5/19 नैरपेक्ष्यादनौत्सुक्यं, अनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दः, तदपेक्षां क्षयेन्मुनिः ॥ 49 ॥ 5/20 अधर्मो जिह्मता यावद्, धर्मः स्याद् यावदार्जवम् । अधर्मधर्मयोरेतद्, द्वयमादिमकारणम् ॥ 50 ॥ 5/21 सुखमार्जवशीलत्वं, सुखं नीचैश्च वर्तनम् । सुखमिन्द्रियसन्तोषः, सुखं सर्वत्र मैत्र्यकम् ॥ 51 ॥ 5/39 सप्तधातुमये श्लेष्म-मूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ? ॥ 52 ॥ 5/36 एको गर्भे स्थितो जात, एक एको विनैक्ष्यति । तथाऽपि मूढ ! पल्यादीन्, किं ममत्वेन पश्यसि ? ॥ 53 ॥
Page #287
--------------------------------------------------------------------------
________________ योगसार 5/37 पापं कृत्वा स्वतो भिन्नं कुटुम्बं पोषितं त्वया । दुःखं सहिष्यते स्वेन, भ्रान्तोऽसि हा ! महाऽन्तरे ॥ 54 ॥ 5/10 औचित्यं ये विजानन्ति सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥ 55 ॥ 5/11 औचित्यं परमो बन्धुः औचित्यं परमं सुखम् । धर्मादिमूलमौचित्यं, औचित्यं जनमान्यता ॥ 56 ॥ 5/12 कर्मबन्धलेषं सर्वस्याप्रीतिकं सदा । " धर्मार्थिना न कर्तव्यं, वीरेण जटिनि यथा ॥ 57 ॥ 5/8 मुनिना मसृणं शान्तं प्राञ्जलं मधुरं मृदु । वदता तापलेशोऽपि, त्याज्यः स्वस्य परस्य च ॥ 58 ॥ 4/5 कषायविषयग्रामे, धावन्तमतिदुर्जयम् । यः स्वमेव जयत्येकं स वीरतिलकः कुतः ॥ 59 ॥ 4/6 धीराणामपि वैधुर्य-करै रौद्रपरीयहः । स्पृष्टः सन् कोऽपि वीरेन्द्रः, संमुखो यदि धावति ॥ 60 ॥ 4/7 उपसर्गे सुधीरत्वं सुभीरुत्वमसंयमे । लोकातिगं द्वयमिदं मुनेः स्याद् यदि कस्यचित् ॥ 61 ॥ 4/9 जगत्त्रयैकमल्लश्च कामः केन विजीयते ? | " 1 287 मुनिवीरं विना कञ्चित्, चित्तनिग्रहकारिणम् ॥ 62 ॥ 5/23 सुकुमारसुरूपेण, शालिभद्रेण भोगिना । तथा तप्तं तपो ध्यायन्, न भवेत् कस्तपोरत: ? ॥ 63 ॥ 4 / 31 ये सिद्धा ये च सेत्स्यन्ति सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं विना हि सिद्धिर्न, प्रोक्ता कुत्रापि शासने ॥ 64 ॥
Page #288
--------------------------------------------------------------------------
________________ 288 योगसारादि सूक्त- रत्न - मंजूषा 5/17 अनन्तान् पुद्गलावर्तान्, आत्मन्नेकेन्द्रियादिषु । भ्रान्तोऽसि छेदभेदादि-वेदनाभिरभिद्रुतः ॥ 65 ॥ 5/28 साम्प्रतं तु दृढीभूय, सर्वदुःखदवानलम् । व्रतदुःखं कियत्कालं, सह मा मा विषीद भोः ! ॥ 66 ॥ 5/30 यदा दुःखं सुखत्वेन, दुःखत्वेन सुखं यदा । मुनिर्वेत्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥ 67 ॥ 4/22 किन्तु सातैकलिप्सुः स, वस्त्राहारादिमूर्च्छया । कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम् ॥ 68 ॥ 4/23 कथयश्च निमित्ताद्यं, लाभालाभं शुभाशुभम् । कोटि काकिणिमात्रेण, हारयेत् स्वं व्रतं त्यजन् ॥ 69 ॥ 