________________
ભાવકુલક| સંવિગ્નસાધુયોગ્યનિયમકુલક
खवगनिमंतणपुव्वं, वासिअभत्तेण सुद्धभावेण । भुंजंतो वरनाणं, संपत्तो कूरगड्ड वि ॥६०॥ पुव्वभवसूरिविरइअ-नाणासाअणपभावदुम्मेहो । नियनामं झायंतो, मासतुसो केवली जाओ ॥६१॥ जीवस्स सरीराओ, भेअं नाउं समाहिपत्ताणं । उप्पाडिअनाणाणं, खंदगसीसाणं तेसिं नमो ॥६२॥ सिरिचंडरुद्दगुरुणा, ताडिज्जंतो वि दंडधाएण ।
तक्कालं तस्सीसो, सुहलेसो केवली जाओ ॥६३॥ १२ पन्नरसयतावसाणं, गोअमनामेण दिनदिक्खाणं ।
उप्पन्नकेवलाणं, सुहभावाणं नमो ताणं ॥६४॥ १८ जं न हु भणिओ बंधो, जीवस्स वहे वि समिइगुत्ताणं ।
भावो तत्थ पमाणं, न पमाणं कायवावारो ॥६५॥
- सोमसुन्दरसूरिकृतं संविग्नसाधुयोग्यनियमकुलकम् ~~~ १२ अपमज्जियगमणमि, असंडासपमज्जिउं च उवविसणे ।
पाउंछणयं च विणा, उवविसणे पंचनमुक्कारा ॥६६॥ १३ उग्घाडेण मुहेणं, नो भासे अहव जत्तिया वारा ।
भासे तत्तियमित्ता, लोगस्स करेमि उस्सग्गं ॥६७॥ १४ असणे तह पडिक्कमणे, वयणं वज्जे विसेसकज्ज विणा ।
सक्कीयमुवहिं च तहा, पडिलेहंतो न बेमि सया ॥६८॥ सक्कीयमुवहिमाइ, पमज्जिउं निक्खिवेमि गिण्हेमि । जइ न पमज्जेमि तओ, तत्थेव कहेमि नमुक्कारं ॥१९॥