________________
પ્રવચનસારોદ્ધાર સૂક્ત - રત્ન - મંજૂષા
९३६ उवसम संवेगो वि य, निव्वेओ तह य होइ अणुकंपा । अस्थिक्कं चिय एए, सम्मत्ते लक्खणा पंच ॥ ९४ ॥ ९३७ नो अन्नतित्थिए अन्नतित्धि-देवे य तह सदेवे वि ।
८४
गहिए कुतित्थिएहि, वंदामि न वा नम॑सामि ॥९५॥ ९३८ नेव अणालत्तो आलवेमि, नो संलवेमि तह तेसिं । देमि न असणाईयं, पेसेमि न गंधपुप्फाइ ॥ ९६ ॥ ९३९ रायाभिओगो य गणाभिओगो, बलाभिओगो य सुराभिओगो । कतारवित्त गुरुनिग्गहोय, छछिंडिआओ जिणसासणंमि ॥९७॥ ९४० मूलं दारं पडणं, आहारो भावणं निही ।
दुच्छक्कस्सावि धम्मस्स सम्मतं परिकित्तियं ॥१८॥ ९४१ अत्थि य निच्चो कुणई, कयं च वेएइ अस्थि निव्वाणं । अस्थि व मोक्खाबाओ, उस्सम्मत्तस्स ठाणाई ॥९९॥ १३५६ धम्मरवणस्स जोग्गो अक्खुदो सववं पगइसोमो
लोयपिओ अकुरो भीरु असदो सदक्खिनो ॥१००॥ १३५७ लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥१०१॥ १३५८ वुड्डाणुगो विणीओ, कयन्नुओ पर हियत्थकारी य ।
तह चेव लद्धलक्खो, इगवीसगुणो हवइ सो ॥ १०२ ॥ १३९४ जे जंमि जुगे पुरिसा, असयंगुलसमूसिया हुंति ।
तेसिं जं मियमंगुलं, आयंगुलमेत्थ तं होइ ॥ १०३॥ १३९६ उस्सेहंगुलमेगं हवइ, पमाणंगुलं सहस्सगुणं । उस्सेहंगुलद्गुणं वीरस्सायंगुलं भणियं ॥ १०४ ॥
"
"