5/29 उपदेशादिना किञ्चित्, कथञ्चित् कार्यते परः । स्वात्मा तु स्वहिते योक्तुं, मुनीन्द्रैरपि दुष्करः ॥ 70 ॥ 4/40 मानुष्यं दुर्लभं लब्ध्वा, ये न लोकोत्तरफलम् । गृह्णन्ति सुखमायत्यां, पशवस्ते नरा अपि ॥ 71 ॥ 4/41 तत्पुनर्मोक्षदो धर्मः, शीलाङ्गवहनात्मकः । प्रतिस्रोतःप्लवात् साध्यः, सत्त्वसारैकमानसैः ॥ 72 ॥ ~ देहात्मभेदप्रकरणम् ~~ येनात्माऽबुध्यतात्मैव, परत्वेनैव चापरम् । अक्षयानन्तबोधाय, तस्मै सिद्धात्मने नमः ॥ 73 ॥ 13 देहे स्वबुद्धिरात्मानं, युनक्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद्, वियोजयति देहिनाम् ॥ 74 ॥ 14 देहेष्वात्मधिया जाताः, पुत्रभार्यादिकल्पनाः । सम्पत्तिमात्मनस्ताभिः, मन्यते हा ! हतं जगत् ॥ 75 ॥
Page #289
--------------------------------------------------------------------------
________________ देहात्मभेदप्रकरण/ हदयप्रदीपपबिंशिका 289 15 मूलं संसारदुःखस्य, देह एवात्मधीस्ततः । त्यक्त्वनां प्रविशेदन्तः, बहिरव्याप्तेन्द्रियः ॥ 76 ॥ 33 यो न वेत्ति परं देहाद्, एवमात्मानमव्ययम् । लभते न स निर्वाणं, तत्त्वाऽपि परमं तपः ॥ 77 ॥ जीर्णे वस्त्रे यथाऽऽत्मानं, न जीर्णं मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं, न जीर्णं मन्यते बुधः ॥ 78 ॥ नष्टे वस्त्रे यथाऽऽत्मानं, न नष्टं मन्यते तथा । नष्टे स्वदेहेऽप्यात्मानं, न नष्टं मन्यते बुधः ॥ 79 ॥ 74 देहान्तरगते/जं, देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्पत्तेः, आत्मन्येवात्मभावना ॥ 8 ॥ 77 आत्मन्येवात्मधीरन्यां, शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा, वस्त्रं वस्त्रान्तरग्रहम् ॥ 81 ॥ - हृदयप्रदीपषट्त्रिंशिका ~~ सम्यग् विरक्तिर्ननु यस्य चित्ते, सम्यग् गुरुर्यस्य च तत्त्ववेत्ता । सदाऽनुभूत्या दृढनिश्चयो यः, तस्यैव सिद्धिर्न हि चापरस्य ॥ 82 ॥ विग्रहं कृमिनिकायसङ्कलं, दुःखदं हृदि विवेचयन्ति ये । गुप्तिबद्धमिव चेतनं हि ते, मोचयन्ति तनुयन्त्रयन्त्रितम् ॥ 83 ॥ भोगार्थमेतद् भविनां शरीरं, ज्ञानार्थमेतत् किल योगिनां वै । जाता विषं चेद् विषया हि सम्यग्ज्ञानात् ततः किं कुणपस्य पुष्ट्या ? ॥ 84 ॥
Page #290
--------------------------------------------------------------------------
________________ 290 योगसारादि सूक्त- रत्न- मंजूषा त्वङ्मांसमेदोऽस्थिपुरीषमूत्रपूर्णेऽनुरागः कुणपे कथं ते ? / द्रष्टा च वक्ता च विवेकरूपः, त्वमेव साक्षात् किमु मुह्यसीत्थम् ? ॥ 85 ॥ धनं न केषां निधनं गतं वै ?, दरिद्रिणः के धनिनो न दृष्टाः ? / दुःखैकहेतौ विभवेऽतितृष्णां, त्यक्त्वा सुखी स्यादिति मे विचारः ॥ 86 ॥ संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न । तद्रोगदुःखस्य विनाशनाय, सच्छास्त्रतोऽयं क्रियते विचारः ॥ 87 ॥ अनित्यताया यदि चेत् प्रतीतिः, तत्त्वस्य निष्ठा च गुरुप्रसादात् । सुखी हि सर्वत्र जने वने च, नो चेद् वने चाथ जनेषु दुःखी ॥ 