________________
३६
3
९३
३४
९४
९५
६१
७६
२६
७५
सिंहगिरिसुसीसाणं, भई गुरुवयणसहंताणं ।
वयरो किर दाही वायण त्ति, न विकोविअं वयणं ॥ २२ ॥ पडिवज्जिऊण दोसे, नियए सम्मं च पायपडियाए । तो किर मिगावईए, उप्पन्नं केवलं नाणं ॥२३॥
ઉપદેશમાળા સૂક્ત - રત્ન - મંજૂષા
मिण गोणसंगुलीहिं, गणेहि वा दंतचक्कलाई से । इच्छं ति भाणिऊणं, कज्जं तु त एव जाणंति ॥२४॥ कारणविक कवाई, सेयं कार्य ति वयंति आयरिया । तं तह सद्दहिअव्वं, भविअव्वं कारणेण तहिं ॥ २५ ॥ जो कुणइ अप्पमाणं, गुरुवयणं न य लहेइ उवएसं । सो पच्छा तह सोअड़, उबकोसघरे जह तबस्सी ॥ २६ ॥ रुस चोइज्जतो वह य हियएण अणुसंयं भणिओ । न व कहि करणिज्जे, गुरुस्स आलो न सो सीसो ॥२७॥
नियगमविगप्पियचितिएण सच्छंदबुद्धिचरिएण ।
कत्तो पारसहियं कीरड़ गुरुअणुवएसेण ? ॥२८॥
"
"
जस्स गुरुंमि न भत्ती, न व बहुमाणो न गवं न भयं । न वि लज्जा न वि नेहो, गुरुकुलवासेण किं तस्स ? ॥२९॥ १३० माणी गुरुपडिणीओ, अणत्थभरिओ अमग्गचारी अ । मोहं किलेसजालं, सो खाइ जहेब गोसालो ॥३०॥ २४७ सीइज्ज कयाइ गुरु, तं पि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवंति पुणरवि, जह सेलग-पंथगो नायं ॥ ३१ ॥ २६८ सयलंमि वि जीवलोए, तेण इहं घोसिओ अमाघाओ । इक्कं पि जो दुहत्तं, सत्तं बोहेइ जिणवयणे ॥३२॥