________________
ભવભાવના સૂક્ત- રત્ન- મંજૂષા
५०४ जसकित्तिकरं नाणं, गुणसयसंपायगं जए नाणं ।
आणा वि जिणाणेसा, पढमं नाणं तओ चरणं ॥१९॥ ५०५ ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं ।
पुज्जाण वि पुज्जयरा, नाणी य चरणजुत्ता य ॥१००॥ ५०८ जरमरणसमं न भयं, न दुहं नरगाइजम्मओ अन्नं ।
तो जम्ममरणजरमूल-कारणं छिंदसु ममत्तं ॥१०१॥ ५०९ जावइयं किंपि दुहं, सारीरं माणसं च संसारे ।
पत्तो अणंतखुत्तो, विहवाइममत्तदोसेण ॥१०२॥ ५१३ छिज्जं सोसं मलणं, दाहं निप्पीलणं च लोयंमि ।
जीवा तिला य पेच्छह, पावंति सिणेहसंबद्धा ॥१०३॥ ५१४ दूरुज्झियमज्जाया, धम्मविरुद्धं च जणविरुद्धं च ।
किमकज्जं तं जीवा, न कुणंति सिणेहपडिबद्धा ? ॥१०४॥ ५१९ तिव्वा रोगायंका, सहिया जह चक्किणा चउत्थेणं ।
तह जीव ! ते तुमं पि हु, सहसु सुहं लहसि जमणंतं ॥१०५।। ५२२ मुहकडुयाइं अंतेसुहाई, गुरुभासियाई सीसेहिं ।
सहियव्वाइं सया वि हु, आयहियं मग्गमाणेहिं ॥१०६॥ ५२३ इय भाविऊण विणयं, कुणंति इह परभवे य सुहजणयं ।
जेण कएणऽन्नो वि हु, भूसिज्जइ गुणगणो सयलो ॥१०७॥ ५२६ जो पढइ सुत्तओ सुणइ, अत्थओ भावए य अणुसमयं ।
सो भवनिव्वेयगओ, पडिवज्जइ परमपयमग्गं ॥१०८॥