48 ॥ मोहान्धकारे भ्रमतीह तावत्, संसारदुःखैश्च कदर्थ्यमानः । यावद् विवेकार्कमहोदयेन, यथास्थितं पश्यति नात्मरूपम् ॥ 89 ॥ अर्थो ह्यनर्थो बहुधा मतोऽयम्, स्त्रीणां चरित्राणि शवोपमानि । विषेण तुल्या विषयाश्च तेषां, येषां हृदि स्वात्मलयानुभूतिः ॥ 10 ॥ कार्यं च किं ते परदोषदृष्ट्या ?, कार्यं च किं ते परचिन्तया च ? / वृथा कथं खिद्यसि बालबुद्धे !?, कुरु स्वकार्यं त्यज सर्वमन्यत् ॥ 11 ॥ यस्मिन् कृते कर्मणि सौख्यलेशो, दुःखानुबन्धस्य तथाऽस्ति नान्तः । मनोऽभितापो मरणं हि यावत्, मूर्योऽपि कुर्यात् खलु तन्न कर्म ॥ 12 ॥ 11
Page #291
--------------------------------------------------------------------------
________________ ह्रदयप्रदीपषत्रिंशिका 14 15 16 17 338 19 20 22 यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् । क्षणेन सर्वं प्रदहत्यहो ! तत्, कामो बली प्राप्य छलं यतीनाम् ॥ 93 ॥ 291 बलादसौ मोहरिपुर्जनानां ज्ञानं विवेकं च निराकरोति । मोहाभिभूतं हि जगद्विनष्टं, तत्त्वावबोधादपयाति मोहः ॥ 94 ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिः, दुःखस्य नाशाय सुखस्य हेतोः । तथाऽपि दुःखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम् ॥ 95 ॥ यत् कृत्रिमं वैषयिकादिसौख्यम्, भ्रमन् भवे को न लभेत मर्त्यः ? / सर्वेषु तच्चाधममध्यमेषु, यद् दृश्यते तत्र किमद्भुतं च ? ॥ 96 ॥ गृहीतलिङ्गस्य च चेद् धनाशा, गृहीतलिङ्गी विषयाभिलाषी । गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥ 97 ॥ ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः । दाम्भिका वेषधराश्च धूर्ता:, मनांसि लोकस्य तु रञ्जयन्ति ॥ 98 ॥ ये निःस्पृहास्त्यक्तसमस्तरागाः, तत्त्वैकनिष्ठा गलिताभिमानाः । सन्तोषपोषैकविलीनवाञ्छाः, ते रञ्जयन्ति स्वमनो न लोकम् ॥ 99 ॥
Page #292
--------------------------------------------------------------------------
________________ 292 योगसारादि सूक्त - रत्न- मंजूषा 23 तावद्विवादी जनरञ्जकश्च, यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणिं प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ? ॥ 10 ॥ रुष्टैर्जनैः किं यदि चित्तशान्तिः ?, तुष्टैर्जनैः किं यदि चित्ततापः ? / प्रीणाति नो नैव दुनोति चान्यान्, स्वस्थः सदौदासपरो हि योगी ॥ 101 ॥ 27 एकः पापात् पतति नरके, याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात् मोक्षमेकः प्रयाति । सङ्गान्नूनं न भवति सुखम्, न द्वितीयेन कार्यम्, तस्मादेको विचरति सदाऽऽनन्दसौख्येन पूर्णः ॥ 102 ॥ त्रैलोक्यमेतद् बहुभिर्जितं यैः, मनोजये तेऽपि यतो न शक्ताः । मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति ॥ 103 ॥ मनोलयानास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान्न परं च सौख्यम्, संसारसारं त्रयमेतदेव ॥ 104 ॥ विदन्ति तत्त्वं न यथास्थितं वै, सङ्कल्पचिन्ताविषयाकुला ये। संसारदुःखैश्च कर्थितानां, स्वप्नेऽपि तेषां न समाधिसौख्यम् ॥ 105 ॥ श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव, व्यर्थः श्रमप्रजननो न तु मूलभारः ॥ 106 ॥ 28
Page #293
