________________
સંબોધપ્રકરણ સૂક્ત- રન-મંજૂષા
૧૩૧
८५१ सम्मत्तनाणचरणानुयाइमाणाणुगं च जं जत्थ ।
जिणपन्नत्तं भत्तीइ, पूअए तं तहाभावं ॥४३॥ ८५४ कालोचियजयणाए, मच्छररहियाण उज्जमंताण ।
जणजत्तारहियाणं, होइ जइत्तं जईण सया॥४४॥ ३७१ बायालमेसणाओ, न रक्खइ धाइसिज्जपिंडं च ।
आहारेइ अभिक्खं, विगईओ संनिहिं खायइ ॥४५॥ ३७२ सूरप्पमाणभोई, आहारेई अभिक्खमाहारं ।
न य मंडलिए भुंजइ, न य भिक्खं हिंडए अलसो ॥४६॥ ३७३ कीवो न कुणइ लोयं, लज्जइ पडिमाइ जल्लमवणेइ ।
सोवाहणो य हिंडइ, बंधइ कडिपट्टमकज्जे ॥४७॥ ३७४ सोवइ य सव्वराई, नीसट्टमचेयणो न वा झरइ ।
न पमज्जंतो पविसइ, निसीहि आवस्सियं न करे ॥४८॥ ३७५ सव्वथोवं उवहिं न पेहए, न य करेइ सज्झायं ।
निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥४९॥ ३७६ एयारिसा कुसीला, हिट्ठा पंचा वि मुणिवराणं च ।
न य संगो कायव्वो, तेसिं धम्मट्ठिभव्वेहिं ॥५०॥ ३८१ संखडिपमुहे किच्चे, सरसाहारं खु जे पगिण्हंति ।
भत्तहँ थुव्वंति, वणीमगा ते वि न हु मुणिणो ॥५१॥ ९६७ वरं दिह्रिविसो सप्पो, वरं हालाहलं विसं ।
हीणायारागीयत्थ-वयणपसंगं खु णो भई ॥५२॥ २८३ विसलवघाइ व्व सयं, गुणाण नासेइ बोहिमुवहणइ ।
तम्हा लिंगिहिं न कया, कायव्वा दव्वओ पूया ॥५३॥