________________
વૈરાગ્યશતકાદિ સૂક્ત - રત્ન - મંજૂષા ४७ जीवेण भवे भवे, मिलियाई देहाइं जाई संसारे ।
ताणं न सागरेहिं, कीरइ संखा अणंतेहिं ॥२८॥ २३ न सा जाइ न सा जोणी, न तं ठाणं न तं कुलं ।
न जाया न मया जत्थ, सव्वे जीवा अणंतसो ॥२९॥ २४ तं किंपि नत्थि ठाणं, लोए वालग्गकोडिमित्तंपि ।
जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥३०॥ ४८ नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होइ ।
गलिअं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥३१॥ ७६ मा मा जंपह बहुयं, जे बद्धा चिक्कणेहिं कम्मेहिं।
सव्वेसि तेसिं जायइ, हिओवएसो महादोसो ॥३२॥ खणभंगुरं सरीरं, जीवो अन्नो अ सासयसरूवो ।
कम्मवसा संबंधो, निब्बंधो इत्थ को तुज्झ ? ॥३३॥ ७८ संसारो दुहहेउ, दुक्खफलो दुसहदुक्खरूवो य ।
न चयंति तं पि जीवा, अइबद्धा नेहनिअलेहिं ॥३४॥ ६४ जावंति के वि दुक्खा, सारीरा माणसा व संसारे ।
पत्तो अणंतखुत्तो, जीवो संसारकंतारे ॥३५॥ घोरंमि गब्भवासे, कलमलजंबालअसुइबीभच्छे ।
वसिओ अणंतखुत्तो, जीवो कम्माणुभावेणं ॥३६॥ ___ जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य ।
अहो ! दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥३७॥ तण्हा अणंतखुत्तो, संसारे तारिसी तुमं आसी । जं पसमेउं सव्वोदहीणमुदयं न तीरिज्जा ॥३८॥