--------------------------------------------------------------------------
________________ हदयप्रदीपषत्रिशिका 283 33 तावत् सुखेच्छा विषयार्थभोगे, यावन् मनःस्वास्थ्यसुखं न वेत्ति । लब्धे मनःस्वास्थ्यसुखैकलेशे, त्रैलोक्यराज्येऽपि न तस्य वाञ्छा ॥ 107 ॥ 34 न देवराजस्य न चक्रवर्तिनः, तद् वै सुखं रागयुतस्य मन्ये । यद् वीतरागस्य मुनेः सदाऽत्मनिष्ठस्य चित्ते स्थिरतां प्रयाति ॥ 108 ॥
Page #294
--------------------------------------------------------------------------
________________ 294 अतिलक्षणसमुच्चय-उपदेशरहस्य सूक्त- रत्न - मंजूषा यतिलक्षणसमुच्चय-उपदेशरहस्य सूक्त - रत्न-मंजूषा - वाचकयशोविजयकृतः यतिलक्षणसमुच्चयःसिद्धत्थरायपुत्तं, तित्थयरं पणमिऊण भत्तीए । सुत्तोइअणीइए, सम्मं जैलक्खणं वुच्छं ॥ 1 ॥ मग्गाणुसारिकिरिया, पन्नवणिज्जत्तमुत्तमा सद्धा । किरिआसु अप्पमाओ, आरंभो सक्कणुट्ठाणे ॥ 2 ॥ गरुओ गुणाणुराओ, गुरुआणाराहणं तहा परमं । अक्खयचरणधणाणं, सत्तविहं लक्खणं एवं ॥ 3 ॥ मग्गो आगमणीई, अहवा संविग्गबहुजणाइन्नं । उभयाणुसारिणी जा, सा मग्गणुसारिणी किरिया ॥ 4 ॥ अन्नह भणियं पि सुए, किंची कालाइकारणाविक्खं । आइन्नमन्नह च्चिय, दीसइ संविग्गगीएहिं ॥ 5 ॥ जं सव्वहा न सुत्ते पडिसिद्धं, नेव जीववहहेऊ । तं सव्वं पि पमाणं, चारित्तधणाण भणि च ॥ 6 ॥ 11 अवलंबिऊण कज्जं, जं किंचि समायरंति गीयत्था । थोवावराहबहुगुणं, सव्वेसिं तं पमाणं तु ॥ 7 ॥ 12 जं पुण पमायरूवं, गुरुलाघवचिंतविरहियं सवहं । सुहसीलसढाइन्नं, चरित्तिणो तं न सेवंति ॥ 8 ॥ सारसिओ परिणामो, अहवा उत्तमगुणप्पणप्पवणो । हंदि भुजंगमनलिआ-यामसमाणो मओ मग्गो ॥ 9 ॥
Page #295
--------------------------------------------------------------------------
________________ चतिलक्षणसमुच्चय 25 16 इत्थं सुहोहनाणा, सुत्ताचरणा य नाणविरहे वि । गुरुपरतंतमईणं, जुत्तं मग्गाणुसारित्तं ॥ 10 ॥ 44 जो न य पन्नवणिज्जो , गुरुवयणं तस्स पगैमहुरं पि । पित्तज्जरगहिअस्स व, गुडखंड कडुअमाभाइ ॥ 11 ॥ पन्नवणिज्जस्स पुणो, उत्तमसद्धा हवे फलं जीसे । विहिसेवा य अतत्ती, सुदेसणा खलिअपरिसुद्धि ॥ 12 ॥ निरुओ भुज्जरसन्नू, किंचि अवत्थं गओ असुहमन्नं । भुंजइ तंमि न रज्जइ, सुहभोअणलालसो ध्न्निअण्॥13॥ इय सुद्धचरणरसिओ, सेवंतो दव्वओ विरुद्धं पि । सद्धागुणेण एसो, न भावचरणं ऐक्कमै ॥ 14 ॥ एगतेण णिसेहो, जोगेसु ण देसिओ विही वा वि । दलिअं पप्प णिसेहो, हुज्ज विही वा जहा रोगे ॥ 15 ॥ जंमि णिसेविज्जंते, ऐआरो हुज्ज कस्सइ कया वि । तेणेव य तस्स पुणो, कयाइ सोही हविज्जाहि ॥ 