________________
૨૩૬
२६
२७
३२
६८
५२
५३
५४
५८
५९
७९
८०
યોગબિંદુ - યોગદૃષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા
आचार्यादिष्वपि ह्येतद्, विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवत् शुद्धाशयविशेषतः ॥६५॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् ।
तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥६६॥ दुःखितेषु दयाऽत्यन्तं, अद्वेषो गुणवत्सु च । औचित्यात् सेवनं चैव सर्वत्रैवाविशेषतः ॥६७॥
नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तद् इत्यस्यां मन्यते सदा ॥ ६८ ॥ कान्तकान्तासमेतस्य, दिव्यगेयश्रुतौ यथा ।
यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥६९॥ बोधाम्भ: स्त्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थं, असिराऽवनिकूपवत् ॥७०॥ श्रुताभावेऽपि भावेऽस्याः, शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्, परबोधनिबन्धनम् ॥७१॥ प्राणेभ्योऽपि गुरुर्धर्मः, सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं, न धर्मं प्राणसङ्कटे ॥७२॥ एक एव सुहृद् धर्मो, मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत् तु गच्छति ॥७३॥ जन्ममृत्युजराव्याधि-रोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः ॥७४॥ कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यवत् सदा । दुःखे सुखधियाऽऽकृष्टा, कच्छूकण्डूयकादिवत् ॥७५॥