________________
कुता सू5त - रत्न - भरपा-१
१८ हिंसापसत्तस्स सुधम्मनासो, चोरीपसत्तस्स सरीरनासो ।
तहा परस्थिसु पसत्तयस्स, सव्वस्स नासो अहमा गई य ॥४२॥ दाणं दरिद्दस्स पहुस्स खंति, इच्छानिरोहो य सुहोइयस्स । तारुण्णए इंदियनिग्गहो य, चत्तारि एआणि सुदुक्कराणि ॥४३॥ असासयं जीवियमाहु लोए, धम्मं चरे साहु जिणोवइटुं । धम्मो य ताणं सरणं गई य, धम्मं निसेवित्तु सुहं लहंति ॥४४॥
१४
~~ श्रीजयशेखरसूरिकृतं आत्मावबोधकुलकम् - दम-सम-समत्त-मित्ती-संवेअ-विवेअ-तिव्वनिव्वेआ। एए पगूढअप्पावबोहबीअस्स अंकुरा ॥४५॥ जो जाणइ अप्पाणं, अप्पाणं सो सुहाण न हु कामी। पत्तम्मि कप्परुक्खे, रुक्खे किं पत्थणा असणे ? ॥४६॥ लद्धा सुरनररिद्धी, विसया वि सया निसेविया णेण । पुण संतोसेण विणा, किं कत्थ वि निव्वुई जाया ? ॥४७॥ जं वाहिवालवेसानराण, तुह वेरिआण साहीणे । देहे तत्थ ममत्तं, जिअ ! कुणमाणो वि किं लहसि ? ॥४८॥ वरभत्तपाणण्हाणय-सिंगारविलेवणेहिं पुट्ठो वि । निअपहुणो विहडंतो, सुणएण वि न सरिसो देहो ॥४९॥ कट्ठाइ कडुअ बहुहा, जं धणमावज्जिए तए जीव!। कट्ठाइ तुज्झ दाउं, तं अंते गहिअमन्नेहिं ॥५०॥ जह जह अन्नाणवसा, धणधनपरिग्गहं बहुं कुणसि । तह तह लहुं निमज्जसि, भवे भवे भारिअ तरि व्व ॥५१॥