________________
પ્રવચનસારોદ્ધાર સૂક્ત- રત્ન-મંજૂષા
१३९७ आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देहं ।।
नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥१०५॥ १४१९ समणीमवगयवेयं, परिहार पुलायमप्पमत्तं च ।
चउदसपुव्वि आहारगं च, न य कोइ संहरइ ॥१०६॥ ११८५ जस्स जइ सागराइं ठिइ, तस्स तेत्तिएहिं पक्खेहिं ।
ऊसासो देवाणं, वाससहस्सेहिं आहारो ॥१०७॥ १४४० गेविज्जऽणुत्तरेसु, अप्पवियारा हवंति सव्वसुरा ।
सप्पवियारठिईणं, अणंतगुणसोक्खसंजुत्ता ॥१०८॥