________________
૧૧૬
પંચવસ્તુક સૂક્ત - રત્ન - મંજૂષા ४५ अविणीओ न य सिक्खड़, सिक्खं पडिसिद्धसेवणं कुणइ ।
सिक्खावणेण तस्स हु, सइ अप्पा होइ परिचत्तो ॥१९॥ ४७ जह लोअंमि वि विज्जो, असज्झवाहीण कुणइ जो किरियं ।
सो अप्पाणं तह वाहिए अ, पाडेइ अ केसंमि ॥१०॥ तह चेव धम्मविज्जो, एत्थ असज्झाण जो उ पव्वज्जं ।
भावकिरिअं पउंजइ, तस्स वि उवमा इमा चेव ॥१०१॥ ९८ चइऊण घरावासं, आरंभपरिग्गहेसु वटुंति ।
जं सन्नाभएण, एअं अविवेगसामत्थं ॥१०२॥ १०३ चेइअकुलगणसंघे, आयरिआणं च पवयणसुए अ ।
सव्वेसु वि तेण कयं, तवसंजमुज्जमंतेणं ॥१०३॥ ४७५ धिइसंघयणाईणं, मेराहाणिं च जाणिउं थेरा ।
सेहअगीअत्थाणं, ठवणा आइण्णकप्पस्स ॥१०४॥ ४७६ असढेण समाइण्णं, जं कत्थइ केणई असावज्जं ।
न निवारिअमण्णेहि अ, बहुमणुमयमेअमाइण्णं ॥१०५॥ ६०२ परमरहस्समिसीणं, समत्तगणिपिडगहत्थसाराणं ।
परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ॥१०६॥ १६९१ सव्वत्थापडिबद्धो, मज्झत्थो जीविए अ मरणे अ ।
चरणपरिणामजुत्तो, जो सो आराहगो भणिओ ॥१०७॥ १७११ आगमपरतंतेहिं तम्हा, णिच्चं पि सिद्धिकंखीहिं ।
सव्वमणुट्ठाणं खलु, कायव्वं अप्पमत्तेहिं ॥१०८॥