________________
ઉપદેશમાળા સૂક્ત- રત્ન- મંજૂષા
२६९ सम्मत्तदायगाणं दुप्पडिआरं, भवेसु बहुएसु ।
सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥३३॥ २६५ सुग्गइमग्गपईवं, नाणं दितस्स हुज्ज किमदेयं ?।
जह तं पुलिंदएणं, दिन्नं सिवगस्स नियगच्छि ॥३४॥ २६६ सिंहासणे निसण्णं, सोवागं सेणिओ नरवरिंदो ।
विज्जं मग्गइ पयओ, इअ साहुजणस्स सुयविणओ ॥३५॥ २६७ विज्जाए कासवसंतिआए, दगसूअरो सिरिं पत्तो ।
पडिओ मुसं वयंतो, सुअनिण्हवणा इअ अपत्था ॥३६॥ ३४१ विणओ सासणे मूलं, विणीओ संजओ भवे ।
विणयाओ विप्पमुक्कस्स, कओ धम्मो ? कओ तवो ? ॥३७॥ ३७६ गीअत्थं संविग्गं, आयरिअं मुअइ वलइ गच्छस्स ।
गुरुणो य अणापुच्छा, जं किंचि वि देइ गिण्हइ वा ॥३८॥ ३७७ गुरुपरिभोगं भुंजइ, सिज्जासंथारउवगरणजायं ।
किं ति तुमं ति भासइ, अविणीओ गविओ लुद्धो ॥३९॥ ३७८ गुरुपच्चक्खाणगिलाण-सेहबालाउलस्स गच्छसि ।
न करेइ नेव पुच्छइ, निद्धम्मो लिंगमुवजीवी ॥४०॥ ३९८ जं जयइ अगीअत्थो, जं च अगीयत्थनिस्सिओ जयइ ।
वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ॥४१॥ १५७ कत्तो सुत्तत्थागम-पडिपुच्छणचोयणा य इक्कस्स ।
विणओ वेयावच्चं, आराहणया य मरणंते ? ॥४२॥ १५८ पिल्लिज्जेसणमिक्को, पइन्नपमयाजणाउ निच्चभयं ।
काउमणो वि अकज्जं, न तरइ काऊण बहुमज्झे ॥४३॥