________________
સંબોધસિત્તરી-પંચસૂત્ર સૂક્ત - રત્ન - મંજૂષા
असुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्धे विअ विसे अप्पफलेसिया, सुहावणिज्जे सिया, अपुणभावे सिया ।
૧૪૬
तहा आसगलिज्जंति परिपोसिज्जंति निम्मविज्जंति सुहकम्माबंधा, साणुबंधं च सुहकम्मं पगिद्वं पगिट्ठभावज्जियं नियमफलयं, सुपउत्ते विव महागए सुहफले सिया, सुहपवत्तगे सिया परमसुहसाहगे सिया ।
अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सम्मं सोयव्वं सम्मं अणुपेयिव्वंति । नमो नयनमियाणं परमगुरुवीयरागाणं । नमो सेसनमुक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा ।
इइ पावपडिग्घायगुणबीजाहाणसुत्तं समत्तं ।