________________
પિંડવિશુદ્ધિપ્રકરણ
सुहुमं कम्मियगंधग्गि-धूमबप्फेहिं तं पुण न दुटुं । दुविहं बायरमुवगरण-भत्तपाणे तहिं पढमं ॥३३॥ कम्मियचुल्लियभायण-डोवठियं पूइ कप्पड़ पुढो तं । बीयं कम्मियवग्घार-हिंगुलोणाइ जत्थ छुहे ॥३४॥ कम्मियवेसणधूमियं, अहव कयं कम्मखरडिए भाणे । आहारपूइय तं, कम्मलित्तहत्थाइछिक्कं च ॥३५॥ पढमे दिणंमि कम्म, तिन्नि उ पूइ कयकम्मपायघरं । पूड़ तिलेवं पिढरं, कप्पइ पायं कयतिकप्पं ॥३६॥ जं पढमं जावंतिय-पासंडजईण अप्पणो य कए । आरभइ तं तिमीसं ति, मीसजायं भवे तिविहं ॥३७॥ सट्ठाणपरट्ठाणे, परंपराणंतरं चिरित्तरियं । दुविहतिविहा वि ठवणा-ऽसणाइ जं ठवइ साहुकए ॥३८॥ चुल्लुक्खाइ सट्ठाणं, खीराइ परंपरं घयाइयरं । दव्वट्ठिई जाव चिरं, अचिरं तिघरंतरं कप्पं ॥३९॥ बायरसुहुमुस्सक्कणं, ओसक्कणमिइ दुहेह पाहुडिया । परओकरणुस्सक्कणं, ओसक्कणमारओ करणं ॥४०॥ पाउयकरणं दुविहं, पायडकरणं पयासकरणं च । सतिमिरघरे पयडणं, समणट्ठा जमसणाइणं ॥४१॥ पायडकरणं बहिया-करणं देयस्स अहव चुल्लीए । बीयं मणिदीवगवक्ख-कुड्डच्छिड्डाइकरणेणं ॥४२॥ किणणं कीयं मुल्लेणं, चउह तं सपरदव्वभावेहिं । चुन्नाइकहाइधणाइ-भत्तमंखाइरूवेहि ॥४३॥