________________
૧૧૩
પંચવસ્તુક સૂક્ત - રત્ન - મંજૂષા ७०६ मूलुत्तरगुणसुद्धं, थीपसुपंडगविवज्जिअं वसहिं ।
सेविज्ज सव्वकालं, विवज्जए हति दोसा उ ॥६६॥ ७२० थीवज्जिअं विआणह, इत्थीणं जत्त ठाणरूवाइं ।
सहा य ण सुव्वंती, ता वि अ तेसिं न पिच्छंति ॥६७॥ ७३१ जो जारिसेण मित्तिं, करेइ अचिरेण तारिसो होइ ।
कुसुमेहिं सह वसंता, तिला वि तग्गंधिया हुंति ॥६८॥ ७३२ सुचिरं पि अच्छमाणो, वेरुलिओ काचमणिअउम्मीसो ।
न उवेइ काचभावं, पाहण्णगुणेण निअएणं ॥६९॥ ७३४ भावुग अभावुगाणि अ, लोए दुविहाणि होति दव्वाणि ।
वेरुलिओ तत्थ मणी, अभावुगो अन्नदव्वेहिं ॥७०॥ ७३५ जीवो अणाइनिहणो, तब्भावणभाविओ अ संसारे ।
खिप्पं सो भाविज्जइ, मेलणदोसाणुभावेण ॥७१॥ ६९० गुरुदंसणं पसत्थं, विणओ य तहा महाणुभावस्स ।
अन्नेसिं मग्गदसण, निवेअणा पालणं चेव ॥७२॥ ६९१ वेयावच्चं परमं, बहुमाणो तह य गोअमाईसु ।
तित्थयराणाकरणं, सुद्धो नाणाइलंभो अ ॥७३॥ ६९४ एवं गुरुकुलवासं, परमपयनिबंधणं जओ तेणं ।
तब्भवसिद्धीएहि वि, गोअमपमुहेहिं आयरिओ ॥४॥ ७०० सारणमाइविउत्तं, गच्छं पि हु गुणगणेहिं परिहीणं ।
परिचत्तणाइवग्गो, चइज्ज तं सुत्तविहिणा उ ॥७५॥ ९७८ छेअसुआईएसु अ, ससमयभावे वि भावजुत्तो जो ।
पिअधम्मऽवज्जभीरु, सो पुण परिणामगो णेओ ॥७६॥