________________
પિંડવિશુદ્ધિપ્રકરણ समणट्ठा उच्छिदिय, जं देयं देइ तमिह पामिच्चं । तं दु8 जइभइणी-उद्धारियतेल्लनाएण ॥४४॥ पल्लटियं जं दव्वं, तदन्नदव्वेहिं देइ साहूणं । तं परियट्टियमेत्थं, वणिदुगभइणीहि दिटुंतो ॥४५॥ गिहिणा सपरग्गामाइ, आणियं अभिहडं जईणट्ठा । तं बहुदोसं नेयं, पायडछन्नाइबहुभेयं ॥४६॥ आइन्नं तुक्कोसं, हत्थसयंतो घरेउ तिन्नि तहिं । एगत्थ भिक्खगाही, बीओ दुसु कुणइ उवओगं ॥४७॥ जउछगणाइविलितं, उभिदिय देइ जं तमुब्भिन्नं । समणट्ठमपरिभोगं, कवाडमुग्घाडियं वा वि ॥४८॥ उड्डमहोभयतिरिएसु, मालभूमिहरकुंभीधरणिठियं । करदुग्गेज्झं दलयइ, जं तं मालोहडं चउहा ॥४९॥ अच्छिदिअ अन्नेसिं, बला वि जं देंति सामिपहुतेणा । तं अच्छिज्जं तिविहं, न कप्पए नणुमयं तेहिं ॥५०॥ अणिसिट्ठमदिन्नं, अणणुमयं च बहुतुल्लमेगु जं दिज्जा। तं च तिहा साहारण-चोल्लगजड्डानिसटुंति ॥५१॥ जावंतियजइपासंडियत्थं, ओयरइ तंदुले पच्छा । सट्टा मूलारंभे, जमेस अज्झोयरो तिविहो ॥५२॥ इय कम्मं उद्देसियतिय-मीसऽज्झोयरंतिमदुगं च । आहारपूइबायर-पाहुडि अविसोहिकोडि त्ति ॥५३॥ तीए जुयं पत्तं पि हु, करीसनिच्छोडियं कयतिकप्पं । कप्पड़ जं तदवयवो, सहस्सघाई विसलवो व्व ॥५४॥