________________
પિંડવિશુદ્ધિપ્રકરણ जिनवल्लभगणिकृतं पिण्डविशुद्धिप्रकरणं
देविंदविंदवंदिय-पयारविंदेऽभिवंदिय जिणिंदे । वोच्छामि सुविहियहियं, पिंडविसोहि समासेण ॥१॥ जीवा सुहेसिणो, तं सिवंमि तं संजमेण सो देहे । सो पिंडेण सदोसो, सो पडिकुट्ठो इमे ते य ॥२॥ आहाकम्मुद्देसिय, पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाउयर-कीय-पामिच्चे ॥३॥ परिअट्टिए अभिहडुब्भिन्ने, मालोहडे य अच्छिज्जे । अणिसिट्ठज्झोयरए, सोलस पिंडुग्गमे दोसा ॥४॥ आहाए वियप्पेणं, जईण कम्ममसणाइकरणं जं । छक्कायारम्भेणं, तं आहाकम्ममाहंसु ॥५॥ अहवा जं तग्गाहिं, कुणइ अहे संजमाउ नरए वा। हणइ व चरणायं, से अहकम्म तमायहम्मं वा ॥६॥ अट्ठवि कम्माइं अहे, बंधइ पकरेइ चिणइ उवचिणइ। कम्मियभोई अ साहू, जं भणियं भगवईए फुडं ॥७॥ तं पुण जं जस्स जहा, जारिसमसणे य तस्स जे दोसा । दाणे य जहापुच्छा, छलणा सुद्धी य तह वोच्छं ॥८॥ असणाइ चउब्भेयं, आहाकम्ममिह बिंति आहारं । पढम चिय जइजोग्गं, कीरंतं निट्ठियं च तहिं ॥९॥ तस्स कड तस्स निट्ठिय, चउभंगो तत्थ दुचरिमा कप्पा । फासुकडं रद्धं वा, निट्ठियमियरं कडं सव्वं ॥१०॥