16 ॥ अणुमित्तो वि न कस्सइ बंधो, परवत्थुपच्चओ भणिओ । तह वि खलु जयंति जई, परिणामविसोहिमिच्छंता ॥ 17 ॥ तम्हा सया विसुद्धं, परिणाम इच्छया सुविहिएणं । हिंसाययणा सव्वे, परिहरिअव्वा पयत्तेणं ॥ 18 ॥ पाउणै णेव तित्ति, सद्धालू नाणचरणकज्जेसु । वेयावच्चतवाइसु, अपुव्वगहणे य उज्जमै ॥ 19 ॥ 68 छुहिअस्स जहा खणमवि, विच्छिज्जइ णेव भोअणे इच्छा । एवं मोक्खत्थीणं, छिज्जइ इच्छा ण कज्जंमि ॥ 20 ॥
Page #296
--------------------------------------------------------------------------
________________ 296 यतिलक्षणसमुच्चय-उपदेशरहस्य सूक्त- रत्न - मंजूषा 70 सुपरिचिअआगमत्थो, अवगयपत्तो सुहगुरुअणुण्णाओ । मज्झत्थो हियकंखी, सुविसुद्ध देसणं कुणै ॥ 21 ॥ जह जह बहुस्सुओ संमओ य, सीसगणसंपरिवुडो य । अविणिच्छिओ अ समए,तह तह सिद्धंतपडिणीओ ॥ 22 ॥ sAvajja'NavajjANaM, वयणाणं जो न जाणइ विसेसं । वुत्तुं पि तस्स ण खमं, किमंग पुण देसणं काउं? ॥ 23 ॥ पत्तंमि जं पदिन्नं, अणुकंपासंगयं च जं दाणं । जं च गुणंतरहेऊ, पसंसणिज्जं तयं होई ॥ 24 ॥ जं पुण अपत्तदाणे, पावं भणि धुवं भगवईए । तं खलु फुडं अपत्ते, पत्ताभिणिवेसमहिगिच्चा ॥ 25 ॥ ___ गुरुणा य अणुण्णाओ, गुरुभावं देसौ लहु~ जम्हा । सीसस्स हुंति सीसा, ण हुंति सीसा असीसस्स ॥ 26 ॥ जं च ण सुत्ते विहिअं, ण य पडिसिद्ध जणंमि चिररूढं । समैविगप्पियदोसा, तं पि ण दूसंति गीयत्था ॥ 27 ॥ संविग्गा गीयतमा, विहिरसिआ पुव्वसूरिणो आसी । तददूसिअमायरिअं, अणैसई को णिवारेइ ? ॥ 28 ॥ ऐसाहसमेअं जं, उस्सुत्तपरूवणा कडुविवागं । जाणंतेहि विहिज्जइ, णिद्देसो सुत्तबज्झत्थे ॥ 29 ॥ 94 पत्तंमि देसणा खलु, णियमा कल्लाणसाहणं होइ । कुणै अ अपत्तपत्ता, विणिवायसहस्सकोडीओ ॥ 30 ॥ 96 आमे घडे णिहत्तं, जहा जलं तं घडं विणासेर्3a । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ 31 ॥
Page #297
--------------------------------------------------------------------------
________________ यतिलक्षणसमुच्चय 297 103 पडिलेहणाई चिट्ठा, छक्कायविघाइणी पमत्तस्स । भणिआ सुअंमि तम्हा, अपमाई सुविहिओ हुज्जा ॥ 32 ॥ संजमजोगेसु सया, जे पुण संतवीरिया वि सीअंति । कह ते विसुद्धचरणा, बाहिरकरणालसा हुंति ? ॥ 34 ॥ 113 सहसा असक्कचारी, पौरपमायंमि जो पडै पच्छा । खलमित्ति व्व ण किरिया, सलाहणिज्जा हवे तस्स ॥ 35 ॥ 114 दव्वाइनाणनिउणं, अवमन्नतो गुरुं असक्कचारि जो । सिवभूइ व्व कुणंतो, हिंडइ संसाररन्नंमि ॥ 36 ॥ 115 हवै असक्कारंभो, अत्तुक्करिसजणएण कम्मेण । निउणेण साणुबंधं, णज्जइ पुण एसणिज्जं च ॥ 37 ॥ 121 गुणवुड्डी परग्गय-गुणरत्तो गुणलवं पि संसेइ । तं चेव पुरो काउं, तग्गयदोसं उवेहेइ ॥ 38 ॥ 122 जह ऐमुत्तयमुणिणो, पुरोकयं आगमेसिभहत्तं । थेराण पुरो न पुणो, वयखलिअं वीरणाहेणं ॥ 39 ॥ 124 दंसणनाणचरित्तं, तवविणयं जत्थ जत्तिअं पासे । जिणपन्नत्तं भत्तीइ, पूअए तं तहिं भावं ॥ 40 ॥ 126 परगुणगहणावेसो, भावचरित्तिस्स जह भवे प्व्रो। दोसलवेण वि निअए, जहा गुणे निग्गुणे गुणै ॥ 41 ॥ 128 सीसो सज्झिलओ वा, गणिव्वओ वा न सोग्गइं णेइ । जे तत्थ नाणदंसणचरणा ते सुग्गईमग्गो ॥ 42 ॥ 129 करुणावसेण नवरं, ठावै मग्गंमि तं पि गुणहीणं । अच्चंताजुग्गं पुण, अरत्तदुट्ठो उवेहेइ ॥ 43 ॥
Page #298
