________________
૧૧૪
પંચવસ્તુક સૂક્ત- રત્ન- મંજૂષા
९७९ सो उस्सग्गाईणं, विसय-विभागं जहट्ठिअं चेव ।
परिणामेइ हिअं ता, तस्स इमं होइ वक्खाणं ॥७७॥ ९८० अइपरिणामगऽपरिणामगाण, पुण चित्तकम्मदोसेणं ।
अहिअं चिअ विण्णेयं, दोसुदए ओसहसमाणं ॥७८॥ ९९४ आणागिज्झो अत्थो, आणाए चेव सो कहेयव्वो ।
दिद्वंतिअ दिटुंता, कहणविहिविराहणा इहरा ॥७९॥ १०२१ पाणवहाईआणं, पावट्ठाणाण जो उ पडिसेहो ।
झाणज्झयणाईणं, जो अ विही एस धम्मकसो ॥८॥ १०२२ बज्झाणुट्ठाणेणं, जेण न बाहिज्जई तयं नियमा ।
संभवइ अ परिसुद्धं, सो उण धम्ममि छेउ त्ति ॥८१॥ १०८० जीवाइभाववाओ, जो दिद्वैवाहिं णो खलु विरुद्धो ।
बंधाइसाहगो तह, एत्थ इमो होइ तावो त्ति ॥८२॥ १९३ संतेसु वि भोगेसुं, नाभिस्संगो दढं अणुट्ठाणं ।
अस्थि अ परलोगंमि वि, पुन्नं कुसलाणुबंधिमिणं ॥८३॥ ८७८ जीअं जोवणमिड्डी, पिअसंजोगाइ अत्थिरं सव्वं ।
विसमखरमारुआहयकुसग्गजलबिंदुणा सरिसं ॥८४॥ ८७९ विसया य दुक्खरूवा, चिंतायासबहुदुक्खसंजणणा ।
माइंदजालसरिसा, किंपागफलोवमा पावा ॥८५॥ १०४९ कालो सहाव निअई, पुव्वकयं पुरिसकारणेगंता ।
मिच्छत्तं ते चेव उ, समासओ होंति सम्मत्तं ॥८६॥ १७२ जइ जिणमयं पवज्जह, ता मा ववहारणिच्छए मुअह ।
ववहारणउच्छेए, तित्थुच्छेओ जओऽवस्सं ॥८७॥