________________
આત્માવાળોમલક) પ્રમાપાિલક
२०
२१
२२
२५
३८
४०
२
३
जा सुविणे वि हु दिट्ठा, हरेइ देहीण देहसव्वस्सं । सा नारी मारी इव, चयसु तुह दुब्बलत्तेणं ॥५२॥ अहिलससि चित्तसुद्धि, रज्जसि महिलासु अहह मूढत्तं । नीलीमिलिए यत्यंमि, धवलिया किं चिरं ठाई ? ॥५३॥ मोहेणं भवे दुरिए, बंधिअ खित्तोसि नेहनिगडेहिं । बंधवमिसेण मुक्का, पाहरिआ तेसु को राओ ? ॥५४॥ सयमेव कुणसि कम्मं, तेण य वाहिज्जसि तुमं चेव । रे जीव ! अप्पवेरिअ !, अन्नस्स य देसि किं दोसं ? ॥५५ ॥ अप्पाणमबोहंता, परं विवोति केड़ ते वि जड़ा । भण परियमि छुहिए, सत्तागारेण किं कज्जं ? ॥ ५६ ॥ अवरो न निदिअव्यो पसंसिअव्यो कया विन ह समभावो कायखो, बोहस्स रहस्समिणमेव ॥५७॥
अज्ञातपरमर्षिकृतं प्रमादपरिहारकुलकम्
7
दसहिं चुल्लगाइहिं दितेहिं कयाइओ । संसरंता भवे सत्ता, पावंति मणुयत्तणं ॥ ५८ ॥ नरत्ते आरियं खित्तं खित्ते वि विउलं कुलं । कुले वि उत्तमा जाई जाईए रूवसंपया ॥५९॥ रूये विह अरोगतं, अरोगे चिरजीवियं । हियाहियं चरितार्ण, जीविए खलु दुल्लहं ॥६०॥
7
૧૭
सद्धम्मसवणं तंमि सवणे धारणं ता ।
"
धारणे सहाणं च सहाणे वि संजमो ॥ ६१ ॥