--------------------------------------------------------------------------
________________ रतिलक्षाणसमुरारा-दिशा सूक्त- 2 - मा 132 ण वहै जो गुणरायं, दोसलवं कड्डिडं गुणड्डे वि । तस्स णियमा चरितं नत्थि त्ति भणति समयन्नू ॥ 44 ॥ 133 गुणदोसाण य भणियं, मज्झत्थत्तं वि निचियमविवेए । गुणदोसो पुण लीला, मोहमहाराय आणाए ॥ 45 ॥ 134 सयणप्पमुहेहिंतो जस्स, गुणडुंमि णाहिओ रागो । तस्स न दंसणसुद्धी, कत्तो चरणं च निव्वाणं ? ॥ 46 ॥ 135 उत्तमगुणाणुराया, कालाईदोसओ अपत्ता वि गुणसंपया परत्थ वि, न दुल्लहा होइ भव्वाणं ॥ 47 ॥ 136 गुणरत्तस्स य मुणिणो, गुरुआणाराहणं हवे णियमा । बहुगुणरयणनिहाणा, तओ ण अहिओ जओ को वि ॥ 48 ॥ 137 तिन्हं दुप्पडिआरं, अम्मापिउणो तहेव भट्टिस्स । धम्मायरियस्स पुणो, भणिअं गुरुणो विसेसे ॥ 49 ॥ 139 नाणस्स hor3a भागी, धिरयरओ दंसणे चरिते य । 298 " धन्ना आवकहाए, गुरुकुलवासं न मुंचति ॥ 50 ॥ 140 सव्वगुणमूलभूओ, भणिओ आयारपढमसुत्तंमि । गुरुकुलवासो तत्थ य, दोसा वि गुणा जओ भणिअं ॥ 51 ॥ 141 एयरस परिच्छाया सुद्धा वि णेव हिययाणि । कम्मा वि परिसुद्धं, गुरुआणावत्तिणो बिंति ॥ 52 ॥ 143 गुरुआणाए चाए, जिणवरआणा न होइ नियमेण । सच्छंदविहाराणं, हरिभद्देणं जओ भणिअं ॥ 53 ॥ 144 एअंमि परिचत्ते, ANA खलु भगवओ परिचत्ता । तीए अ परिच्चाए दुण्ह वि लोगाण चाओ त्ति ॥ 54 ॥
Page #299
--------------------------------------------------------------------------
________________ रतिलक्षणसमुच्चय 299 148 भावस्स हु णिक्खेवे, जिणगुरुआणाण होइ तुल्लत्तं । सरिसं णासा भणियं, महाणिसीहंमि फुडमेयं ॥ 55 ॥ 149 गुणपुण्णस्स वि वुत्तो, गोअमणाएण गुरुकुले वासो । विणयसुदंसणरागा, किमंग पुण वच्चमिअरस्स? ॥ 56 ॥ 150 ण य मोत्तव्वो एसो, कुलवहुणाएण समयभणिएणं । बज्झाभावे वि इहं, संवेगो देसणाईहिं ॥ 57 ॥ 151 खंताइगुणुक्करिसो, सुविहियसंगेण बंभगुत्ती य । गुरुवेयावच्चेण य, होइ महाणिज्जरालाहो ॥ 58 ॥ 153 जह सागरंमि मीणा, संखोहं सागरस्स असहंता । निति तओ सुहकामी, निग्गयमित्ता विणस्संति ॥ 59 ॥ 154 एवं गच्छसमुद्दे, सारणमाईहिं चोइआ संता । निति तओ सुहकामी, मीणा व जहा विणस्संति ॥ 10 ॥ 159 गीयत्थो अ विहारो, बीओ गीयत्थनीसिओ भ्न्निओ। एत्तो तइअ विहारो, नाणुन्नाओ जिणवरेहिं ॥ 61 ॥ 169 तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं च ऐक्कंतो, सो कापुरिसो ण सप्पुरिसो ॥ 62 ॥ 176 जो हेउवायपक्खंमि, हेउओ आगमे अ आग्मिओ। सो ससमयपण्णवओ, सिद्धंतविराहगो अन्नो ॥ 63 ॥ 178 गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो। न उ गुणमित्तविहूणो त्ति, चंडरुद्दो उदाहरणं ॥ 64 ॥ 207 जै वि न सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा, जह भणियं खीणरागेहिं ॥ 65 ॥
Page #300
