________________
જિનનામસહસ્રનામસ્તોત્ર
૨૬૩
१०४ नमो बुद्धतत्त्वाय तद्बोधकाय, नमः कर्ममुक्ताय तन्मोचकाय ।
नमस्तीर्णजन्माब्धये तारकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३०॥ १०५ नमो लोकनाथाय लोकोत्तमाय, नमस्ते त्रिलोकप्रदीपोपमाय ।
नमो निर्निदानं जनेभ्यो हिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३१॥ ११८ नमस्ते प्रभो ! श्रीयुगादीश्वराय, नमस्तेऽजिताय प्रभो ! सम्भवाय ।
नमो नाथ ! सैद्धार्थतीर्थेश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३२॥ ११९ नमो माङ्गलीयस्फुरन्मङ्गलाय, नमस्ते महासद्मपद्मप्रभाय ।
नमस्ते सुपाश्र्वाय चन्द्रप्रभाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३३॥ १२० नमः पुष्पदन्ताय ते शीतलाय, नमः श्रीजितेन्द्राय ते वैष्णवाय ।
नमो वासुपूज्याय पूज्याय सद्भिः, नमस्ते नमस्ते नमस्ते नमस्ते ॥३४॥ १२१ नमः श्यामया सुप्रसूताय नेतः !, नमोऽनन्तनाथाय धर्मेश्वराय ।
नमः शान्तये कुन्थुनाथाय तुभ्यं, नमस्ते नमस्ते नमस्ते नमस्ते ॥३५॥ १२२ नमस्तेऽप्यराख्येश ! नम्रामराय, नमो मल्लिदेवाय ते सुव्रताय ।
नमस्ते नमिस्वामिने नेमयेऽर्हन्, नमस्ते नमस्ते नमस्ते नमस्ते ॥३६॥ १२३ नमस्ते प्रभो ! पार्श्वविश्वेश्वराय, नमस्ते विभो ! वर्धमानाभिधाय ।
नमोऽचिन्त्यमाहात्म्यचिद्वैभवाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३७॥ १२५ नमोऽनागतोऽत्सर्पिणीकालभोगे, चतुर्विंशतावेष्यदार्हन्त्यशक्त्यै ।
नमः स्वामिने पद्मनाभादिनाम्ने, नमस्ते नमस्ते नमस्ते नमस्ते ॥३८॥ १२६ दशस्वप्यथैवं नमः कर्मभूषु, चतुर्विंशतौ ते नमोऽनन्तमूत्थें ।
नमोऽध्यक्षमूत् विदेहावनीषु, नमस्ते नमस्ते नमस्ते नमस्ते ॥३९॥ १२७ नमः प्रभो ! स्वामीसीमन्धराय, नमस्तेऽधुनाऽऽर्हन्त्यलक्ष्मीवराय ।
नमः प्राग्विदेहावनीमण्डनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४०॥