________________
પંચવટુક સૂક્ત- રત્ન- મંજૂષા
१09
પંચવસ્તુક સૂક્ત - રત્ન - મંજૂષા
हरिभद्रसूरिकृतं पञ्चवस्तुकप्रकरणं णमिऊण वद्धमाणं, सम्मं मणवयणकायजोगेहिं । संघ च पंचवत्थुगं, अहक्कम कित्तइस्सामि ॥१॥ पुढवाइसु आरंभो, परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो, इयरो मिच्छत्तमाइओ ॥२॥ चाओ इमेसि सम्मं, मणवयकाएहिं अप्पवित्तीओ ।
एसा खलु पव्वज्जा, मुक्खफला होइ नियमेणं ॥३॥ ११८९ तह तिल्लपत्तिधारय-णायगयो राहवेहगगओ वा ।
एअं चएइ काउं, ण तु अण्णो खुद्दसत्तो त्ति ॥४॥ ११८ साहिज्जा दुरणुचरं, कापुरिसाणं सुसाहुचरिअं ति ।
आरंभनियत्ताण य, इहपरभविए सुहविवागे ॥५॥ ११९ जह चेव उ मोक्खफला, आणा आराहिआ जिणिंदाणं ।
संसारदुक्खफलया, तह चेव विराहिआ होइ ॥६॥ १२० जह वाहिओ अ किरियं, पवज्जिउं सेवई अपत्थं तु ।
अपवण्णगाउ अहियं, सिग्धं च स पावइ विणासं ॥७॥ १२१ एमेव भावकिरिअं, पवज्जिङ कम्मवाहिखयहेऊ ।
पच्छा अपत्थसेवी, अहियं कम्मं समज्जिणइ ॥८॥ १२८ खलियमिलियवाइद्धं, हीणं अच्चक्खराइदोसजुअं ।
वंदंताणं नेआ-ऽसामायारित्ति सुत्ताणा ॥९॥ ३४८ आहरणं सिट्ठिदुगं, जिणंदपारणगऽदाणदाणेसु ।
विहिभत्तिभावऽभावा, मोक्खंगे तत्थ विहिभत्ती ॥१०॥