--------------------------------------------------------------------------
________________ 300 208 ओसनो य बिहारे, कम्मं सोहेइ सुलहबोही अ चरणकरणं विसुद्धं, उववूहंतो परूवंतो ॥ 66 ॥ 209 सम्मग्गमग्गसंपट्ठिआण, साहूण कुणै वच्छल्लं । ओसहभेसज्जेहि च, सयमन्त्रेणं तु कारेई ॥ 67 ॥ 212 नाणाहिओ वरतरो, हीणो वि हु पवयणं पभावतो । पण यदुक्करं करतो, सुवि अप्पागमो पुरिसो ॥ 68 ॥ 214 तम्हा सुद्धपरूवगं, आसज्ज गुरुं ण चेव मुंचति । तस्साणाइ सुविहिआ, सविसेसं उज्जमंति पुणो ॥ 69 ॥ 215 एअं अवमन्नंतो, वृत्तो सुत्तंमि पावसमणुत्ति । महामोहबंधगो वि a, खिसंतो अपरितप्पंतो ॥ 70 ॥ 224 बकुसकुसीहिं तित्यं, दोसलवा तेसु नियमसंभविणो । jar3a तेहिं वज्जणिज्जो अवज्जणिज्जो तओ णत्थि ॥ 71 ॥ 225 आसयसुद्धीए तओ, गुरुपरतंतस्स सुद्धलिंगस्स । भावजन्तं जुतं, अज्झष्पज्झाणणिरचस्स ॥ 72 ॥ वाचकयशोविजयकृतं उपदेशरहस्यम् 1 रतिलक्षाणसमुरारा-दिशा सूक्त- 2 - मा 10 22 " नमिऊण वद्धमाणं, वुच्छं भविआण विबोहणट्ठाए । सम्मं गुरूवैडं, उवएसरहस्समुक्किट्ठे ॥ 73 ॥ मग्गणुसारी सड्डो, पन्नवणिज्जो किरियापरो चेव । गुणरागी जो सक्कं, आरभर्3a अवकगामी सो ॥ 74 ॥ सो अपुणबंधगो जो, णो पावं कुव्वै तिव्वभावेणं । बहुमण्णइ णेव भवं सेवै सव्वत्थ उचियठि । / 75 / / "
Page #301
--------------------------------------------------------------------------
________________ उपदेशरहस्य 301 23 सुस्सूसइ अणुरज्जइ, धम्मे णियमेण कुणै जहसत्ति । गुरुदेवाणं भत्तिं, सम्मट्ठिई इमो भणिओ ॥ 76 ॥ णाऊण परिहरंतो, सव्वं सावज्जजोगमुज्जुत्तो । पंचसमिओ तिगुत्तो, सव्वचरित्ती महासत्तो ॥ 77 ॥ एएसिं दव्वाणा, भावाणाजणणजोग्गयाए उ । थोवा वि हु जं सुद्धा, बीआहाणेण पुण्णफला ॥ 78 ॥ गंठिगया सैबंधग, मग्गाभिमुहा य मग्गपडिआ य । तह अभविआ य तेसिं पूआदथ्थेण दव्वाणा ॥ 79 ॥ लिंगाई होति तीसे, ण तदत्थालोअणं न गुन्न्रागो। नापत्तपुव्वहरिसो, विहिभंगे णो भवभयं च ॥ 8 ॥ भण्णइ आणाबज्झा, लोगुत्तरणीइओ ण उ अहिंसा । सा णज्जइ सुत्ताओ, हेउसरूवाणुबंधेहिं ॥ 81 ॥ परिणामो वि अ णियमा, आणाबज्झो न सुंदरो भ्न्निओ। तित्थयरेऽबहुमाणाऽसग्गहदुट्ठो त्ति तंतंमि ॥ 82 ॥ मंडुक्कचुण्णकप्पो, किरिआजणिओ खओ किलेसाणं । तद्दड्वचुण्णकप्पो, नाणकओ तं च आणाए ॥ 83 ॥ तम्हा आणाजोगो, अणुसरियव्वो बुहेहिं जं सो । कज्जलमिव प्पईवो, अणुबंधै उत्तरं धम्मं ॥ 84 ॥ 145 जयणा खलु आणाए, आचरणा वि अविरुद्धगा ANA । णासंविग्गाचरणा, जं असयालंबणकया सा ॥ 85 ॥ 106 सुद्धंछाईसु जत्तो, गुरुकुलचागाइणा ण हियहेऊ । हंदि भुयाहिं महोअहि-तरणं जह पोअभंगेणं ॥ 86 ॥ 54
Page #302
