________________
कुल सूत - रत्न - भyषा - २
सोहइ सणंकुमारो, तवबलखेलाइलद्धिसंपन्नो । निद्रुअ-खवडियंगुलिं, सुवण्णसोहं पयासंतो ॥५०॥
अनिआणस्स विहिए, तवस्स तविअस्स किं पसंसामो? । किज्जइ जेण विणासो, निकाइयाणं पि कम्माणं ॥५१॥ अइदुक्करतवकारी, जगगुरुणा कण्हपुच्छिएण तया । वाहरिओ स महप्पा, समरिज्जओ ढंढणकुमारो ॥५२॥ सेणियपुरओ जेसिं, पसंसिअं सामिणा तवोरूवं । ते धन्ना धन्नमुणी, दुण्ह वि पंचुत्तरे पत्ता ॥५३॥ जं विहिअमंबिलतवं, बारसवरिसाइं सिवकुमारेण । तं द8 जंबुरूवं, विम्हइओ सेणिओ राया ॥५४॥ जिणकप्पिअ-परिहारिअ-पडिमापडिवन्नलंदयाइणं । सोऊण तवसरूवं, को अन्नो वहउ तवगव्वं ? ॥५५॥ मासद्धमासखवओ, बलभद्दो रूववं पि हु विरत्तो। सो जयउ रणवासी, पडिबोहिअसावयसहस्सो ॥५६॥
४
~ देवेन्द्रसूरिकृतं भावकुलकम् ~~ सुहभावणावसेणं, पसन्नचंदो मुहुत्तमित्तेण । खविऊण कम्मगंठिं, संपत्तो केवलं नाणं ॥५७॥ सुस्सूसंती पाए, गुरुणीणं गरहिऊण नियदोसे । उप्पन्नदिव्वनाणा, मिगावई जयउ सुहभावा ॥५८॥ भयवं इलाइपुत्तो, गुरुए वंसंमि जो समारूढो । दवण मुणिवरिंदं, सुहभावओ केवली जाओ ॥५९॥