________________
પિંડવિશુદ્ધિપ્રકરણ
अहव न जिमेज्ज रोगे, मोहुदये सयणमाइउवसग्गे। पाणिदयातवहेउं, अंते तणुमोयणत्थं च ॥१९॥ इह तिविहेसणदोसा, लेसेण जहागमं मएऽभिहिया। एसु गुरुलहुविसेसं, सेसं च मुणेज्ज सुत्ताउ ॥१००॥ सोहंतो य इमे तह, जइज्ज सव्वत्थ पणगहाणीए । उस्सग्गववायविऊ, जह चरणगुणा न हायंति ॥१०१॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥१०२॥ इच्चेयं जिणवल्लहेण गणिणा, जं पिंडनिज्जुत्तिओ। किंची पिंडविहाणजाणणकए, भव्वाण सव्वाण वि ॥१०३॥ वुत्तं सुत्तनिउत्तसुद्धमइणा, भत्तीइ सत्तीइ तं । सव्वं भव्वममच्छरा सुयहरा, बोहिंतु सोहिंतु य ॥१०४॥
॥ इति पिण्डविशुद्धिप्रकरणं समाप्तम् ॥