________________
पहेशभाना (पुष्पभाना) सूडत - रत्न -
२१
મંજૂષા
ओसन्नो वि विहारे, कम्मं सोहेइ सुलभवोही व । चरणकरणं विसुद्धं, उववूहंतो परूवेंतो ॥९९॥ ४८० सुचिरं पि तवं तवियं, चिन्नं चरणं सुयं च बहुपढियं । अंते विराहहत्ता, अनंतसंसारिणो भणिया ॥१००॥ ४८८ इक्कं पंडियमरणं, छिंदइ जाईसयाइं बहुआई ।
इक्कं पि बालमरणं, कुणइ अणंताई दुक्खाई ॥ १०१ ॥ ४८१ काले सुपत्तदाणं, चरणे सुगुरुण बोहिलाभं च । अंते समाहिमरणं, अभव्यजीवा न पाविति ॥१०२॥
३६३ अग्गीओ न वियाणई सोहिं चरणस्स देइ ऊणहियं । तो अप्पाणं आलोयगं च पाडेड़ संसारे ॥१०३॥
"
"
43
३७१ जह सुकुसलो वि विज्जो, अन्नस्स कहेड अप्पणो वाहि । एवं जाणंतस्स वि, सल्लुद्धरणं गुरुसगासे ॥१०४॥
३७३ लज्जाइ गारवेण य, बहुस्सुअमएण वा वि दुच्चरियं । जे न कहति गुरुणं, न हु ते आराहगा हुंति ॥ १०५ ॥ ३७२ अप्पं पि भावसल्लं, अणुद्धरिअं रायवणिअतणएहिं ।
जायं कडुयविवागं, किं पुण बहुयाई पावाई ? ॥१०६॥ ३६५ आलोयणापरिणओ, सम्मं संपडिओ गुरुसगासे ।
जड़ अंतरा वि कालं, करिज्ज आराहओ तह वि ॥ १०७ ॥ ३८१ निडविय-पावपंका, सम्मं आलोइय गुरुसगासे ।
पत्ता अनंतसत्ता, सासवसुक्खं अणावाहं ॥ १०८ ॥