________________
સંબોધપ્રકરણ
સૂક્ત
રત્ન - મંજૂષા
१९४४ दुग्गंधो हो, अणिवयणो अ फरुसवयणो च । जलएलमूयमम्मण, अलियवयणजंपणे दोसा ॥२१॥ ११५३ खित्ते खले अरण्णे, दिवा य राओ विसत्थयाए वा । अत्थो से न विणस्सइ, अचोरियाए फलं एयं ॥ २२ ॥ १९६२ आणाईसरियं वा, रज्जं च कामभोगा य ।
कित्ती बलं च सग्गो, आसन्ना सिद्धि बंभाओ ॥ २३ ॥ ११६३ कलिकारओ वि जणमारओ वि, सावज्जजोगनिरओ वि । जं नारओ वि सिज्झइ तं खलु सीलस्स माहणं ॥ २४ ॥ ११६६ छिनिंदिया नपुंसा, दुरूवदोहग्गिणो भगंदरिणो ।
रंड कुरंडा वंझा, निंदु विसकन्ना हुंति दुस्सीला ॥२५॥ ५८९ जहा कुक्कडपोयस्स, निच्वं कुललओ भयं ।
एवं खु बंभयारिस्स, स्वीसंगाओ महाभयं ॥ २६ ॥ ५९० पुरिसासमि इत्थी, जामतिगं जाव नोपवेसेड़ ।
त्थी आसणंमि पुरिसो, अंतमुहुत्तं विवज्जिज्जा ॥२७॥ ५९२ भंडोवगरणदेहप्पभिईसु, गामदेससंघेसु ।
नो कुखिज्ज ममत्तं कया वि सो समणगुणत्तो ॥ २८ ॥ १९८२ जह जह अप्पो लोहो, जह जह अप्यो परिग्गहारंभो । तह तह सुहं पवड्डइ, धम्मस्स य होइ संसिद्धी ॥२९॥ १९८३ आरोग्गसारियं माणुसत्तणं, सच्चसारिओ धम्मो ।
विज्जा णिच्छयसारा, सुहाई संतोससाराई ॥३०॥ ५३७ कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं ।
૧૨૯
जो कारिज्ज जिणहरं तओ वि तवसेजमो अहिओ ॥३१ ॥
"