________________
ઓઘનિર્યુક્તિ
૧૦૧
भा.४९ किं पुण जयणाकरणुज्जयाण दंतिदियाणं गुत्ताणं ।
संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥५३॥ भा.४७ तित्थगरवयणकरणे, आयरियाणं कयं पए होइ ।
कुज्जा गिलाणस्स उ, पढमालिअ जाव बहिगमणं ॥५४॥ नि.१२० चक्के थूभे पडिमा, जम्मण निक्खमण नाण निव्वाणे ।
संखडि विहार आहार, उवहि तह दंसणट्ठाए ॥५५॥ नि.१२१ एते अकारणा संजयस्स, असमत्ततदुभयस्स भवे ।
ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ ॥५६॥ नि.१७३ समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च ।
अनियाओ वसहीओ, सारइआणं च मेहाणं ॥५७॥ नि.१९८ मुत्तनिरोहे चक्खू, वच्चनिरोहे य जीवियं चयइ ।
उड्डनिरोहे कोढे, गेलन्नं वा भवे तिसु वि ॥५८॥ नि.२२८ मज्जारमूसगाइ य, वारए नवि अ जाणुघट्टणया ।
दो हत्थे य अबाहा, नियमा साहुस्स साहूओ ॥५९॥ नि.२२९ भुत्ताभुत्तसमुत्था, भंडणदोसा य वज्जिया होति ।
सीसंतेण व कुटुं तु, हत्थं मोत्तूण ठायंति ॥६०॥ नि.२७३ पडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा ।
देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥६१॥ नि.२७४ पुढविआउक्काए, तेऊवाऊवणस्सइतसाणं ।।
पडिलेहणापमत्तो, छण्हं पि विराहओ होइ ॥६२॥ नि.२७७ जोगो जोगो जिणसासणंमि, दुक्खक्खया पउंजंतो ।
अण्णोण्णमबाहाए, असवत्तो होइ कायव्वो ॥६३॥