________________
આવશ્યકનિયુક્તિઆદિ સૂકત - રત્ન - મંજૂષા
આવશ્યકનિર્યુક્તિ આદિ સૂક્ત - રત્ન - મંજૂષા -~- श्रीभद्रबाहुस्वामिविरचिता आवश्यकनियुक्तिः ~~ ९०९ संसाराडवीए, मिच्छत्तऽन्नाणमोहिअपहाए ।
जेहिं कयं देसिअत्तं, ते अरिहंते पणिवयामि ॥१॥ १००२ निव्वाणसाहए जोए, जम्हा साहंति साहुणो ।
समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥२॥ १००५ असहाइ सहायत्तं, करंति मे संजमं करितस्स ।
एएण कारणेणं, नमामिऽहं सव्वसाहूणं ॥३॥ ९२ अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं ।
सासणस्स हियट्ठाए, तओ सुत्तं पवत्तइ ॥४॥ १०३ णाणं पयासगं सोहगो, तवो संजमो य गुत्तिकरो ।
तिण्हं पि समाजोगे, मोक्खो जिणसासणे भणिओ ॥५॥ ९३ सामाइयमाइयं सुयनाणं, जाव बिंदुसाराओ ।
तस्स वि सारो चरणं, सारो चरणस्स निव्वाणं ॥६॥ संसारसागराओ उब्बुडो, मा पुणो निबुड्डिज्जा ।
चरणगुणविप्पहीणो, बुड्डइ सुबहुं पि जाणंतो ॥७॥ ११४६ जाणतो वि तरिउं, काइयजोगं न जुंजइ नईए ।
सो वुज्झइ सोएणं, एवं नाणी चरणहीणो ॥८॥ १२० अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च ।
ण हु भे वीससियव्वं, थेवं पि हु तं बहु होइ ॥९॥