________________
૨૬૨
સ્તુતિસંગ્રહ સૂક્ત- રત્ન-મંજૂષા ८८ नमो योजनासीनतावज्जनाय, नमश्चैकवाग्बुद्धनानाजनाय ।
नमो भानुजैत्रप्रभामण्डलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२०॥ नमो दूरनष्टेतिवैरज्वराय, नमो नष्टदुर्वृष्टिरुग्विड्वराय । नमो नष्टसर्वप्रजोपद्रवाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२१॥ नमो धर्मचक्रवसत्तामसाय, नमः केतुहृष्यत्सुदृग्मानसाय ।
नमो व्योमसञ्चारिसिंहासनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२२॥ ९१ नमश्चामरैरष्टभिर्विजिताय, नमः स्वर्णपद्माहिताङ्ग्रिद्वयाय ।
(नमो नाथ ! छत्रत्रयेणान्विताय,) नमस्ते नमस्ते नमस्ते नमस्ते ॥२३॥ नमोऽधोमुखाग्रीभवत्कण्टकाय, नमो ध्वस्तकर्मारिनिष्कण्टकाय । नमस्तेऽभितो नम्रमार्गद्रुमाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२४॥ नमस्तेऽनुकूलीभवन्मारुताय, नमस्ते सुखकृद्विहायोरुताय ।
नमस्तेऽम्बुसिक्ताभितो योजनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२५॥ ९४ नमो योजनाजानुपुष्पोच्चयाय, नमोऽवस्थितश्मश्रूकेशादिकाय ।
नमस्ते सुपञ्चेन्द्रियार्थोदयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२६॥ नमो नाकिकोट्याऽविविक्तान्तिकाय, नमो दुन्दुभिप्रष्टभूमित्रिकाय । नमोऽभ्रलिहानोदितेन्द्रध्वजाय,
नमस्ते नमस्ते नमस्ते नमस्ते ॥२७॥ ९६ नमः प्रातिहार्याष्टकालङ्कृताय, नमो योजनव्याप्तवाक्यामृताय ।
नमस्ते विनाऽलङ्कृति सुन्दराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२८॥ ९९ नमः क्लृप्ततीर्थस्थितिस्थापनाय, नमः सच्चतुःसङ्घसत्यापनाय ।
नमस्ते चतुर्भेदधर्मार्पकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२९॥