________________
શીલકુલક / તપકુલક
७
9o
चालणीजलेण चंपाइ, जीए उग्घाडियं दुवारतिगं । कस्स न हरेइ चित्तं, तीए चरिअं सुभद्दाए ? ॥४०॥ भई कलावईए, भीसणरण्णंमि रायचत्ताए । जं सा सीलगुणेणं, छिन्नंगा पुणन्नवा जाया ॥४१॥ हरिहरबंभपुरंदर-मयभंजणपंचबाणबलदप्पं । लीलाइ जेण दलिओ, स थूलभद्दो दिसउ भई ॥४२॥ मणहरतारुण्णभरे, पत्थिज्जंतो वि तरुणिनियरेणं । सुरगिरिनिच्चलचित्तो, सो वयरमहारिसी जयउ ॥४३॥ थुणिउं तस्स न सक्का, सढस्स सुदंसणस्स गुणनिवहं । जो विसमसंकडेसु वि, पडिओ वि अखंडसीलधणो ॥४४॥ नियमित्तं नियभाया, नियजणओ नियपियामहो वा । नियपुत्तो वि कुसीलो, न वल्लहो होइ लोयाणं ॥४५॥ सव्वेसि पि वयाणं, भग्गाणं अत्थि कोई पडियारो। पक्कघडस्स व कन्ना, न होइ सीलं पुणो भग्गं ॥४६॥ वेआलभूअरक्खस-केसरिचित्तयगइंदसप्पाणं । लीलाइ दलइ दप्पं, पालंतो निम्मलं सीलं ॥४७॥
~ देवेन्द्रसूरिकृतं तपकुलकम् ~~ अथिरं पि थिरं, वंकं पि उजुअं, दुल्लहं पि तह सुलहं । दुस्सझं पि सुसज्झं, तवेण संपज्जए कज्जं ॥४८॥ छठं छटेण तवं, कुणमाणो पढमगणहरो भयवं । अक्खीणमहाणसीओ, सिरिगोयमसामिओ जयउ॥४९॥