________________
30
१९
३१
३४
३६
३७
३८
३९
४०
६
डुस सूत रत्न मंभूषा र अणुजाणह जस्सुग्गह, कहेमि उच्चारमत्तगाणे । तह सन्नाडगलगजोग- कप्पतिप्पाइ वोसिरे तिगं ॥७०॥ दव्वखित्ताड़गया, दिणे दिणे अभिग्गहा गहेअव्वा । जीवम्मि जओ भणियं पच्छित्तमभिग्गाभावे ॥७१॥
"
चवीस वीसं वा, लोगस्स करेमि काउस्सग्गंमि । कम्मखया पइदिण, सज्झायं वा वि तम्मित्तं ॥७२॥ सेहगिलाणाइणं, विणा वि संघाडयाइसंबंधं । पडिलेहणमल्लग - परिठवणाइ कुव्वे जहासत्ति ॥ ७३ ॥ वसहिपवेसे निग्गंमि, निसीहिआवस्सियाण विस्सरणे । पायापमज्जणे वि च तत्थेव कहेमि नवकारं ॥७४॥ भयवं पसाओ करिडं, इच्छाइ अभासणंमि वुढेसु । इच्छाकाराकरणे, लहसु साहुसु कज्जेसु ॥७५॥
1
सव्वत्थ वि खलिएसुं, मिच्छाकारस्स अकरणे तह य । सयमन्नाउ वि सरिए, कहिचन्वो पंचनमुक्कारो ॥७६॥ वुड्स्स विणा पुच्छं, विसेसवत्युं न देमि गिहे वा । अनं पि अ महक, बुहं पुच्छिय करेमि सवा ॥७७॥
अज्ञातमहर्षिकृता यतिशिक्षापंचाशिका
गुरुसेवा चेव फुडं आयारंगस्स पढमत्तमि ।
इय नाउं निअगुरु सेवर्णमि कह सीअसि सकन्न ? ॥७८॥ ता सोम ! इमं जाणिअ, गुरुणो आराहणं अइगरिद्वं । इहपरलोअसिरीणं, कारणमिणमो विआण तुमं ॥ ७९ ॥
-