________________
ભવભાવના સૂક્ત- રત્ન- મંજૂષા
४३७ लोभेण य हरियमणो, हारइ कज्जं समायरइ पावं ।
अइलोभेण विणस्सइ, मच्छो व्व जहा गलं गिलिउं॥६६॥ ४३९ होंति पमत्तगस्स विणासगाणि, पंचिंदियाणि पुरिसस्स ।
उरगा इव उग्गविसा, गहिया मंतोसहीहिं विणा ॥६७॥ ४४३ जो सम्मं भूयाई पेच्छड्, भूएसु अप्पभूओ य ।
कम्ममलेण न लिप्पड़, सो संवरियासवदुवारो ॥६८॥ ४४५ निग्गहिएहिं कसाएहिं, आसवा मूलओ निरुब्भंति ।
अहियाहारे मुक्के, रोगा इव आउरजणस्स ॥६९॥ ४४६ रुंभंति ते वि तवपसम-ज्झाणसन्नाणचरणकरणेहिं ।
अइबलिणो वि कसाया, कसिणभुयंग व्व मंतेहिं ॥७०॥ ४४७ गुणकारयाई धणियं, धिइरज्जुनियंतियाई तुह जीव ! ।
निययाइं इंदियाई, वल्लिनियत्ता तुरंग व्व ॥७१॥ ४४८ मणवयणकायजोगा, सुनियत्ता ते वि गुणकरा होति ।
अनियत्ता उण भंजंति, मत्तकरिणो व्व सीलवणं ॥७२॥ ४४९ जह जह दोसोवरमो, जह जह विसएसु होइ वेरग्गं ।
तह तह विनायव्वं, आसन्नं से य परमपयं ॥७३॥ ४५३ नाणपवणेण सहिओ, सीलुज्जलिओ तवोमओ अग्गी ।
दवहुयवहो व्व संसार-विडविमूलाई निद्दहइ ॥७४॥ ४५५ मइलंमि जीवभवणे, विइन्ननिब्भिच्चसंजमकवाडे ।
दाउं नाणपईवं, तवेण अवणेसु कम्ममलं ॥७५॥ ४५९ धन्ना जिणवयणाई, सुणंति धन्ना कुणंति निसुयाई ।
धन्ना पारद्धं ववसिऊण, मुणिणो गया सिद्धि ॥७६॥