--------------------------------------------------------------------------
________________ 302 यतिलक्षणसमुच्चय-उपदेशरहस्य सूक्त- रत्न - मंजूषा 154 सुत्तत्थाण विसुद्धी, सीसाणं होइ सुगुरुसेवाए । सुत्ताओ वि य अत्थे, विहिणा जत्तो दढो जुत्तो ॥ 87 ॥ 14 सुत्तं अत्थणिबद्धं, छायाछायावओ जह णिबद्धा । तेणं केवलसुत्ते, अणुरत्तो होइ पडिणीओ ॥ 88 ॥ अंधो असायरहिओ, पुराणुसारी जहा सयं होइ । एवं मग्गणुसारी, मुणी अणाभोगपत्तो वि ॥ 89 ॥ उववासो वि य एक्को, ण सुंदरो इयरकज्जचाएणं । णेमित्तिओ जमेसो, णिच्चं एक्कासणं भणियं ॥ 10 ॥ 103 चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं, णिच्छयसुद्धं ण याणंति ॥ 91 ॥ 120 सामाइयं चिय जओ, उचियपवित्तिप्पहाणमक्खायं । तो तग्गुणस्स ण हवै, कैया वि हु गरहणिज्जत्तं ॥ 12 ॥ 132 कामं सव्वपदेसुं, ussagga'vavAyadhammayA जुत्ता । मोत्तुं मेहुणभावं, ण विणा सो रागदोसेहिं ॥ 13 ॥ 134 रागहोसाणुगयं, नाणुट्ठाणं तु होइ णिहोस । जयणाजुअंमि तंमि तु, अप्पतरं होइ पच्छित्तं ॥ 14 ॥ 137 जावैया उस्सग्गा, तावैया चेव hu~ti अववाया । जावैया अववाया, उस्सग्गा तत्तिया चेव ॥ 15 ॥ 139 ण वि किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं ANA, कज्जे सच्चेण होअव्वं ॥ 16 ॥ 140 दोसा जेण निरुज्झंति, जेण छिज्जंति पुव्व्क्म्माई। सो सो मोक्खोवाओ, रोगावत्थासु समणं व ॥ 17 ॥
Page #303
--------------------------------------------------------------------------
________________ उपदेशरहस्य 303 143 बज्झकिरियाविसेसे, ण णिसेहो वा विही व संभवै । जं सो भावाणुगओ, तयत्थमंगीकया जयणा ॥ 98 ॥ 69 साभाविअं खलु सुहं, आयसभावस्स दंसणेऽपुव्वं । अणहीणमपडिवक्खं, सम्मद्दिट्ठीस्स पसमवओ ॥ 19 ॥ तिमिरहरा जै दिट्ठी, जणस्स दीवेण णत्थि कायव्वं । तह सोक्खं सयमाया, विसया किं तत्थ कुव्वंति ? ॥ 100 ॥ अंतरधारालग्गे, सुहंमि बज्झं पि सुक्खमणुवडै । जह नीरं खीरंमि, निच्छयओ भिन्नरूवं तु ॥ 101 ॥ 183 एवं जिणोवएसो, विचित्तरूवोऽपमायसारो वि । उचियावेक्खाइ च्चिय, जुज्जइ लोगाण सव्वेसि ॥ 102 ॥ 194 संबंधो कायव्वो, सद्धि कल्लाणहेउमित्तेहिं । सोअव्वं जिणवयणं, धरियव्वा धारणा सम्मं ॥ 103 ॥ 195 कज्जो परोवयारो, परिहरिअव्वा परेसिं पीडा य । हेया विसयपवित्ती, भावेयव्वं भवसरूवं ॥ 104 ॥ 196 पुज्जा पूएअव्वा, न निंदियव्वा य केइ जिय्लोए। लोगोऽणुवत्तिअव्वो, गुणरागो होइ कायव्वो ॥ 105 ॥ 197 अगुणे मज्झत्थत्तं, कायव्वं तह कुसीलसंसग्गी । वज्जेअव्वा जत्ता, परिहरिअव्वो पमाओ अ ॥ 106 ॥ 198 छिदिउमसुहविगप्पं, कोहाइकसायचायसुद्धीए । सहजं आयसरूवं, भावेअव्वं जहावसरं ॥ 107 ॥ 201 किं बहुणा ? इह जह जह, रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टिअव्वं, एसा ANA जिणिदाणं ॥ 108 ॥