________________
૧૦૮
પંચવસ્તુક સૂક્ત- રત્ન- મંજૂષા
५९० जं केवलिणा भणियं, केवलनाणेण तत्तओ नाउं ।
तस्सऽण्णहा विहाणे, आणाभंगो महापावो ॥११॥ ५९१ एगेण कयमकज्जं, करेइ तप्पच्चया पुणो अन्नो ।
सायाबहुलपरंपर, वोच्छेओ संजमतवाणं ॥१२॥ ५९२ मिच्छत्तं लोअस्सा, न वयणमेयमिह तत्तओ एवं ।
वितहासेवण संका-कारणओ अहिगमेअस्स ॥१३॥ ५९३ एवं चऽणेगभविया, तिव्वा सपरोवघाइणी नियमा ।
जायइ जिणपडिकुट्ठा, विराहणा संजमायाए ॥१४॥ ५९४ जह चेव उ विहिरहिया, मंताई हंदि णेव सिझंति ।
होंति अ अवयारपरा, तहेव एयं पि विन्नेयं ॥१५॥ ५९५ ते चेव उ विहिजुत्ता, जह सफला हुंति एत्थ लोअंमि ।
तह चेव विहाणाओ, सुत्तं नियमेण परलोए ॥१६॥ १११४ धम्मत्थमुज्जएणं, सव्वस्स अपत्तिअं न कायव्वं ।
इअ संजमो वि सेओ, एत्त्थ य भयवं उदाहरणं ॥१७॥ २२२ मुत्तूण अभयकरणं, परोवयारो वि नत्थि अण्णो त्ति ।
दंडिगितेणगणायं, न य गिहवासे अविगलं तं ॥१८॥ ८३८ ओहेण जस्स गहणं, भोगो पुण कारणा स ओहोही ।
जस्स उ दुगंपि निअमा, कारणओ सो उवग्गहिओ ॥१९॥ १३२ हरइ रयं जीवाणं, बझं अब्भंतरं च जं तेण ।
रयहरणं ति पवुच्चइ, कारणकज्जोवयाराओ ॥२०॥ २६० गुरुपच्चक्खाणगिलाणसेहमाईण पेहणं पुदि ।
तो अप्पणो पुव्वमहाकडाइं इअरे दुवे पच्छा ॥२१॥