________________
૫૪
ભવભાવના સૂક્ત- રત્ન- મંજૂષા
ભવભાવના સૂક્ત - રત્ન - મંજૂષા
मलधारिहेमचन्द्रसूरिकृता भवभावना णमिऊण णमिरसुरवर-मणिमउडफुरंतकिरणकब्बुरिअं । बहुपुन्नंकुरनियरंकियं, सिरिवीरपयकमलं ॥१॥ सिद्धंतसिंधुसंगय-सुजुत्तिसुत्तीण संगहेऊण । मुत्ताहलमालं पिव, रएमि भवभावणं किल ॥२॥ भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं । भवदुहनिविण्णाण वि, जायइ जंतूण कइया वि ॥३॥ तम्हा घरपरियणसयणसंगयं, सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं, भावेज्ज सया भवसरूवं ॥४॥ सव्वप्पणा अणिच्चो, नरलोओ ताव चिट्ठउ असारो । जीयं देहो लच्छी, सुरलोयंमि वि अणिच्चाई ॥५॥ संझब्भरायसुरचावविब्भमे, घडणविहडणसरूवे ।
विहवाइवत्थुनिवहे, किं मुज्झसि जीव ! जाणंतो? ॥६॥ २४ बलरूवरिद्धिजोव्वण-पहुत्तणं सुभगया अरोयत्तं ।
इटेहि य संजोगो, असासयं जीवियव्वं च ॥७॥ २६ रोयजरामच्चुमुहागयाण, बलिचक्किकेसवाणं पि ।
भुवणे वि नत्थि सरणं, एक्कं जिणसासणं मोत्तुं ॥८॥ दलइ बलं गलइ सुई, पाडइ दसणे निरंभए दिढेि । जररक्खसि बलिण वि, भंजइ पिट्टि पि सुसिलिटुं॥९॥ सयलतिलोयपहूणो, उवायविहिजाणगा अणंतबला । तित्थयरा वि हु कीरंति, कित्तिसेसा कयंतेण ॥१०॥
१८