________________
પ્રકરણાદિ સૂક્ત- રત્ન- મંજૂષા
પ્રકરણાદિ સૂક્ત - રત્ન - મંજૂષા - शान्तिसूरिकृतं जीवविचारप्रकरणम् -
१२
भुवणपईवं वीरं, नमिऊण भणामि अबुहबोहत्थं । जीवसरूवं किंचि वि, जह भणियं पुव्वसूरीहिं ॥१॥ कंदा अंकुरकिसलय-पणगा सेवाल भूमिफोडा य। अल्लयतियगज्जर मोत्थ, वत्थुला थेग पल्लंका ॥२॥ कोमलफलं च सव्वं, गूढसिराई सिणाई पत्ताई । थोहरि कुंआरि गुग्गुलि, गलोयपमुहाइ छिन्नरुहा ॥३॥ इच्चाइणो अणेगे, हवंति भेया अणंतकायाणं । तेसिं परिजाणणत्थं, लक्खणमेयं सुए भणियं ॥४॥ गूढसिरसंधिपव्वं, समभंगमहीरगं च छिन्नरुहं । साहारणं सरीरं, तव्विवरीअं च पत्तेयं ॥५॥ एगसरीरे एगो, जीवो जेसिं तु ते य पत्तेया । फलफूलछल्लिकट्ठा-मूलगपत्ताणि बीयाणि ॥६॥ संख-कवड्डय-गंडुल, जलोय-चंदणग-अलस-लहगाइ । मेहरि-किमि-पूयरगा, बेइंदिय माइवाहाइ ॥७॥ गोमी मंकण जूआ, पिप्पीलि उद्देहिया य मक्कोडा। इल्लिय-घयमिल्लीओ, सावयगोकीडजाइओ ॥८॥ गद्दहय चोरकीडा, गोमयकीडा य धनकीडा य । कुंथु गोवालिय इलिआ, तेइंदिय इंदगोवाइ ॥९॥
१७