________________
ગુણાનુરાગકુલક
इस संग्रह सूत - २त्न - भंडूषा - २ ~ सोमसुन्दरसूरिकृतं गुणानुरागकुलकम् ~~ सयलकल्लाणनिलयं, नमिऊण तित्थनाहपयकमलं । परगुणगहणसरूवं, भणामि सोहग्गसिरिजणयं ॥१॥ उत्तमगुणाणुराओ, निवसइ हिययंमि जस्स पुरिसस्स । आतित्थयरपयाओ, न दुल्लहा तस्स रिद्धीओ ॥२॥ किं बहुणा भणिएणं?, किं वा तविएण? किं व दाणेणं ? । इक्कं गुणाणुरायं, सिक्खह सुक्खाण कुलभवणं ॥३॥ जइ चरसि तवं विउलं, पढसि सुयं करिसि विविहकट्ठाई। न धरसि गुणाणुरायं, परेसु ता निष्फलं सयलं ॥४॥ सोऊण गुणुक्करिसं, अन्नस्स करेसि मच्छरं जइ वि। ता नूणं संसारे, पराहवं सहसि सव्वत्थ ॥५॥ जं अब्भसेइ जीवो, गुणं च दोसं च इत्थ जम्मंमि ।
तं परलोए पावइ, अब्भासेणं पुणो तेण ॥६॥ ११ तं नियमा मुत्तव्वं, जत्तो उप्पज्जए कसायग्गी ।
तं वत्थु धारिज्जा, जेणोवसमो कसायाणं ॥७॥ पासत्थाइसु अहुणा, संजमसिढिलेसु मुक्कजोगेसु । नो गरिहा कायव्वा, नेव पसंसा सहामज्झे ॥८॥ काऊण तेसु करुणं, जइ मन्नइ तो पयासए मग्गं । अह रुसइ तो नियमा, न तेसिं दोसे पयासेइ ॥९॥